________________
पवज्जा
( ७४८) अभिधानराजेन्द्रः ।
पीकपरकायाम्। पतत्परममुनि सनं. वीतरागवचनमित्यर्थः ।
।
अनुकमासु कम्मपरियईए विहिजा जहासचिवदुदकरणं पायसुद्धं समईए कपमा खु एसा । करुणा व धम्मप्पहाणजगणी जम्मि । तयो अगुमाए विधिमं । अहा अणुवहे चेव उवहिते सिथा । धम्माराहणं खु हियं सव्वसत्ताणं । तहा तहे संपाडिञ्जा । सव्वा अपविजमाणे चइज्जा ते अट्ठाखगिलाणोसहस्थचागनाएं ||
अनुध्यमानेषु मातापिचादि कर्मपरिणत्या हेतु दयात् यथाशक्ति शयनुसारेण तदुपकरणमजानीप किम् ? “कारणे कार्योपचारात् । " किस्नूतम् ?, इत्याह-- आयो पायशुद्धं स्वमस्या । ततोऽन्यसम्भूतिरायः कलान्तराऽऽदिरुपा थः । किमेतदेवं कुर्यात् ?, इत्याद- कृतज्ञतैवैषा वर्तत । करुणा च विशिष्टयम् इत्याह-धर्मानजननीजने शातिनि मिर्थित छातः सन् दिरिति प्रक्रमः प्रतिपचामि अन्यर्थयम प
श्रनुपध एव, जावतः । उपधियुक्तः स्याद्, व्याजवान् स्यादित्यथेः । उतं च " निर्माय एव भावेन, मायावांस्तु भवत्कचित्। पश्येत्रो सामुदितम् ॥१॥" रानमेवदितं सर्वानामिति तथा तथैव
दि
कथनेन संपादयेऽऽराधनं सर्वथाऽप्रतिपद्यमानान् । श्रमु नाऽपि प्रकारेण त्यजेत्तान् मातापित्रादीन् । अस्थान जानीष धार्थत्यागज्ञातेन ज्ञानमुदाहरणम् ।
-
एतदेवाऽऽड
से जहा नामए केइ पुरिसे कहंचि कंतारगए अम्मापसमेए तपदिकदे वचिजा । तेसि तत्थ नियमधाई पुरिसमित्तास संभव सहे महायंके सिया । तत्थ से पुरिसे तप्पविधाओ एवमालोचिय न भवति एए निअमो सहमंतरेण श्रसहभावे अ संसओ कालसहराणि अाणि । तहा संठवित्र संठवित्र तदोसहनिमि. तं सत्तिनिमित्तं च चयमाणे साहु । एस चाए अचाए, श्रचाए चे चाए । फलमित्थ पहाणं बुहाणं धीरा एसिणो ||
तद्यथा नाम कश्चित्पुरुष विश्वतिः कथञ्चित्कान्तारगतः सत् मातापितृसमेत मंग तयोर्मातापित्रोस्तत्र कान्तारे नियमघाती पुरुषमात्रा साध्यः स भवदौषधः महातङ्कः स्यात् । श्रातङ्कः सथोधाती रोगः । तत्रा सौ पुरुषः तत्प्रतिबन्धान्मातापितृप्रतिबन्धेन एवमालोच्य न भवत पतौ मातापितरौ नियमत औषधमन्पौषधं बिना ।
Jain Education International
च
तापिरौ । तथा तेन वृत्याच्छादनाऽऽदिना प्रकारण संस्थाय संस्थाप्य तदधानामत्तं तयागीतापित्रोरोपधार्थ, स्ववृतिनिमित्तं च आत्मवृस्वर्थे च त्यजन् साधुः शेाजनः । क थम् ?, इत्याह- पत्र त्यागोऽयागः संयोगफलत्वात् । श्रत्याग पत्र त्यागो त्रियोगफलत्वात् । यदि नामैचं ततः क्रिम १, ६
पवज्जा
त्याह-फलमत्र प्रधानं बुधानां परिरुतानाम् । धीरा एतद्द शिंग, मिणका ल
स ते ओसहसंपाययेण जीवादिजा संभवाओ पुरिसोचित्रमेयं । एवं सुकपक्खिए महापुरिसे संसारकंतारपदिए अम्मापिसंग धम्मपरिषद्धे विहरिता । तेसि तत्य निमविणासगे अपत्तबीजाइ पुरिसमित्तास संभवंतसम्पणाइओसहे मरणाइवियागे कम्मार्थके सिया । तस्य से सुकपवित्र पुरिसे धम्मपटिबंधाओ एवं समालोचि विवस्तंति एए अवस्सं सम्मलाइ ओसहविरहेण । तस्स संपाडणे विभासा । कालसहाणि अ एआणि ववहारओ । तहा संठविच्य संठवित्र इहलोगविताए तेर्सि सम्मलाइ
सहनिमित्तं विसिद्वगुरुमारभावेण सवित्तिनिमित्तं च किचकरण चयमाणे संजमपडिवत्तीए ते साहु सिद्धीए एस पाए अचाए ततभावगाओ। अचार बेचाए मि
भाषणाच्च । तचफलमित्य पहाणं बुहारी परमत्थो पीरा एमसिनो आसया ||
पुरुषः तौ मातापितरौ औषधसंपादनेन जीवयेत् । संजयस्या एष्टान्तोऽयमर्थोपनय इत्याह एवं शुषाक्तिको महापु रुषः, परीससंसार इत्यर्थः । यथोकम्" जस्त अबको पोगा
w.
-
ल परियो सेसी अ संसारो । सो सुक्कपक्खियां खलु श्र हिगे पुण करादपक्खीओ ॥ १ ॥ " किमयम् । इत्याद-संसारकान्तारपति उपभ दोन
संसारका तारे नियमविनाशकः, अप्राप्तषो जा ऽऽदिपुरुषमाना साध्या, संभ चत्वादिि किसी पाजिक पुरुष
तोः एवं समालोच्य विनश्यत एतौ मातापितरौ श्रवश्यं य करवाssवैषधविरहेण सम्यक्त्वाऽऽयौषधाभावेन । तत्सम्पा
सम्पाद
तुं शक्यते, कदाचिन्न इत्येवंरूपा । कालसही तौ यथहारतः । तथा जीवनसंजवानिश्वयतस्तु न । यथोक्तम्- " श्रा
बहुपसर्गे याताय निश्वसिति यः, सुखो वा यदिबुध्यते तश्चित्रम् ॥ १ ॥ " तथा तेन सौढित्याऽऽपादनप्रकारेण संस्थाप्य संस्थाप्य इहलोकांच
तयोर्मातापित्रोः सम्यक्त्वाऽऽ औषधनिमित्तं विशिष्टगुव दिभावेन धर्मकथाऽऽदिजावात् । स्ववृति गमितं न कृत्य करण न दंतुना त्यजन्संयमप्रतिपस्या तो मातापितरौ साधुधर्म शालः सिद्धी सिद्धिविषये । किमित्येतदेव ?, इत्याद-पत्र स्था वो ऽत्यागस्तश्वनावनातस्तद्धितप्रवृत्तेः । श्रत्याग एव स्या मिथ्याभावनातस्तदतिप्रवृतेः तस्वफतं सानुबन्धमंत्र प्र धानं बुधानां परमार्थतः परमार्थेन। धीरा एतद्दर्शिन आसन भव्या नाऽन्ये ।
सते सम्मत्ताइसहसंपाडगेण जीवाविज्जा अच्चतिअं अमरणावंऋषी अजोगेणं संभवाओं सुपुरिमोचित्रमे दुष्पटिआगारी अ अम्मापति एस धम्मो स
For Private & Personal Use Only
www.jainelibrary.org