________________
पवज्जा प्रनिधानराजेन्द्रः।
पवज्जा भगवं इत्थ नायं परिहरमाणे अकुसलाणुवंधि अम्मापिइ-| इत्याह-नाविपर्यस्तोऽनुपाये प्रवर्तते । इयमेबाविपर्यस्तस्थासोगं ति । एवमपरोवतावं सव्वहा सुगुरुसमीवे पूइत्ता भ- |
विपर्यस्तता । यदुतोपाये प्रवृत्तिरन्यथा तस्मिन्नेव विपर्य।
यः । एवमपि किम् ? , इत्याह-पायचोपेयसाधको निय. गवते वीरागे साहू अ तोसिऊण विहवोचियं किवणाई
मेन कारण कार्याव्यभिचारीत्यर्थः । भतजननस्वभावस्य सुप्पउत्तावस्सए सुविसुद्धनिमित्ने समहिवासिए विसुज्झ- तत्कारणत्यायोगादतिप्रसङ्गात् । एतदेवाऽऽह-तरस्वतवत्याग माणो महया पमोएणं सम्म पन्बइज्जा लोअधम्मेहितो एवोपावस्वतत्त्वत्याग पवान्यथा स्वमुपेयमसाधयतः। कुतः, लोगुत्तरधम्मगमणेण । एसा जिणाणमाणा महाकल्लाण
इस्याह-अतिप्रसङ्गात् । तदसापकत्वाविशेषणानुपायस्थायु: त्ति न विराहिअव्वा बुहेणं महाणत्थभयाो सिद्धिकं
पायत्वप्रसङ्गात् । न चैवं व्यवहारोपवेद माशङ्कनीय ..
त्याह-निश्चयमतमेतदिति सूदमबुकिंगम्यम्। खिणा।
से समलिटुकंचणे समसत्तमित्ते निअत्तग्गहदुक्खे पस शुक्लपातिकः पुरुषः ती मातापितरौ सम्यक्त्वाऽऽयौषधसः | समसुहसमेए सम्म सिक्खमाइअइ । गुरुकुलवासी गुम्पादन जीवयेदात्यन्तिकम्। कथम्?,इत्याह-ममरणाबन्यधी. रुपडिबद्धे विणीए भूअत्थदरिसी न इओ हिनं सजयोगेन,चरममरणाबन्ध्यकारण सम्यक्वादियोगेनेत्यर्थः।स
तं ति मनइ सुस्सूसाइगुणजुत्ते तत्ताभिनिवेसाविहिप्रवत्येतदत एवाऽऽह-सनवात्पुरुषोचितमेतदयपुतैवं तश्याग इति । किमिति !,अन आह-दुप्रतिकारौ मातापितरौ, ति -
परे । परममंतो ति अहिज्जइ सुसं बद्धलक्खे श्रासंस्वा एष धर्मः सतां सत्पुरुषाणां भगवानल ज्ञातं महाबीर व साविप्पमुक्के आययट्ठी । स तमवेइ सव्वहा । तो परिहरन् नाभिग्रहप्रतिपस्याऽकुशलानुबन्धिनम् । तथा क सम्मं निउंजइ । एअं धीराण सासणं । अएणहा प्रमंपरिणत्या मातापितृशोक प्रव्रज्याग्रहणोद्भवामिति । उक्तं च
णिोगो । अविहिगहिअमंतनाएण अणाराहणाए न " मह सत्तमम्मि मासे, गन्जतो चेयऽभिन्गह मेघहे । माई समणो होहं , भम्मापियरे जियतम्मि ॥१॥" प्रस्तुतनिगमना
किंचि तदणारंभालो धुवं । इत्थ मग्गदेसणाए दुक्खं याऽऽह-एवनपरोपतापं सर्वथा तम्बक प्रवदिति योगः। वि.
अवधारणा अप्पडिवत्ती । नेवमहीमहीयं अवगमविरधिशेषमाह-सुगुरुसमीपे , नान्यत्र , पूजयित्वा भगवतो बीत- हेण न एसा मग्गगामिणो विराहणा अणत्थमुहा । अत्थरागान् जिनान् , तथा साधून यतीन् तोषयित्वा , बिनवोचितं
हेऊ तस्सारऽऽम्भाश्रो धुवं । इत्थ मग्गदेसणाए अणभिकृपणादीन् दु:खितसत्यानित्यर्थः। सुप्रयुक्ताऽवश्यकः समू. नितेन नेपथ्याऽऽदिना सुविशुनिमित्तः प्रतियोगं समनिवालि.
निवेसो । पडिवत्तिमित्तं किरिमारंभो । एवं पि अही तो गुरुणा गुरुमन्त्रेण विशुरुषमानो महता प्रमोदेन लोको सरेण अहीअं अवगमलेसजोगो । अयं सवीओ नियमेण । सम्यम्भाववन्दनाऽऽदिशुरुचा प्रव्रजेत् । किमुक्कं भवति?,लोकध.
मग्गगामिणो क्खु एसा । अवायबहुलस्स निरवाए जहोमेंभ्यः सवलेभ्यः सोकोत्तरधर्मगमनेन, प्रकर्षण बजे दित्यर्थः। एपा जिनानामाशा यदुतैवं प्रवजितव्यम् । इयं च महाकल्याण
दिए सुत्तुत्तकारी हवइ पवयणमाइसंगए पंचसमिए तिति कृत्या न विराधितव्या बुधेन, नान्यथा कर्तव्येत्यर्थः । क
गुत्ते अणत्थपरे । एमच्चाए अविअत्तस्स सिसुजणणिचास्मात् , इत्याह-महानयंभयात् । नाझाविगधनतोऽन्योऽनः। यनाएण । विअत्ते इत्थ केवली एअफलभूए सम्पमेनं अर्थवत्तदाराधना इति । अत एवाऽऽह-सिद्धिकाक्षिणा मुक्त्य- विआणइ दुविहाए परिमाए । पिनेति । न स्वस्वाचाराधनातोऽन्यः सिद्धिपथ इति नावनीयम्। स एव समभिप्रबजितः समलोटकाचनः सन् सधा स. पं० सू०३ सूत्र ।
मशमित्रः । एवं निवृत्ताऽऽप्रहदुःमः, मतःस प्रशमसुखमा (२०) पालनासूत्रम
मेतः । अधिकारिता सम्यक् शिक्कामाइते,प्रहाऽऽसेवनारूविधिना प्रव्रज्या ग्राहोत्येतत् अस्य चर्मामभिधातुमाह
पाम । कथम् , इत्याह-गुरुकुलवासी, सदनिर्गमनेन । गुमा
तिबद्धः, सदमानात् । विनीतो पाह्यधिनयन । भतार्थवशी स एवमभिपन्चइए समाणे सुविहिभावो किरिया- तत्वादशी, म इतो गुरुकुलवासात् हितं तत्त्वमिति मन्य. फलेण जुज्जइ । विसुद्धचरणे महासत्ते न विवजयमेइ । ते, बचनानुमारित्वात् । वचनं च-'णाणस्स होइ जाग), एअअभावेऽभिप्पेअसिद्धी उवायपवित्तीओ नाविवज
धिरवरमो दसको चरिते करा धमा भापकहाए, गुरुकुअचास्थोगुवाए पयइ । उववाओ भ साहगो निभमेण । त
संण मुंबंति ॥१॥"स सत्र भूपादिगुणयुक्तः शुभ
षा १श्रवण २प्रहण ३ धारणा ४ विकाने ५ र ७ स्स तत्तच्चाओ, अण्णहा अइप्पसंगाभो निच्छयमयमेअं।
तस्वाभिनिवेशा:प्रशागु गा इत्येतद्युक्त तत्वानिनिषेशाविधि. स प्रस्तुतो मुमुक्तः , एवमुक्तेन विधिनाऽनिप्रवजितः सन् परसन्, किम्,स्वाह-परममन्त्रो रागाविषप्रनयेतिक. सुविधिभावना कारणात् कियाफलेन युज्यते, सम्यक मधीते सत्रं पाश्रयणायामा किविशिष्टः सन् १.कायार क्रियावादधिकृतक्रियायाः । स एव विशेष्यते-विशुरुच- बालकोऽनुष्यं प्रति। आशंसारिप्रमुका हलोकाऽऽयपेकया रणे महासपः, यत एवम्भूतः, अतो न विपर्ययमेति. मि. नायतार्थी मोकार्थी, अत एव स एवम्भूतः तत्स्त्रमयति। ध्याकामरूपम् । एतदभावे विपर्ययाभायेऽनिसिकिसान सर्वधा याथातथ्येन । ततः किम्, त्याह-तताऽयगमात्सम्य. मान्येव । कुतः, इत्याह-उपायप्रवृतेः । यमेष कतानिय तत्सत्रम. एनसीराणां शासन, यदुनयमधीत सम्य
१८८
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org