________________
पत्रज्जा
शिविशोधनेन तम्मलेन मयाऽऽदिप्रदानात्परलोकप्रवृत्तिविशेोधनेन इत्थमनेकान्तविदितः सचीत्या तथा निध याङ्गभावेन एवं प्रवृत्या पूर्वकरणाऽऽदिप्राप्तेः परिशुद्धस्तु केवलमाशापेक्षी पुष्टाऽऽलम्बनः । एषाऽऽशेह भगवत उभयनयवर्मा । अथवा सर्वेय पोका किंविशिष्टा है, इत्या ह-समन्तभद्रा. सर्वतो निर्दोषा । कथम् ? इत्याह- त्रिकोटिपरिशुद्धया कपच्छेदतापपरिशुद्धया । इयं च भागवती स दाझा सर्वैव पुनर्बन्धकाऽऽदिगम्या । अपुनर्बन्ध कादयो ये सवा उत्कृष्ट कर्मस्थिति, तया अपुनर्बन्धकत्वेन ये दक्षप यन्ति ते पुनर्वन्धकाः आदिशम्याग्माभिमुखमार्गप तितादयः परिगृह्यन्ते दृढप्रतिशाली ए तपेयं न संसाराभिनन्दिगम्य तेषां विषयप्रतिभासमात्रं ज्ञानमुदेति न तद्द्वेषत्वाऽऽदिवेदकमिति । उक्तं च- "न यथाऽवस्थितं शास्त्रं, खल्वङ्को वेत्ति जातुचित् ध्यामलादपि विम्बात्तु, निर्मलः स्यात्स्वहेतुतः ॥ १ ॥ " अपुनर्बन्धकस्पाऽऽदिलिमाद
1
( ७६१)
अभिधान राजेन्द्रः |
3
एपितं खलु इत्थ लिंगं श्रचित्तपवित्तिविनेयं संवेगसाहगं नित्रमा । न एसा अनसिं देखा । लिंगविवज्जयायो तप्परा । तमाहट्टयाए आमकुंभोदगनासनाए एसा करुण ति बुच्चड, एगंतपरिसुद्धा अविराहणाफला तिलो गनाहवडुमाखेणं निस्से अससाहिग चि पव्दजाफलसुतं । पतत्प्रियत्वं खल्वत्र लिङ्गम् । श्राशाप्रियत्वमपुनर्बन्धकाऽऽदिलिङ्गम् । प्रियत्वमुपलक्षणं, श्रवणाभ्यासाऽऽदेः । एतदप्यौचित्यप्रवृत्तिविशेयं तदाराधनेन तद्बहुमानात् । श्रौचित्यबाध या तु प्रवृत्ती न त्वं मोह पचाखाविति । एतत् यत्यमेव विशेष्यते संवेगसाधकं नियमात् । यस्य भागव ती सदाझा प्रिया तस्य नियमतः संवेग इति । यत एवमतो नेपा अन्येभ्यो देवा । नेपा भागवती सदाक्षा अन्येभ्यो ऽपुनर्वन्धकाऽऽ दिव्यतिरिक्तेभ्यः संसाराभिनन्दिभ्यो देया । कथं ते ज्ञायन्ते इत्याह-लिविपर्ययात्परिशा । प्रक्रमादपुनर्बन्धकाऽऽदिलिङ्गविपर्ययात् संज्ञा, न द्वेषाऽऽद्रिलक्षणात्परिक्षा संसाराऽभिनन्दिपरिक्षा । उक्तं च"द्रो लोभरतिनो मत्सरी भगवान् शठः । श्रहो भवाभिः नन्दी स्वात् निष्फलाम् ॥ १॥ किमिति न ते भ्यो देवा इत्याह तदनुग्रहार्थं संसाराभिनन्दिनुहा र्थम् । उक्तं च-" अप्रशान्तमती शास्त्र - सद्भावप्रतिपादनम् । दोषायाभिनवोद, रामनीयमिव ॥ १ ॥ " देवगि दर्शनमाद-ग्रामकुम्भोदकन्यासातेन उच" आने पड़े निहतं जहा जलं तं पदं विखासे इय सिद्धंतरहर अप्याहारं विवासे ॥ १ ॥ एषा करुणेोच्यते, अयोग्ये भ्यः सदाज्ञाऽप्रदानरूपा । किं विशिष्टा ?, इत्याह एकान्तपरिशुद्धा, तदपायपरिहारेण । अत एवेयमविराधनाफला, सम्यगालोचनेन न पुनर्लानापथ्यप्रदानेन निवन्धनकरुणा
33
39
3
Jain Education International
सदाभावेति । यं देवंभूता त्रिलोकनाथपमान हेतु ना निःश्रेयसाधिकेति किमुक्कं भवति नानागमिकस्ये यं भवति, किं तु परिणताऽऽगमिकस्य । अस्य च भगवत्येयं बहुमानः । एवं वेयं मोक्षसाचिकैव सानुबन्धसुप्र तिभावेन । पं० सूः ५ सूत्र ।
१६९
पवज्जा
(२४) प्रवजितस्यार्यिकाभिर्वन्दनम्वंदति जियाओ, विहिणा सड्ढा य सावियाओ य । आयरिसमवम्मी, अनुपविसद् तो असंतो ॥ १५४॥ ततस्तं प्रमजितं चन्दन्ते आर्थिकाः पुरुषोत्तमो धर्म इति कृत्वा कथमित्याह विधिना प्रवचनोक्रेन, कि त एच ने त्याह श्रावकाः श्राविकाश्च वन्दन्ते श्राचार्यसमीपे चोपवि शति । ततस्तदुत्तरकालं किंविशिष्ट सनित्याद-असंभ्रा तः अनन्यचित्त इति गाथाऽर्थः ।
प्रव्रजितं प्रति तथोपदेशो यथाऽन्यः प्रव्रजेत् । ततश्चभवजलहिषोभूयं, आपरिओ वह कोर से धम्मं । जह संसारविरतो, अन्नो वि पवज्जए दिक्खं ॥ १५५॥ भवजलधिपोतभूर्त संसारसमुद्र बोहित्थकल्पमाचार्यस्तथा कथयति, तस्य प्रव्रजितस्य धर्मे यथा संवेगातिशयात्संसारविरक्तः सन्नम्योऽपि तत्पदन्तर्वर्त्ती सवः प्रपद्यते दीक्षां ज्यामिति गाथाऽर्थः ।
भूतेसु जंगम, तेसु विदितमुकोर्स । सेमुवि माणुस, माणुस्से आरिओ देसो ॥। १५६ ।। भूतेषु प्राणिषु जङ्गमत्वं द्वीन्द्रियाऽऽदित्वं तेष्वपि जङ्गमेषु पञ्चेन्द्रियत्वमुत्कृष्टं प्रधानं तेष्वपि पञ्चेन्द्रियेषु मानुषत्वमुत्कृष्टमिति वर्तते । मनुजत्वे आर्यो देश उत्कृष्ट इति गाथा ऽर्थः । देसे कुलं पहाणं, कुले पहाणे अजाइमुकोसा।
तीए रूवसमिद्धी, रूवे अ बलं पहाण्यरं ॥ १५७॥
देशे श्रायें कुलं प्रधानमुप्राऽऽदि कुले प्रधाने च जातिरुत्कृष्टा मातृसमुरा, तामपि जाती पर सकलाङ्ग निष्पत्तिरित्यर्थः । रूपे च सति व प्रधानतरं सामर्थ्यमि तिगाथाऽर्थः ।
होइ वले विजी, जीए वि पहाण्यं तु विष्ठाणं । विषाणे सम्मत्तं, सम्मते सीलसंपत्ती ॥ १५८ ॥
भवति बलेऽपि च जीवितं प्रधानमिति योगः, जीवितेऽपि प्रधानतरं विज्ञानं, विज्ञाने सम्यक्त्वं क्रिया पूर्ववत् । सम्य क्त्वे शीलसंप्राप्तिः प्रधानतरेति गाथाऽर्थः ।
सीले खाइयभावो वाइयभावे वि केवलं नाणं । केवल्ले पडिपुत्रे, पत्ते परमक्खरे मोक्खे || १५६ || शीले क्षायिकभाव प्रधानज्ञाविवाचे च केवलं शा सर्व कातिके प्रति परमा रेमीच इति गाथा ऽर्थः ।
परसंगो एसो, समास मोक्खसाहणोवाच । एत्थ बहुपतं ते थोवं संपावियति ।। १६० ।।
पञ्चदशाः पञ्चदशभेद एष अनन्तरोदितः समासतः संक्षेपेण मोक्षसाधनोपायः सिद्धिसाधनमार्गः अत्र मीक्षसाधनोपाये बहुप्राप्तं त्वया शीलं यावदित्यर्थः स्तोकं प्राधिकभाषः केवलज्ञानद्वयमिति गाथाऽर्थः । ता वह कायव्वं ते, जह से पाबेसि बोकालें । सीलस्य नत्यिसकं जयम्य तं पाविधं तुमए ।। १६१।।
For Private & Personal Use Only
www.jainelibrary.org