________________
(७४४) भाभिधानराजेन्द्रः।
पवज्जा
पवज्जा
गोऽभिधीयते। एवमचलाऽऽदिषु पर्वतप्रसादवृक्षशिखरप्रभृ. नमत्थ रायाभिोगेणं गणाभियोगेणं बलाभिभोगेणं देव तिषु, रोहणमारोपणमचलाऽऽदिरोहणम् । वाशब्दः पूर्वोक्त- याभोगेणं गुरुनिग्गहेणं वित्तीकंतारेणं दव्यो खेत्तो पक्षापेक्षया विकल्पार्थः। तथैव तेनैव प्रकारेण स्वप्ने ततः कालो भावओ, दन्वनो णं दसणदब्वाई अंगीकाऊणं, सकाशादित्येवलक्षणेन, व्यालाः श्वापदा भुजगा वा तदादि- खेत्तो णं सव्वलोए, कालो णं जावजीवाए, भावभ्यः। आदिशब्दागजाऽऽदिभिश्च रक्षा व्यापाद्यमानस्य त्राणं श्रो णं जाव गहेणं न गहिजामि, जाव छलेणं न छलिव्यालाऽऽदिरक्षा। वाशब्दो विकल्पार्थ एवेति गाथार्थः॥११॥ ज्जामि, जाव संनिवारणं न भुंजामि (नाभिभविज्जामि ) उक्ता दीक्षा । पञ्चा०२ विव०।
जाव केण वि परिणामवसण परिणामो मे न परिवडति ताव (१०) समवसरणान्तःपुष्पपाते योग्यतानिर्णयाहीच्यतेऽ
मे एसा सणपडिम ति।" ततश्च वासप्रक्षेपपूर्वकं स. __सौ, बहिस्तत्पाते तु को विधिरित्याह
विरतिसामायिकाऽऽरोपणे इव" नित्थारगपारगो होहि
गुरुगुणेहिं बड्डाहि त्ति" आशिषं प्रयुञ्जते । अयमेवार्थीबाहिं तु पुष्फपाए, वियडणचउसरणगमणमाइणि ।
ऽन्यत्नाऽऽचार्येणैवमुक्त:-"इय मिच्छाश्री विरमिय,सम्म उकाराविज्जइ एसो, वारतिगमुवरि पडिसेहो ॥ २७ ॥ वगम्म भणति गुरुपुरो । अरहंतो निस्संगो, महदेवी दबहिर्बहिस्तात्समवसरणात् , तुशब्दः पुनःशब्दार्थः, स च
क्षिणा साहू ॥१॥" इति । नतश्च (ठितिसाहण ति) दी. पूर्वोक्तार्थापेक्षयोत्तरार्थस्य विलक्षणतासूचनार्थः । पुष्पपाते कु
क्षितमर्यादाकथनं कार्यम् । यथा-"अजप्पभिई तुम्भं प्रसुमपतने सति,विकटनं च शङ्काऽद्यतिचारालोचना स्वा.
रहं देवो, साहबो गुरू, जीवाइपयच्छ सद्दहाणं सम्मत्तं, नो भिप्रायनिवेदनमात्र वा, चतुःशरणगमनं 'चत्तार सरणं पव.
ते कप्पति लोश्यतित्थे रहाणणपिंडपयाणाइ, कप्पर पु. जामि' इत्यादिरूपमादिर्येवा तानि बिकटनचतुःशरणगमना- ण तिकालं देववंदणाइयं अणुटाणं ।" अथवा-स्थितिसाऽऽदीनि । मकारश्चेहाऽऽगमिकः. प्रादिशब्दात् पश्चनमस्कारा
धनं दीक्षासमाचारप्रकाशनं कार्यम् । यथा-" भो भद्र ! दिपरिग्रहः(काराविज्जति त्ति)कार्यते विधाप्यते गुरुणा एष
दीक्षाप्रतिपत्तिक्रमोऽयमस्थिस्थगनपुष्पप्रक्षेपाऽऽदिरिति न दीक्षाधिकृतजीवः । कियतीरा इत्याह-(धारतिगं) वीन् त्वयाऽन्यथा संभावनीयः। तथा-( उवबूहण त्ति) इह प्रा. धारान् यावत्, उपरि तस्योर्ध्व प्रतिषेधो निषेधो दीक्षायाः। कृतत्वेन निरनुस्वारः पाठः । ततश्चोपवृंहणं तस्यानुमोदनं इदमुक्तं भवति-बहिः पुष्पपाते सत्यालोचनाऽऽदि कारयित्वा
कार्यम्। यथा-"धन्यस्त्वं धर्माधिकारी क्षीणप्रायक्लेशः यः तथैव पुष्पपातः कार्यते,पुनर्वहिः पाते पुनरपि स एव विधि- तो भगवतो भुवनबान्धवस्याऽऽसन्नकुसुमनिपातेन निश्चितो. रावय॑ते । ततो पारवये अप यदि बहिरेव पुष्पपातो भवति, ऽसि समासन्नकल्याण इति।" अथवा-" धन्यस्त्वं येन तदा त्रिनिश्चितत्वात्तीक्षाऽनईत्वस्य प्रतिषिध्यत एवासौ सकलकल्याणवारीकन्दकल्पा भागवती दीक्षाऽवाप्ता, तददीक्षाग्रहणं प्रति भद्र ! प्रस्तावान्तरे तव दीक्षा दास्यते, ना. वाप्ता चावाप्तानि सकल कल्याणानि ।” अपि च-"धलाधुनेत्यादिभिः कोमलवयन रिति गाथाऽर्थः ॥ २७ ॥
ण निवेसिजति, धमा गच्छंति पारमेयस्स । गंतुं इमस्स उतविपर्ययमाह--
पारं, पारं दुक्खाण वञ्चति ॥२॥" इति । तथा-हर्षाऽऽदी
नां तगतप्रमोदप्रभृतीनाम् । श्रादिशब्दादेन्योदासीनताऽऽदि. परिसुद्धस्स उ तह पु-फपायजोगेण दंसणं पच्छा।
प्रहः । प्रलोकनमवलोकनं हर्षाऽऽदिप्रलोकनं तदाचार्येण मु. ठितिसाहणमुववृहण, हरिसाइपलोयणं चेव ।। २८॥ खप्रसन्नताऽऽदिभिर्लक्षणैस्तस्य कार्यम्,किमयमेतत्समाचारपरिशुद्धस्य दीक्षोचितविशुद्धिप्राप्ततया निश्चितस्य सतो
दर्शने दृष्टोऽन्यथा वेत्यवगन्तव्यमित्यर्थः । चैवेति समुच्चय दीक्षणीयस्य, तुशब्दः पुनःशब्दार्थः । कथमित्याह तथेति
इति गाथाऽर्थः ॥ २८॥ पञ्चा०२ विव०। तथाविधः पूर्वोक्तन्यायतःसमवसरणमध्यभावी यः पुष्पपात
(११) कथं चेति प्रकारेण दातव्येत्येतदाहयोगः कुसुमपतनव्यापारः स तथा तेन पुष्पपातयोगेन । पुच्छ कहणा परिच्छा, सामाइअमाइसुत्तदाणे च । किमित्याह-दर्शनं नयनाऽऽवरणवसनापनयनेन जिनप्रतिमा चिइवंदणाइआए, विहीएँ सम्म पयच्छिज्जा ॥११॥ प्रति तस्य दर्शनक्रियायां प्रयोजन गुरुणा कार्यम् । पश्चादिति
प्रश्नः प्रव्रज्याऽभिमुखविषयः, कथनं कथा साधुक्रिययोः.प. पुष्पपातेन तद्विशुद्धिनिश्चयानन्तरम् । अथवा-दर्शनमिति स. रीक्षा सावद्यपरिहारेण,सामायिकाऽऽदिसूत्रदाने च विशुद्धा. म्यग्दर्शनं तस्याऽऽरोपणीयमेतदारोपणमेव च दीक्षाच्यते ।
35लापकेन.ततश्चैत्यवन्दनाऽऽदिविधिना वक्ष्यमाणलक्षणेन, उक्का वासक्षेपाऽऽदिलक्षणा सामाचारी।
सम्यगसंभ्रान्तः, प्रयच्छत्प्रवज्यां दद्यादिति गाथासमुदातत्र चावश्यकचूर्यनुसारी सम्प्रदायोऽयम्-चैत्यवन्दना. यार्थः दिना तदुचितेन सर्वविरतिसामायिकाऽऽरोपणक्रमेगा गुरु
अवयवार्थ तु ग्रन्थकार एवाऽऽहणेदमुथारयितव्यं दीक्षणीयेन चैतदेव प्रत्युचारयताऽभ्युपगम्तव्यम् । तद्यथा-" अहं भंते ! तुम्हाणं समीवे मिच्छत्ताओ
धम्मकहाअक्खित्तं, पन्चज्जाअभिमुहं तु पुच्छिजा। पडिकमामि,सम्मत्तं उपसंपजामि, नो मे कप्पर प्रजापभिई
कत्य तुम सुंदर! प-व्वयसी वा किं निमित्तं ति ॥११६।। भनउस्थिए वा, अन्नउत्थियदेवयाणि वा अन्नउत्थियपरिग्ग. धर्मकथाऽऽद्याक्षिप्तमिति धर्मकथया अनुष्ठानेन या भावहियाई अरहंतचेयाणि या वंदित्तर वा नमंसित्तए वा पुब्बि जिंतं प्रवज्याऽभिमुखं तु सन्तं पृच्छेत्। कथमित्याह-कः कुत्र अनालतेणं बालवित्तए वा संलवित्तए वा, तेसिं असणं | त्वं सुन्दर ! कस्त्वं कुत्र वा त्वमायुष्मन् !, प्रव्रजसि वा कि पा पाणं वा खाइमं या साइमं वा दाउं वा अणुप्पदाउं वा । निमित्तमिति गाथाऽर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org