________________
(७४७) अनिधानराजेन्द्रः ।
पवज्जा
पवजा
काम इति भमित्या सोऽपि गुरुः सामाधिकारोपण धोक्तम-"बालवृकं समागम्य, विगति यथाऽपरजाः। मिमितं शियण साई सत्रं सामायिकाऽऽरोपणनिर्मिसम- नियतं विप्रयोगान्त-स्तथा नृतसमागमः ॥१॥" इत्यादि । "करोमि काउस्सग्गं भामस्थ सरिपणं " इत्यादि परित्या पतदेव स्पष्टय नाह-उद्दामो मृत्युः अनिवारितप्रसरः, प्रत्यास. करोति कायोत्सर्गमिति माथाऽर्थः ।
नवाल्पायुऐन । तथा संभ मनुजत्व, भवाब्याविति शेषः। पुनश्व
बत पवार-समुपतितरत्मनाभतुल्यम,अतिपुरापमित्यर्थः। लोगस्सुओयगरं, चिंते उस्सारए असंभंतो।
कुता त्याह-प्रतिप्रभूता मन्ये जयाः पृथिवीकाया दिसंबन्धि.
मा कायस्थित्वा । यथोक्तम्-" प्रस्मस्खोसप्पिणिस-प्पिणीउ नवकारणं तप्पु-वगं च वारे तो तिलि ।। १४२ ॥ एनियाण उचउराहं । ता चेव क अणता,बणस्सतीए -बोसबलोकस्बोदपोतकर वितरित्या उत्सात्यति संयमयोग, थवा ॥१॥" एते च दुःखबहुला सत्कटासातवेदनीया मोहातदनन्तरं माविक्रिया सेवनेन असंमारतः सन्नमस्कारेख “नमो न्धकाराः तपृश्यतीवतया, मकुशमानुबन्धिनः प्रकृत्याऽसके. भरता" इत्यनेन..."() 'कायोत्सगे' इति ब्यास्यासम्। हेतुम्वेन, वत एवमतः-अयोग्याः शुद्धधर्मस्य चारित्रमाण. पं०.१द्वार।
स्य, योग्यं चैतम्मनुजत्वम् । किविशिष्टम् ?, स्याह-पोततूतं (११) साधुधमें परिभाविते याकर्तव्यं तदनिधातुमाह--
भवसमुझे तदुशारकत्वेन । यत एवमतो युक्तं स्वकार्ये नि.
योक्तुं धर्मलक्षणेकथम् ?,स्याह-संबरस्थगितच्छिदं.निजाणि परिभाविर साहुधम्मे जहादिगुणे जइज्जा सम्ममेयं प्राणातिपाताऽविरमणाऽऽदीनि । तथा ज्ञानकर्णधारमभीषणं त. पडिवज्जिराए अपरोवतावं परोवताओ हि तप्पीडवत्तिवि- दुपयोगतः। तपःपवनजवनम् ,अनशनाऽऽद्यासेवनतया । एवं ग्धं, अणुपाश्री सु एसो न खलु अकुसलारभो हिअं ।
युक्तं स्वकार्य नियोक्तुम् । किम, इत्यत आह-कण एष दु. अप्पडिबुद्धे कहिंचि पडियोहिआ अम्मापिअरे । उभयलो- |
लभः। क्षणः प्रस्तावः सर्वकार्योपमातीत एषः। कथम,इत्याह
सिद्धिसाधकधर्मसाधकत्वेन हेतुना, उपादेया चपा जोवानां गसफलं जीविध समुदायकडा कम्मा समुदायफल ति।।
सिद्धिरेच । यन्नास्यां सिखो जन्म प्रामुर्भावसवणम्.न जरा व. एवं सुदीहो अवियोगो अपहा एगरुक्खनिवासिसउण- योहानिरक्षणा, नमरणं प्राणत्यागलकणम, नेवियोगः, त. तुल्लमधे । उद्दामो मच्चू पच्चासगणो अ। दुल्लह मणु
। बनावात् । नानिष्ठसंप्रयोगोऽत एव हेतोर्न कुद, बुभुक्कारूपा।
न पिपासा, छदके वारूपा । न चान्यः कश्चिद्दोषः शीतोष्णाअत्तं समुपडिअरयणलामतुल्लं । अइप्पभूधा भले भषा
दिः । सर्वथापरतानं जीवावस्थानम, अस्यां सिकाविति दुवखबहुला मोहंधयारा अकुसलाणुवंथियो भजुग्गा प्रक्रमः, अशुभरागाऽऽदिरहितमेतवबस्थानम् । एतदेव विशेसुद्धधम्मरस । जुग्गं च एभं पोथभूभं भवसमरे जुत्तं स- प्यते-पान्तं शिवमन्यावामिति । शान्तं शक्तितोऽपि क्रोधा. कज्जे निरंजिउं संवरहइच्छिदं नाणकामधारं तवपवण- भावेन, शिवं सकलाऽशिवाऽभावतः, अन्यायाधं निजवणं । खणे दुल्लहे सव्वकोवमाईए सिद्धिसाहगधम्म
क्रियत्वेनेति । साहगत्तेण । उवादेवा य एसा जीवाणं; न इमीए ज
विवरीओ भ संसारो इमीए प्रणवडिअसहायो । इत्थ खलु म्मो, न जरा,न मरणं, न इट्टवियोगो. नाणिद्वसंपभोगो, न
सही वि असुही, संतमसंतं,सुविणु च सन्चमालमालं ति । खुहा, न पिवासा, न अमो कोइ दोसो, सव्वहा अपरतत ता अलमित्थ पडिबंधेणं । करेह मे अणुग्गई । उज्जमह जीवावस्थाणं असुभरागाइरहिनं संतं सिवं अन्याहं ति।।
एभं वुच्छिंदित्तए । अहं पि तुम्हाणुमईए साहेमि एअं । नि
बिलो जम्ममरणेहिं । समिज्झइ भ मे समीहिनं गुरुपभावेपरिनायिते साधुधर्म अनस्तरसूत्रादिन विधिना यथोदित. गुन्ः संसारथिरक्तः संविग्ना भममः अपरोपमापी विद्याखः
णं । एवं सेसे वि बोहिजा । तओ सममेएरि सेविज्ज धम्म । विष्यमामनायः सन्, यत सम्बग्विधिमाधम प्रतिपा.
करिओचिभकरणिजं निरासंसो उ सव्वदा एभं परममुमाकथं !, इत्याह-अपरोपतापमिति क्रियाविशेषणम् । किमे. णिसासणं॥ तापीयते । श्याह-परोक्ता हितस्प्रतिपसिविना परोप. विपरीतच संसारोऽस्याः सिजन्माऽदिरूपत्वात् सोंपकवातापो वरमामप्रतिपश्यन्तरायः । एतदेवा-अनुपाय पंप लको,नयाss-"जरामरणदौर्गत्य-बाधयस्तावदासताम । धर्मप्रतिपसी परोपतापः कथम इत्याह-मश्चकुशबार. माये जम्मापि वारस्य,यो वनपाकरम॥१॥"मत एमाहम्भतो दितम् । मकुशलाऽऽरम्भ धर्मप्रतिपत्ताबपि परोपता. भनपखितखभावः संसारामत्र मलु सुव्ययसुखी पर्यावतः, पान चाम्ास्तव,प्रायोऽयं संमतीति।सभविपरिहारार्थमार- समयसम्पायत एव । स्वान व सर्वमानमानमाा भावनेति । अप्रतिबुको कथञ्चिकर्मवैचियता, प्रतियोधयेन्मातापितरोन बत पवं तदलमत्र प्रतिवन्धेन संसारे, कुरुत ममानुग्रहम् ।कतु प्रायो महावस्यैतावप्रति दुखौ प्रयत इति । कञ्चित् ,. पम् ,त्याह-उचच्छतेनं व्यवच्छे संसारं ययम् । अहमपि त्याह-उभयलोकसफलं जीवितं,प्रशस्वत इति शेषः। तथा स. युष्माकमनुमत्या साधवाम्बतब्यवच्छेदनम् । किमिति ,प्रत मुहायकृतानि कर्माणि, प्रक्रमाच्जुनानि समुदायफलानीति । आह-निर्विलो जन्ममरणाभ्यां संसारागामिभ्याम् । समृद्ध्यति अनेन भूयोऽपि योगाऽऽकेपः। तथा चाद-एवं सुदीघों पियो चमम समीहितं संसारख्यवच्छेदनं,गुरुप्रभावन । एष शेषाएयगः, भवपरम्परवा सर्वेषामस्माकमिति प्रक्रमः । अन्यथै चमक- पि भार्यादीनि बोधयेदौचित्यो पम्यासेन । ततः समभिमातारण एकपक्षनिवासिशकुनतुख्यमेततू, चेष्टितमिति शेषः । य. पित्रादिभिः सेवेत धर्म चारित्रकणम् । कथम ,त्याह-निरा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org