________________
(७४३) अभिधानराजेन्द्रः ।
पवज्जा
परज्जा
दीक्षारागं लक्षयितुं गाथात्रयमाह
एमाइयाणि एत्थं, लोगविरुद्धाणि णेयाणि ॥१०॥ पयतीए सोऊण व, दट्टण व केइ दिक्खिए जीवे ।
सर्वस्यैव समस्तस्यैव लोकस्य , चैषशब्दोऽवधारणे । नेन मग्गं समायरंते, धम्मियजणबहुमए निच्चं ॥ ५॥ न पुनः कस्यचिदेव । निन्दा जुगुप्सा, लोकविरुद्धमिति एईएँ चेव सद्धा, जायइ पावेज कहमहं एयं । सर्वत्र योज्यम् । निन्द्यमानो हि लोको निन्दकं प्रति विरुभवजलहिमहाणावं, गिरनेक्खा साणुबंधा य ॥६॥
द्धो भवत्यतो लोकविरुद्धम् । एवं सर्वत्र भावना कार्या ।
तथा विशेषतो विशेषेण नितरामित्यर्थः । तथा चेति पुनरविग्घाणं चाभावो, भावे वि य चित्तथेजमञ्चत्यं ।।
र्थः। गुणसमृद्धानां शानादिगुणद्धिमतामाचार्याऽऽदीनाम् । एयं दिक्खारागो, णिहिट्ट समयके ऊहिं ।। ७॥ निन्देति प्रकृतमेव । गुणवतां हि बहुलोकः पक्षपाती भवत्यतप्रकृत्या निसर्गेण, स्वतः सम्भूततथाविधकर्मक्षयोपशमेने- स्तनिन्दा विशेषतो लोकविरुद्धमिति भावः । ऋजूनामव्युत्यर्थः । एतस्यां श्रद्धा जायत इति सम्बन्धः । तथा श्रुत्वाऽs. स्पनबुद्धीनां धर्मकरणे स्वबुड्यनुसारेण कुशलानुष्ठानाऽऽसेकर्य दीक्षागुणा दिप्रतिपादनपरं श्रुतधर्ममिति गम्यते । प्र वने हसनमुपहासो धूतैर्षिडम्बिताः खल्वेत इत्यादिरूप - थवा-दीक्षितान् जीवानिति सम्बध्यते । वाशब्दो विकल्पा- जुधर्मकरणहसनम् । बहवो ह्यब्युत्पन्ना एव लोकाः, ते च र्थः। दृश वा चक्षुषोपलभ्य,कानित्याह-(केह त्ति) कांश्चित् न । तद्धर्माऽऽचारहसने सति विरुद्धा एव भवन्ति । तथा रीढा सर्वान् सर्वेषां दीक्षितत्वासम्भवात् । अथवा- कांश्चित्सामा- हीला, जनपूजनीयानां राजामात्यथेष्ठितद्गुरुप्रभृतीनाम् । न्यान् स्वजातिभिः स्वदेशाऽदिभिरविशेषितान् । अनेनावि- भावनाभिप्रायः प्रतीत एव ॥८॥ तथा बहुजनैः प्रभूतलोशेषेण गुणिषु प्रमोदमावदयति । दीक्षितान् प्रतिपत्रजिनदी- कैः सह ये विरुखास्तदपकारकत्वेन विरोधवन्तस्तैः सार्ध शान् । ततः किंभूतांस्तान्?-मार्ग सम्यग्दर्शनाऽऽदिरूपं निर्वा
यः साः सम्पर्कः स तथा । देशाऽऽद्याचारलश्यनमेव च जणनगरगमनपथम् ,समाचरतो विदधतः । तथा धार्मिकजना नपदग्रामकुलप्रभृतिसमाचारातिक्रम एव च । पुनस्तदनुबहुमतान् धर्मचारिलोकसंमतान् , नित्यं सर्वदेति । इह च लङ्घनमपि । चशब्द: समुच्चये। एवकारश्वावधारणे । अनप्रकृत्येत्यनेन निसर्गतः सम्यग्दर्शनप्रतिपत्तिरुक्का, शुत्वा वा
योश्च प्रयोगो दर्शित एव । तथोल्ल्वणः खिड्गजनाऽऽचरिदृष्ट्वा वेत्यनेन चाधिगमत इति प्रकारद्वयमेव चास्य प्रतिप- तो भोगो पत्रपुष्पाऽऽदिभिर्देहसत्कार उल्ल्यणभोगः । तथा तौ स्यात् । यदाह "तनिसर्गादधिगमावति।" (तत्वार्थः) तेन प्रकारेण देशकालविभववयोवस्थाऽऽद्यनौचित्यलक्षणेन। ॥५॥ एतस्यामेव प्रस्तुतदीक्षायां, न दीक्षान्तरे,श्रद्धा रुचिः, तथा दानाऽऽद्यपि वित्तवितरणतपःप्रभृतिकमपि.न केवलमजायते प्रादुर्भवति । श्रद्धामेवोखतो दर्शयति-प्राप्नुयां ल्ल्वणभोग इवेत्यपिशब्दार्थः। किम्भूतं दानाऽऽदीत्याह-प्रकलभेयम् ,कथं केन प्रकारेण ?. अहमेतां दीक्षाम् । किम्भूतां?- टमगम्भीरतया लोकप्रकाशम् । अन्ये स्वपरे पुनराचार्याः,लोभवजलधिमहानावं संसारसमुद्रतरणमहाद्रोणीम् । किंभूता
कविरुद्धमाहुरिति गम्यम् । तथाविधदानाऽऽदिविधायकस्य श्रद्धत्याह निरपेक्षा निःस्पृहा,सांसारिकफलानि प्रति लौकि
हि लोक उपहासकारी स्यादिति लोकविरुद्धतेति ॥६॥ तथाकधर्मदेवगुरुत्वाप्रतीत्याविद्यमानापेक्षेत्यर्थः । यत पतस्याग
साधुव्यसने दुष्टराजाऽ दिजनितायां शिष्टजनानामापदि.तोषः एष दीक्षा । यदाह-"समणोवासो पुब्बामेव मिच्छनाओ
प्रमोदः । अत्र हि साधवस्तपाक्षिकाच विरुद्धा भवन्ति । पडिक्कमति सम्मत्तं उबसंपज्जति, नो से कप्पति प्रज्जप्पभिई
तथा सति विद्यमाने, सामर्थे साधुव्यसनपरिवाणवले. अन्नउत्थिर वा अन्नउत्थियदयाणि वा । " इत्यादि ।
अप्रतिकारो व्यसनापरित्राणम् । चशब्दः समुचये । लोकसानुबन्धाऽव्यवच्छिन्नतद्भावसन्ताना,चशयः समुश्चय इति
विरुद्धमिति योगः । शेषलोकविरुद्धोपलक्षणार्थमाह-एव. ॥६॥ तथा-विघ्नानां दीक्षाप्रतिपत्तिप्रत्यूहानाम् । चशब्दः
मेतानि सर्वजननिन्दाऽऽदीनि,आदिःप्रकारो येषां तान्येवमासमुच्चये । श्रभावोऽविद्यमानता, भ्रद्धालक्षणशुभभावव्यपो
दिकानि । आदिशब्दास्पैशुन्याऽदिग्रहः । (पत्थं ति) अत्र हित्वात्तेपाम् । भावेऽपि च निरुपक्रमक्लिष्टकर्मदोषाविनानां
जिनदीक्षाऽधिकारे, लोके वा, लोकविरुद्धानि लोकषिरोध. सद्भावेऽपि च; अपि चेति समुच्चयार्थः । चित्तस्थैर्य दी.
वन्त्यनुष्ठानानि, यानि ज्ञातव्यानि अपरिज्ञया, प्रत्याख्याक्षां प्रति मनोदाय॑म् , अत्यन्तम् , वदिति शेषः । एतदन.
नपरिक्षया तु परिहर्सब्यानीति गाथावयार्थः ॥ १० ॥ स्तरोक्नं श्रद्धाविघ्नाभाववित्तदायरूपं त्रयम् । किमित्याह
अथ सुन्दरगुरुयोगं दर्शयन्नाहदीक्षारागो दीक्षाऽनुरागः, निर्दिष्टं कथितम् । कैरियाह-समयकेतुभिः प्रकाशकत्वेन सिद्धान्तचिह्नभूतैः समयशरिति णाणाइजुप्रो उ गुरू, सुविणे उदगादितारणं तत्तो । यावत् । इति गाथात्रयार्थः॥७॥
अचलाइरोहणं वा, तहेव बालाइरक्खा वा ॥ ११ ॥ उको दीक्षारागो'थ लोकविरुद्धत्यागाभिधिरप्सया लोक- शानाऽदियुतश्च गुरुः। इह चशम्दस्तुशध्दो वा पुनरर्थः । तविरुद्धानुष्ठानोपदर्शनायाऽऽह
स्थ चैवं प्रयोगः-लोकविरुद्धानि, तावत्सर्वजननिन्दाऽऽदीनि, सव्वस्स चेव जिंदा, विसेसमो तह य गुणसमिडाणं । गुरुच दीक्षाऽऽचार्यः पुनानादियुतः सम्यग्ज्ञानदर्शनचारिउजुधम्मकरणहसणं, रीढा जणपूयणिज्जाणं ॥८॥
प्रयुक्तः सुन्दरो भवतीति हृदयम् । अथवा-सानाऽदियुत एव
गुरुर्भवतीत्येवमवधारणं व्याख्येयम् । मथ तद्योगः क इत्याहबहुजणविरुद्धसंगो, देसादाचारलंघणं चेव ।
स्थमे निद्रासंबलितमनोविज्ञामविशेषरूपे, उदकाऽऽदिभ्यो उलणभोमो य तहा, दाणाइ वि पगडमम्मे तु ॥४॥
जलानलगीऽऽदिभ्यस्तारणम्। ततो गुरोः सकाशात् वीक्षा. साडुवसणम्मि नोसो, सइ सामत्यम्मि अपडियारो य । कामस्य । एतच सुन्दरगुरुयोगपरिज्ञान हेनुत्यारसुन्दरयो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org