________________
पवज्जा निधानराजेन्द्रः।
पवज्जा स खल्वाह
शोभनदिने विशिटनक्षत्राऽऽदियक्त विधिना चैत्यवन्दननम कुलपुत्तो तगराए, असुहभवक्खयनिमित्तमेवेह । स्कारपाठनपुरस्सराऽऽदिना दद्यादालापकेन,न तु प्रथमेव पपव्वामि अहं भंते !, इइ गझो भयण सेसेसु ॥११७॥
ट्टिकालिखनेन सुविशुद्धं रपएं सामायिकाऽऽदिसूत्र, प्रतिक
मर्यापथिकाऽऽदीत्यर्थः । पात्रं ज्ञात्वा यद्योग्यं तद्दद्यान्न व्यकुलपुत्रोऽहं तगरायां नगर्यामित्येतद्राह्मणमथुराऽऽग्रुपलणं नेदितव्यमिति । अशुभभवक्षयनिमित्तमेवेह, भवन्त्यस्मिन्क
त्ययेनेति गाथाऽर्थः। उक्तं सूत्रदानम् । मेवशवर्तिनः प्राणिन इति भवः संसारस्तस्परिक्षयनिमिरा
(१५) शेषविधिमाहमित्यर्थः। प्रव्रजामि अहं भवन्त इति एवं ठुयन् प्रायःजना
तत्तो जहाविहवं, पूअं स करिज वीयरागाणं । शेषेषु कुलपुत्रान्यनिमित्ताऽऽदिए। इयं च विशिष्टस्त्रानुसा- साहू य उवउत्तो, एअं च विहिं गुरू कुणइ ॥१२४॥ रतो द्रव्या । उक्तं च-" जे जहि जुगुच्छिया खतु, पच्चा- ततश्च तदुत्तरकालं यथाविभवं यो यस्य विभवः, विभवा. पणवसहिभत्तपाणेसुं । जिसवयणे पडिकुजावधेयव्या पय- नुरूपमित्यर्थः, पूजां स प्रवव्रजिषुः कुर्याद्वीतरागाणां जिनानां सणं ॥१॥” इत्यादीति गाथाऽर्थः । प्रश्न इति व्याख्यातम् । भाल्याऽऽदिना, साधूनां वस्त्राऽऽदिना, उपयुक्तः सन्निति । एनं (१२) कथामधिकृत्याऽऽह
च वक्ष्यमाण लक्षणं विधि गुरुराचार्यः करोति । सूत्रस्य साहिज्जा दुरणुचरं, कापुरिसाणं सुसाइकिरिति । शिकागोचरत्वप्रदर्शनार्थ वर्तमाननिर्देश इति गाथाऽर्थः।
आरंभनियत्ताण य, इह परभविए सुहविवागे ॥११॥ चिइबंदणरइहरणं, अट्ठा सामाइयस्स उस्सग्गो।। साधयेत् रूधयेत् दुरनुचरा कापुरुषाणां क्षुदलवानां सु- सामाइयतियकडण, पयाहिणं चेव तिक्खुसो॥१२॥ साधुक्रियामिति, तथा प्रारम्भनिवृत्चानां च परमविके शु- बैत्यवन्दनं करोति रजोहरणमर्पयति, अष्टां गृह्णाति, भविपाकार प्रशस्तभवदेवलोकगमनाऽऽदीनि इति गाथार्थः । सामायिकस्योत्सर्ग इति कायोत्सर्ग च करोति, सामायि
जह चेवउ मोक्खफला,याणा श्राराहिमा जिणिदाणं । कत्रयाऽऽकर्षणमिति स्रिो बाराः सामायिकं पठति,प्रदक्षिसंसारदुखफलया, तह चेव विराहिला होइ ॥११॥
कां चैव त्रिः तिखो वाराः शिष्यं कारयतीति गाथासयथैव तु गोरफला, भवतीति योगः। श्राला शाराधिता
सुशायाऽर्थः। अखरिडता सही जिनेन्द्राण संबन्धिनीति, संसारदुःखफ.
अथावयवार्थ त्वाहजदा तथैव च दिराधिता खरिडता पतीति गाथाऽर्थः।। सेहमिह वामपासे, ठवित्तु तो चेइए पर्वदंति ।
साहहि सम गुरवो, थुइवुड्डी अप्पणो चेव ।। १२६॥ जह वाहियो उ किरियं, पत्ति सेवई अपत्थं तु। शिण्यकमिह प्रव्रज्याऽभिमुखं वामपार्श्वे स्थापयित्वा ततअपवामगाउ अहियं, सिन्धं पस पावर रिणासं।२२०॥
त्यान्याहतप्रतिमालक्षणानि प्रवन्दन्ते साधुभिः समं गुयथा व्याधितस्तु कुष्ठाऽऽदिग्रस्तः क्रियां प्रतिपत्तुं चिकित्सा
रषः, स्तुतिहाररात्मनैवेति प्राचार्या एवं छन्दःपाठाभ्यां प्र. माश्रित्य सेवते अपर्थ्य तु । स किमित्याह-अप्रपधारसकाशा
दर्तमानाः स्तुतीर्दवतीति गाथाऽर्थः । दधिक शीघ्रं च स मानोति, विनाशमपथ्यसेवन प्रकरित.
(१६) वन्दनविधिमाहव्याधिवृद्धेरिति गाथाऽर्थः
पुरमो वजंति गुरवो, सेसा वि जहक्कम तु सट्ठाणे । एमेव भावकिरिश्र, पवत्ति कम्पबाहिखयहे ।
अक्खलिआइकमेणं, विवजए होइ अविही उ ॥१२७।। पच्छा अपत्थसेवी, अहियं कम्मं समजिणह ।।१२।। पुरत एव तिष्ठन्ति गुरव प्राचार्याः, शेषा अपि सामान्य एवमेव भावक्रियां प्रवज्यां प्रतिपहुं, किमर्थमित्याह-क
साधषः यथाक्रममेव ज्येष्ठार्थतामङ्गीकृत्य स्वस्थाने तिष्ठमव्याधिक्षयहेतोः पश्चादपथ्यसेवी ममज्यादिरशकारी - ति, सत्रास्खलिताऽऽदिन स्खलितं न मिलितमित्यादिक्रमे. धिकं कर्म समाजयति. भगवदादाविलोपनेन पूराऽऽएय-1
ण एरिपाटया, सूत्रमुच्चारयन्तीति गम्यते विपर्यये स्थानमुवादिति गाथाऽर्थः । कति व्याख्याता।
कारणं बापति भवति । अविधिरवन्दन इति गाधाऽर्थः । (१३) परीक्षामाह
एतदेवाऽऽहअब्भुवगयं पि संतं, पुण परिखिज्जइ पवयणविहीए। खलियमिलियवाइर्द्ध, हीणं अञ्चक्खराइदोसजुनं । छम्मासं जाऽप्सज्ज व, पत्तं अद्धाए अप्पबहुं ।। १२२ ।। बंदताणं नेआ-ऽसामायारित्ति सुत्ताणं ॥ १२८ ।। अभ्युपगतमपि अङ्गीकृतमपि सन्तं पुनः परीक्षेत प्रवचन- स्खलितमुपताऽऽकुलायां भूमौ लाङ्गलबत् मिलितं विसविधिना स्ववर्याप्रदर्शनाऽऽदिना.कियन्तं कालं यावदित्याह- डशधान्याऽऽमलकवत्, व्याविझं विपर्यस्तरनमालावत्, परमासं यावदासाध वा पात्रमद्धायाः अल्पबहुत्वमद्धा हीनं न्यूनम् , प्रत्यक्षराऽऽदिदोषयुक्रमिति, प्रत्यक्षरमाध. कालः, सपरिणामके पालक विशेष अल्पतर इतरस्मिन् वा. काक्षरम्, आदिशब्दादप्रतिपूर्वाऽऽदिग्रहः । इत्थं वन्दमानानां हुतरोऽपीति गाथाऽर्थः । परीक्षेति व्याख्यातम् ।
शेया असामाचारी अस्थितिसूदाऽऽशा भागमार्थ एवंभूत (१४) साम्प्रतं सामायिकाऽऽदिसूत्रदानमाह
इति गाथाऽर्थः । व्याख्यातं चैत्यवन्दनद्वारम् । सोभणदिणम्मि विहि-गा, दिजा बालाचगेण सुविसुद्धं ।
प्रव्रज्यां व्याचिख्यासुराहमामाइअाइसुत्तं, पत्तं नाऊण जं जोग्गं ।। १२३ ॥ वंदिय पुणडिपाणं, गुरूण ता वदणं समं दाउं।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org