________________
(७५१) अभिधानराजेन्छः।
पवज्जा
पवज्जा
मपन्न सुक्रियां परिपाचनाऽऽदिरूपां,निरुद्धयहच्छाचारः सन् धात् कारणात् सदा स्तिनितः भावद्वन्द्वविरहात् प्रशान्तः । प्रत्यपायभयात्तथा तुच्छपथ्यभोजी व्याध्यानुगुण्यतः। अने किम , इत्याह- तेजोलेश्यया शुभप्रभावरूपया वर्खने वृद्धि न प्रकारेण मुच्यमानो व्याधिना खसराऽऽयपगमेन, निवर्त- मनुभवति,गुरुंच बहु मन्यते भाववैद्यकल्पम् । कथम्?,इत्याह. मानवेदनः कण्डाद्यभावात् , समुपलभ्याऽऽरोग्यं सदुपल- यथोचितमौचित्येन, असङ्गप्रतिपच्या स्नेहरहिततद्भावप्रतिम्भेन । प्रवर्द्धमानतद्भावः प्रवर्द्धमानाऽऽरोग्यभावः, तल्लाभ- पाया । किमस्या उपन्यासः?,इत्याह निसर्गप्रवृत्तिभावेन मांनिर्वृत्त्या आरोग्यलाभनिर्वृत्त्या, तत्प्रतिबन्धात् आरोग्यप्रति. सिद्धिकप्रवृत्तिवेन हेतुना,एषाऽसङ्गप्रतिपत्तिगुर्वी व्याख्याता बन्धाखेतोः शिराक्षाराऽदियोगेऽपि शिरावेधक्षारपातभावे. भगवद्भिः । किमिति ?,अत आह-भावसारा तथौदयिकभा. ऽपीत्यर्थः। व्याधिशमाऽऽरोग्यविक्षानेन व्याधिशमाद्यदारोग्यं वविरहेण विशेषतः असनप्रतिपत्तेः । इहैव युक्त्यन्तरमाइतदवयोधनेत्यर्थः । किम् ?.इत्याह-इष्टनिष्पत्तेरारोग्यनिष्पत्ते भगवद्बहुमानेन अचिन्त्यचिन्तामणिकल्पतीर्थकरप्रतिबन्धेन। हेतोरनाकुलभावतया निबन्धनाभावात् । तथा फ्रियोपयो कथमयम् ?, इत्याह-यो मां प्रतिमन्यते भावतः स गुरुमिगेन इतिकर्तव्यतायां बोधेन हेतुना अपीडितः अव्यथितो त्येवं तदाशा भगवदाशा इत्थं तत्त्वं व्यवस्थितम् । अन्यथा निवातस्थानाऽऽसनौषधपानाऽऽदिना। किम् ?.इत्याह-शुभ- गुरुबहुमानव्यतिरेकेण क्रियाऽप्यक्रिया प्रत्युपेक्षणाऽऽदिरूलेश्यया प्रशस्तभावरूपया वर्द्धते वृद्धिमाप्नोति । तथा वैद्य पा, प्रक्रिया सक्रियातोऽन्या। किंविशिष्टा ? इत्याह-कुलटाच बहु मन्यते महापायनिवृत्तिहेतुरयं ममेति सम्यग्ज्ञानात् । नारीक्रियासमा दुःशीलवनितोपवासक्रियातुल्या । ततः किएष दृष्टान्तः । अयमर्थोपनयः
म् .इत्याह-गर्हिता तत्ववेदिनां विदुषाम् । कस्मात् ?,इत्याहएवं कम्पवादिगहिए अणुभूअजम्माइवेअणे विमाया
अफलयोगतः।इष्टफलादन्यदफलं,मोक्षात्सांसारिकमित्यर्थः।
तद्योगात् । एतदेव स्पष्टयन्नाह-विषानतृप्तिफलमत्र मातम दुक्खलवेमं निधिले तत्तयो । तओ सुगुरुवयणेण अणु
विपाकदारुणं, विराधनाऽऽसेवनात् । एतदेवाऽऽह-आवर्त हाणाइणा तपवगच्छिा पुच्चुत्तविहाणओ पवने सुकिरिअं एव तत्फलम् आवर्तन्ते प्राणिनोऽस्मिन्नित्यावर्तः संसारः,स पवजं निरुद्धपमायायारे असारसुद्धभोई मुच्चमाणे कम्म- एव तत्वतः तत्फलं विराधनाविषजन्यम् । किंविशिष्ट प्राववाहिणा निअत्तमाणिविभोगाइवेश्रणे समुवलब्भचरणा- तः, इत्याह-अशुभानुबन्धः । तथा तथा विराधनोत्कर्षेण । रुग्गं पवमाणसुहभावे तल्लाभनिन्युइए तप्पडिबंधवि
एवं सफलं गुर्घबहुमानमभिधाय तद्बहुमानमाहसेसो परीसहोवसग्गभावे वि तत्तसंवेअणामो कुसलास
आयो गुरुवहुमाणो अझकारणत्तेण । अश्रो परमयबुद्धी थिरासयत्तेण धम्मोवयोगाओ सया थिमिए तेउ--
गुरुसंजोगो । तो सिद्धी असंसयं । एसेह सुहोदए पलेस्साए पवइ । गुरुं च बहु मन्नइ । जहोचिअं असंगप
- गिट्टतयणुबंधे भववाहितेगिच्छी । न इओ सुंदरं परं । उडिवत्तीए निसग्गपवित्तिभावेण । एसा गुरुई विआहिया भा
वमा इत्य न विज्जइ । स एवं परणे एवं भावे एवं परिवसारा विसेसो भगवंत बहुमाणेणं । जो मं पडिमना से |
णामे अप्पडिवडिए वड्डमाणे तेउलेस्साए दुवालसमासिगुरुं ति तदाणा | अन्नहा किरिआ अकिरिआ कुलडानारी-|
एणं परिआएणं अइक्कमइ सव्वदेवतेउलेस्सं एवमाह महाकिरिआसमा गरहिया तत्तवेईणं अफलजोगो विसम्मत
मुणी । तो सुक्क सुक्काभिजाई भवइ । पायं छिपकत्ती फलमित्थ नायं आवट्टे खु तप्फलं असुहाणुबंधे ।
म्माणुबंधे खवइ लोगसम्मं । पडिसोश्रगामी असोपएवं कर्मव्याधिगृहीतः प्राणी। किंविशिष्टः ?, इत्याह-अनुभू
निवित्ते सया सुहजोगे एस जोगी विश्राहिए । एस प्रा. तजन्माऽदिवेदनः। प्रादिशब्दाजरामरणादिग्रहः । विशाता
राहगे सामयस्स, जहा गहिअपइसे सन्चोवहासुद्धे संघह दुःखरूपेण जन्माऽदिवेदनाया।नतु तत्रैवाऽऽसक्त्या विपर्य- मुद्धगं भवं सम्मं अभवसाहगं भोगकिरिश्रा सुरुवाइकप्पं । स्त इति। ततः किम् ?,इत्याह-निर्विरणस्तत्त्वतः। ततो जन्मा. तो ता संपुष्पा पाउणइ अविगलहेउभाओ असंकिलिट्ठऽऽदिवेदनायाः। किम् ?,इत्याह-सुगुरुवचनेन हेतुनाऽनुष्ठानाऽऽदिना तमवगम्य सुगुरुं कर्मव्याधि च.पूर्वोक्तविधानतस्तृ.
सुहरूवानो अपरोवताविणो सुंदरा अणुवंधेणं न य अतीयसूत्रोक्न विधानेन प्रपन्नःसन्,सुक्रियां प्रव्रज्यां निरुद्धप्र! या सपुला ॥ मादाऽऽचारो यदृच्छया,असारशुद्धभोजी संयमाऽऽनुगुण्येन, आयतो गुरुवहुमानः साद्यपर्यवसितत्वेन, दीर्घत्वादायतो अनेन विधिना मुच्यमानः कर्मव्याधिना निवर्तमानेवियोगा- मोक्षः स गुरुबहुमानः, गुरुभावप्रतिबन्ध एवं मोक्ष इत्यऽऽदिवेदनस्तथा मोहनिवृष्या किम् ?,इत्याह-समुपलभ्य च.
थैः । कथम् , इत्याह-अवन्ध्यकारणत्वेन मोक्ष प्रत्यप्रतिबरणाऽऽरोग्य सदुपलम्भेन प्रवर्द्धमानशुभभावः प्रवर्धमानचर द्धसामर्थ्यहेतुत्वेन । एतदेवाऽऽह-अतः परमगुरुसंयोगः,प्रती गाऽऽरोग्यभावः। बहुतरकर्मव्याधिविकारनिवृत्या तल्लाभनि
गुरुवामानातीर्थकरसंयोगः । ततः संयोगादुचिततत्सम्बदृश्या तत्प्रतिबन्धविशेषात् । चरणाऽऽरोग्यप्रतिबन्धविशेषण- न्धत्वात् सिद्धिरसंशयं मुक्तिरेकान्तेन. यतश्चैवमत एषोऽ. त् स्वाभाविकात्कारणात् परीषहोपसर्गभावाप शुद्दिव्या | त्र शुभोदयो गुरुबहुमानः, कारणे कार्योपचारात् दिव्यसनभावापे तत्वसंवेदनात्सम्यग्ज्ञानाद्धेतो तथा कुश. यथाऽऽयुघृतमिति । अयमेव विशेष्यते-प्रकृष्टतदनुषन्धः लाऽऽशयवृदया क्षायोपशमिकभाववृद्ध्या, स्थिराऽऽशयत्वेन प्रधानशुभोदयानुबन्धः तथा तथाऽऽराधनोस्कर्पण । तथा भ. चित्तस्थैर्यण हेतुना। तथा धोपयोगात् इतिकर्तव्यताबो- वव्याधिचिकित्सकः गुरुबहुमान एव हेतुफलभावात् । न
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org