________________
पत्रउजा
नियुक्तमिति । अन्यथाऽविध्यध्ययने ऽनियोगः, नियोगाश्म्योनियोगः पिवनियोग अधि
माते तथापि महा 55दिमाग राधनायामेकान्तेन प्रवृत्तस्य न किञ्चिदिष्टमनिष्टं वा फलम महोफमे
16
(७५०) प्रनिधानराजेन्द्रः ।
भ्रामण्यस्य फलं मोक्तः, प्रधानमितरत् पुनः । ततोऽफ दालवत् ॥ १ ॥ " भङ्गस्वाथ्युन्मादायेष | यथोक्तम् -" उम्मादं च स भेजा, रोगातं व पाउणो दीहं । के
तथा
विपणन्ताओ, धम्माओ बात्रि सेज्जा ॥ १ ॥ " न पुनरसम्यक्त्वमेव कथमत्रानाराधनायां न किञ्चित् ?, इत्याद तदनारम्भतो ध्रुवं तस्वतस्तस्यानारम्भात् । न चाम्बस्मि वोद्भवत्यतिप्रसङ्गात् । इहैव लिङगमाह-अत्रानाराधनायां मार्गदेशनायां ताविका दुःखं भवति । तं च"शुकदेशमा हि सा अवधीरणा मनाघुतरकर्मणो न दुःखम् । तथा श्रप्रतिपत्तितोऽपकर्मणां नाचरणा ततः किम मनाराधन्याऽधीतमधीतं सूत्रं तत्वतः । कुतः १, इत्याहअवगमविरहेण सम्यगवबोधाभावेन । नैषा मार्गगामिन एका न्तमनाराधना भवति । सम्यक्त्वाऽऽदि भावे सर्वथा सत्क्रियायो गात् । अत एवाऽऽद विराधना प्रक्रमादध्ययनस्य अनर्थमुखा उन्मादादिमा रोपार स्पर्येण मोक्कागमेवेत्यर्थः । कुतः, इत्याद-तस्याऽऽरम्भाद् धुवं मोहगमनस्यैवारमा
उक्तं च " मुनेर्माप्रवृत्तिर्या, सा सदोषाऽपि सैव हि । कटकरवर संमोहयुक्तश्च ॥ १ ॥ अ] विराधना मार्गदेशमा पारमार्थिकाममिनि बेशः भवतिदेयोपादेयतामधिकृत्य यथाह समेषु स्व. अन्नन्धवधिरयन्यच कपाऽऽदिषु तथा मोति तथा प्रतिपतिमा मनाविराधकस्य नामनिविवेश तथा क्रिया ssai seपतरविराधकस्य न प्रतिपत्तिमात्रम् । एवं किम १, इत्याह-एवमपि विराधनयाऽधीतमधीतं सूत्रं भावतः । कुतः ?, इत्यादयोगतः सम्यगयोधनस बीजो नियमेन । विराधकः सम्यग्दर्शनाऽऽदियुक्त इत्यर्थः । कुलः-गामिन एषा विराधना प्राप्तीजस् ति भाषा । न सामान्येनैव किं तवायवस्था निराध कमक्लिष्टकर्मवतः निरवायो यथोदितः मार्गगामति क मः । एतदेवाऽऽड सूत्रोक्तकारी भवति सबीजो निरपायः प्र. वचनमातृसङ्गतः सामान्येन तद्युक्तः । विशेषेणैतदेवाऽऽड-प अमितः त्रिगुणांसमित्याद्याः समितयः पञ्च मनो गुल्याद्याच तिम्रो गुप्तमेमियाद अनर्थपरश्चारित्रमाणकरणेन । एतस्यागः प्रवचनमातृत्या गः । सम्यगेतद्विजानातीति योगः कस्यानर्थपर एतत्त्यागः १, इत्याह--अव्यक्तस्य भाववानस्य । केनोदाहरणेन ?, इत्याह-शिशुनागडा शिशोकस्य जनस्यायोदाहरणे न स हि तत्यागाद्विनश्यति । व्यक्तोऽत्र कः ?, इत्याह-व्यक्लोत्र भावचिन्तायां केवली सर्व एतत्फलजूतः प्रवचनमातृफलभूतः सम्यग्नाव परिणत्या । पनद्विजानात्यनन्तरो दिनम् । एतदेवाऽऽह द्विविधया परिया-इपरिया, प्रत्याख्यानपरश्या च । शपरिज्ञाऽवबोधमात्ररूपा, नपरिक्षा क्रियारूपः ।
"
प्रत्याख्या
Jain Education International
3
पचउजा
सहा सासपयासदीवं संदीणाऽविराइभेयं (?) असंदीसथिरस्यमुअम । जहासचिमसंभंते अणू सुगे असंसत्तजोगाराहए भवह उत्तरुतरजोगसिद्धीए मुबइ पायकम्पुय ति । विशुकमाये आभवं भावकिरिज्यमाराहे । पसमसुहमणुहवइ अपीडिए संजमतवकिरियाए अव्वहिए पसहोवोहं बाहि सुकिरियानाए ।
-
तथा अभ्यासप्रकाराद्वीपं वीर्य वा सम्यग्विजानातीति वर्त्तते। किंविशिष्ट त्याह-स्पन्दगस्थिरा 35 विभेदम् (१) इ भवान्धवाश्वासद्वीपो, मोहान्धकारे दुःखगहने प्रकाशदीपश्च । तत्राऽऽद्यः स्पन्दनवानस्पन्दनवाँश्च सावनवान सावनबेत्यर्थः । इतरोऽपि स्थिरोऽस्थिर अप्रतिपाती, प्र तिपाती वेत्यर्थः । अयं च यथार्थव्यं मानुष्ये क्षायोपशमि कक्षाधिकचारित्ररूपः क्षायोपशमिकलाविकज्ञानरूपथ । उभत्राऽऽद्यो ऽनाशे पे गेष्टसिद्धये सप्रत्यपायत्यात् । चरमस्तु सिद्धये, निष्प्रत्यपायत्वात् । सम्यगेतद्विजानाति, न केवलं विजानाति । अस्पन्दनवत् स्थिरार्थमुद्यमं करोति सूत्रनीत्या । कथम् ?, इत्याह-यथाशक्ति शक्त्यनुरूपम्, असंभ्रान्तो भ्रान्तिरहितः अनुत्सुक औसुक्यरहित फलं प्रति । असंसक्तयोगा SSराधको भवति । निःसपत्नश्रामण्यव्यापारकर्त्ता, सूत्रानुसारित्वात् । सूत्रं च " जोगो जोगो जिससासम्मि दुक्खक्खया पउंजतो । श्रमोसमवाहतो, श्रसवतो हो कायव्व ॥ १ ॥ " एवमुत्तरोत्तरयोगसिद्धया, धर्मव्यापारसिद्ध थेत्यर्थः । किम् ?, इत्याह--मुच्यते पापकर्मणा तत्तद्गु
प्रतिबन्धकेन इति। एवं विशुद्धयमानः सन् श्रभवं आ जन्मावा या भावकियां निर्वाण साधिकामाराधयति निष्पादयत्ववित्वाऽऽरम्भनिवेदनरूपाम्। तथा प्रशमसुखमनुभवति । तात्विकं कथम् ? इत्याह- अपीडितः संयमतप क्रियया श्राश्रवनिरोधानशनाऽऽदिरूपया तथा अव्यथितः सन् परीयोपदिव्यादिभिः कथमेतदेवम् ? इति निदर्शनमाह-व्याधितस्य सुक्रियाज्ञातेन रोगितस्य शोमनकिवोदाहरणेन ।
एतदेवाऽऽह
से जहा नाम के महावाहिगहिए अहमतवेधणे विमाया सरूवेण निव्त्रिसे तत्तत्र । सुविज्जवयणेण सम्मं तमवगच्छत्र जहाविहाणओ पवसे सुकिरिं । निरुद्धजहिच्छाचारे तुच्छपत्थभोई मुच्चमाणे वाहिणा नित्तमायवेचणे समुपलम्भारो परमाणतम्भाचे लाभनिए तप्पटिjara सिराखाराइजोवि वाहिसमारुग्गविष्याणे इट्ठनिष्पत्ती अणाकुलभावयाए किरिओवओगेण अडिए अन्नहिए मुहलेस्साए । विच बहुम
यथा-कवि महाम्यादित कु
1
स्वर्थः । अनुभूतवेदनः अनुभूतव्याधिवेदना विज्ञानास्प रूपेण वेदनायाः, न कण्डूगृहीतक डूयनकारिवद्विपर्यस्तः । निर्विण्णस्तत्वतः, तद्वेदनयेति प्रक्रमः । ततः किम् ?, इत्याहसुचनेन हेतुभूतेन सम्ययेत्येन तं व्याधिमच गम्य पथाविधानत यथाविधानसपूजा
For Private & Personal Use Only
www.jainelibrary.org