________________
(७५२) प्रभिधानराजेन्दः ।
पवजा
पवज्जा
इतः सुन्दरं परं, गुरुबहुमानात् । उपमाऽत्र न विद्यते; गु.
ह्मसाधकः ॥१॥" एष एवम्भूत अाराधकः श्रामण्यस्य रुबहुमाने सुन्दरत्वेन भगबहुमानादित्यभिप्रायः । स एवं.
निष्पादकः श्रमणभावस्य । यथा गृहीतप्रतिशः, आदितप्रज्ञः स तावदधिकृतप्रवजित एवं प्रशो विमलविवेकात् आरभ्य सम्यक्प्रवृत्तेः। एवं सर्वोपधाशुद्धो, निरतिचारत्वेन। एवं भावः विवेकाभावेऽपि प्रकृत्या । एवं परिणामः सा
किम् ?, इत्याह-संधत्ते घटयति, शुद्धं भवं जन्मविशेषल. मान्येन गुर्वभावेऽपि क्षयोपशमान्माषतुषवत् । यथोक्तम्
क्षणं भवैरेव । श्रयमेव विशेष्यते-सम्यगभवसाधकं. सरिकविवेकशुभभावपरिणामा वचनगुरुतदभावेषु यमिनामिति ।
याकरणेन, मोक्षसाधकमित्यर्थः । निदर्शनमाह-भोगक्रियाः पवमप्रतिपतितः सन् वर्द्धमानस्तेजोलेश्यया नियोगतः, शु.
सुरूपाऽऽदिकल्पं न रूपाऽऽदिविकलस्यैताः सम्यग् भवन्ति । भप्रभावरूपया । किम् ?, इत्याह-द्वादशमासिकेन पर्या
यथोक्लम् रूपवयोवैचक्षण्यलौभाग्यमाधुर्यैश्वर्याणि भोगसाध. बेण एतावत्कालमानया प्रव्रज्ययेत्यर्थः । अनिक्रामति स.
नमिति । ततस्ताः संपूर्णाः प्राप्नोति सुरूपाऽऽदिकल्पाद्भवादेव तेजोलेश्यां सामान्येन शुभप्रभावरूपाम । क एवमाह-१,
भोगक्रिया इत्यर्थः । कुतः१,इत्याह-अविकलहेतुभावतः कामहामुनिर्भगवान् महावीरः । तथा चाऽऽगमः-"जे इमे श्र
रणादिति । किंविशिष्टाः?, इत्याह-असंक्लिएसुखरूपाः,शून्य. जताए समणा णिग्गंथा एतेणं कस्त तेउलेस्सं वीतीव
ताऽभावेन संक्लेवाभावात् । तथा अपरोपतापिन्यो वैचक्ष. यति ?। गोयमा ! मासपरियाए समणे णिग्गंथे वाणमं
ण्याऽऽदिभावेन तथा सुन्दरा अनुबन्धेनाऽत एव हेतोः । न तराणं देवाणं तेउलेस्सं वीइवयह । एवं दुमासपरियाए सम
चान्याः संपूर्णाः, उक्तलक्षणाभ्यो भोगक्रियाभ्यः । णे णिग्गंत्थे असुरिंदवाजियाणं भवणवासीणं देवाणं तेउले
कुतः?, इत्याहस्सं वीतीवयति । तिमासपरियाए समणे णिग्गंथे असुर- तत्तत्तखंडणेणं एनं नावंति युवइ । एअम्मि सुहजोकुमारिंदाणं देवाणं तेउलेस्सं वीतीवयति । चउमासपार- गसिद्धी उचिअपडिवत्तिपहाणा। इत्य भावो पवत्तगो । पाय याए समणे णिग्गंथे गहगणणखत्ततारारुवाणं जोतिसि. विग्यो न विजइ निरणुबंधासुहकन्मभात्रेण । अक्खियाणं तेउलस्सं वीतीवयति । पंचमासपरियाए समण शि. ग्गंथे चंदिमसूरियाणं जोतिसिंदाण तेउलेस्सं बीतीवयति ।
त्तामो इमे जोगा भायाराहणाओ। तहा तो सम्म छम्मासपरियाए समण णिग्गंथे सोहम्मीसाणाणं देवाणं ते
पवत्तइ निष्फायइ अमाउले । एवं किरिया सुकिरिया उलेस्सं बीतीवयति। सत्तमासपरियाए समणे निग्गये सण- एगंतनिक्कलंका निकलकत्थसाहिबा । तहा सुहाणुबंधा कुमारसाहिंदाणं देवाणं तेउलेस्सं वीतीवयति । अट्ठमास- उत्तरुत्तरजोगसिद्धीए । तयो से साहइ परं परत्थं सम्मं । परियाए समणे णिग्गंथे बंभलोगलंतगाणं देवाणं तेउलेस्सं
तक्कुसले सया तेहिं तेहिं पगारेहिं साणुबंधं महोदए बीवीतीवयति । णयमासपरियाए समणे णिगांथे महासुकसहस्साराणं देवाणं तेउलेस्सं वीतीवयति । दसमासपरि
जबीजाऽऽदिट्ठावणेमं । कत्तिविरिआइजुत्ते अवझसुहचिट्ठे यार समणे णिमाथे प्राणयपाणयारणाच्चुयाणं देवाणं समंतभद्दे सुप्पणिहाणाइहेऊ मोहतिभिरदीवे रागामयवितेउलेस्सं बीतीवयति । एकारसमासपरियाए समर शि- जे दोसानलजलनिही संवेगसिद्धिकरे हवइ अचिंतचिंगंथे गेविजाणं देवाणं तेउलेस्सं बीतीवयति । बारसमास
तामणिकप्पे । स एवं परंपरत्थसाहए तहा करुणाइभापरियाए अणुत्तरोववातियाणं तेउलेस्सं बीतीवयति । तेण
वो अणेगेहिं भवेहिं विमुच्चमाणे पावकम्मुणा पवड्डमाणे परं सुक्के सुकाभिजाती भवित्ता सिज्झति० जाव अंतं करेति।" अत्र तेजोलेश्या चित्तसुखलाभलक्षणा। अत एवाऽऽह
अ सुहभावेहि अणेगभविश्राए आराहणाए पाउणइ सन्युततः शुक्लशुक्लाभिजान्यो भवति । तत्र शुक्लो नामा भिन्न- त्तमं भवं चरमं चरमभवहे अविगलपरंपरत्यानिमित्तं । तोऽमत्सरी कृतज्ञः सदारम्भी हितानुबन्ध इति।शुक्लाभिजा- | तत्थ काऊण निरवसेसं किच्च विहूअरयमले सिज्झइ, त्यश्चत प्रधानः । प्रायश्छिन्नकर्मानुबन्धः। न तद्वेदयंस्तथावि
बुज्झइ, गुच्चइ, परिनिब्बाइ, सबदवाणमंतं करे।। धमन्यद रानाति । शायोग्रहणमचिन्त्यत्वात्कर्मशक्तेः कदाचितः पयति लोकसंशां भगवद्वचनप्र
तसवखण्डन साइलालशादिभ्यः उभगलोकापक्षपा, मोनिकला.प्र-मूतसमागभिनन्दिसत्वाक्रियाप्रीतिरूपामिति। अत !
गक्रियावावर उदान भावः। एतद् शामिन्युच्यते यदेएवाऽऽह-प्रतिस्रोतोगामी लोकाऽऽचारप्रवाहनदीप्रति । -
गमिष्टवस्नुनयनिरूपकम् । एतस्मिन शुभयोगसिद्धिः । एतनुस्रोतो निर्वृत्तः । एनामेवाधिकृत्यैतदभ्यासत एच न्याय्यं
स्मिन् शाने सति शुभव्यापारनिष्पत्तिः लोकद्वयेऽपीटप्रवृत्तौ । चैतत् । यथोक्तम्
किं विशिष्टा ?,इत्याह-उचितप्रतिपत्तिप्रधाना संज्ञानाऽऽलो
चनेन , तत्तदनुवन्धेक्षणात् । न शस्तदारभते, यद्विनाशयति, "अणुसोयपट्टिए बहु-जणम्मि पडिसोओ लद्धलक्षण ।
अत एवाऽऽह-अत्र भावः प्रवर्तकः प्रस्तुतप्रवृत्तौ सदन्तःकरपडिसोयमेव अप्पा, दायव्वो होउकामेणं ॥१॥
णलक्षणोन मोह इति। अत एवाह-प्रायो विना न विद्यते। अणुसोयसुही लोगो, पडिसोओ पासवो सुविहियाणं।
अत्राधिकृतप्रवृत्ती, सदुपाययोगादित्यर्थः । एतद्वीजमेव(55. अणुसोत्रो संसारो, पडिसोश्रो तस्स णिप्फेण ॥२॥"
ह-निरनुबन्धाशुभकर्मभावेन न घनीदश इत्थं प्रवर्तते, इति एवं सदा शुभयोगः श्रामण्यव्यापारसङ्गतः, एप हृदयम् । सानुबन्धाशुभकर्मणः सम्यक् प्रव्रज्यायोगात् । योगी व्याख्यातः । एवंभूतो भगवद्भिोगी प्रतिपा- आक्षिप्ताः स्वीकृता एवैते योगाः सुप्रवज्याव्यापाराः। कु. दितः । यथोक्तम्-" सम्यक्त्वज्ञानवारित्र-योगः स- तः १,इत्याह-भावाऽऽराधनातः। तथा जन्मान्तरे तद्वहुमानायोग उच्यते । एतव्योगाद्धि योगी स्यात्, परमव. दिप्रकारेण । ततः किम् ?,इत्याह-तत आक्षेपात्सम्यक् प्रव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org