________________
(७४२) अन्निधानराजेन्द्रः।
पवज्जा
पवजा
सूत्रं पुनः " से हु चाई" इत्यादिध्यवहारनयविषयं व्यव.
वळनक्षत्राण्याहहारतत्तावदेवं स्वाधीनत्वात्तपत्रादिभावन तपसा अनिदा. | संझागयं रविगय, विड्डेरं सग्गहं विलविं च । नेन. आदिशब्दात् कोटित्रयोद्यमपरित्यागेन बहुः सूत्रोक्तः,
राहुहयं गहभिन्नं, च वजए सत्त नक्खत्ते ॥ ११३ ।। अपि शब्दार्थे वा सोऽप्यन्योऽपि ततो भवति, त्यागीति
संध्यागतं रविगतं विदेरं सग्रहं विलम्बि च राहुहतं ग्रहगाथाऽर्थः । किं च
भिन्नं च वर्जयेत्सप्त नक्षत्राणि । को वा कस्स न सयणो, केवा केणं न पाविमा भोगा। "अत्थमणे संज्झागय, रविगय जहियं ठिो उपाइयो ।
विडेरमबहीरिय, सग्गह कृरग्गहठियं जं तु ॥१॥ संतेसु वि पडिबंधो, दुट्ठो त्ति तो चएअब्बो ॥१०७॥
प्राइच्चपिट्ठो जं, विलंवि तं राहुहयं तु जहि गहणं । को वा कस्य न स्वजनः के वा केन न प्राप्ता भोगा अ
मज्झणं जस्स गहो, गच्छह तं होह महभिन्नं ॥२॥ नादौ संसारे इति । तथा सत्स्वपि स्वजनाऽऽदिपु प्र.
संझागयम्मि कलहो, आइञ्चगते य पवयणे हाणी । तिबन्धो दुध इत्यसौ त्यक्तव्यः, असत्स्वपि तत्संभवादिति
विहेरे परविजो, सगहम्मि य विग्गहो होह ॥३॥ गाधाऽर्थः ।
दोसो अभंगयतं, होइ कुभत्तं विलंविनक्खत्ते। उभययुक्तानां तु गुणमाह
राहुहयम्मि य मरणं, गहभिन्ने सोण उग्गालो॥४॥" इति वमा य उभयजुत्ता, धम्मपवितीइ इंति अनोसि ।
गाथाऽर्थः। जं करणमिहं पायं, केसि चि कयं पसंगेयं ।। १०८॥
उपसंहरबाहकेसित्ति दारं गयं। वन्याश्चोभययुक्ना बाह्यत्यागविवेकत्याग एसा जिणाणमाणा, खित्ताईश्रा य कम्मणो हुँति । द्वयसंपन्नाः, किमिन्यत पाह-धर्मप्रवृत्तेर्भवन्ति, अन्येषां उदयाइकारणम्मि, तम्हाए एस जइअव्वं ।। ११४ ॥ प्राणिनां, यद्यस्मात्कारणदिह प्रायण केषाश्चिदन्येषामिति
कम्मि त्ति दारं गयं । एषा जिनानामाशा यदुक्कोक्तलक्षणेष्वेव कृतं प्रसगनेति गाथाऽर्थः । केभ्य इति व्याख्यातम् ।
क्षेत्रादिषु दातव्येति क्षेत्राऽदयश्च कर्मणो भवन्ति उदया. इदानी कस्मिन्निति व्याख्यायते ।
ऽऽदिकारणे यद्यस्मात् । यत उक्तम्-" उदयक्खश्रो य खउ(७) कस्मिन् क्षेत्राऽऽदौ प्रव्रज्या दातब्येत्येतदाह
वर-समोवसम्मा जं च कम्मुणो भणिया । दव्वं खित्तं कालं, भोसरणे जिणभवणे, उच्छुवणे खीररुक्खवणसंडे ।
तथं च भावं च संपप्पा ।१।” यस्मादेवं तस्मादेतेषु क्षेत्रागंभीरसागुणाएं, एमाइपसत्यखित्तम्मि ॥ १०६ ॥ ऽदिषु यतितव्यं शुद्धेषु यत्नः कार्यः। इति गाथाऽर्थः । पं० समवसरणे भगवदध्यासित क्षेत्र, वृत्ततद्भावे वा, जिन- व०१द्वार। भवने अईदायतने, जुपने प्रतीते, क्षीरवृत्तवनखण्डे अ- ()चरमपुद्गलपरावर्ते विशुध्यमानस्य च दीक्षा भवतीत्ये. श्वत्थाऽऽदिवृक्षसमूहे. गम्भीरसानुनादे महाभोगप्रतिशब्दे । क्मस्याः सामान्यतोऽधिकारी निरूपितोऽथ तमेव विशेषतो वा. एवमादौ प्रशस्तक्षेले, आदिशब्दात्प्रदक्षिणाऽऽवतंजलप- निरूपयन्नाहरिग्रह इति गाथाऽर्थः ।
दिक्खाएँ चेव रागो, लोगविरुद्धाण चेव चाउ त्ति । दिजण उ भग्गझामित्र-सुसाणसुष्मामणुमगेहेसुं। । सुंदरगुरुजोगो विय, जस्स तो एत्थ उचिो त्ति ॥४॥ छारंगारवयारा-मेज्झाईदव्वदुढे वा ॥ ११० ।। दीक्षायामेव प्रागुक्तस्वरूपदीक्षणक एव, चैवशब्दोऽवधारएवंभूते क्षेत्रे दद्यान्न तु भग्नध्यामितश्मशानशून्यामनोक्षः | णार्थः । तेन न पुनर्दीक्षाप्रतिपक्षेप, रागोऽनुरागो वक्ष्यगृहेषु दद्यात्.ध्यामितं दग्धं, तथा क्षारागारावकारामेध्या- माणलक्षणः । तथा लोकविरुद्धानां बहुजनविरोधहेतुभूताऽऽदिद्रव्यदुष्टे वा क्षेत्रे न दद्यात् । श्रादिशब्दोऽमेध्यत्वस्यह- नुष्ठानविशेषाणां वक्ष्यमाणरूपाणाम्, चशब्दः समुच्चयार्थः, ख्यापक इति गाथाऽर्थः।
एवशब्दस्त्ववधारणार्थः । तस्य चैवं प्रयोगः-त्यागः एव प(८) व्यतिरेकप्राधान्यतः कालमधिकृत्याऽऽह- रिहार एव । अथवा-चवेत्यवधारणे । तेन लोकविरुद्धानाचाउद्दसि पस्मरसिं, च वजए अट्टर्मि च नवमि च। । मेव, न तु तदविरोधवतां त्यागः, इतिशब्द उपप्रदर्शनार्थः । छट्टिं च चउत्थिं वा-रासि सेसासु दिजाहि ॥१११।।।
ततश्च इत्येवंरूपो वक्ष्यमाणविषयभेद इत्यर्थः । अथवा-इति
शब्दः परिसमाप्तौ । ततश्च इति एतावदेव दीक्षणीयजीवस्य चतुर्दशी पञ्चदशी च वर्जयदएमी च नवमीं च षष्ठीं च
स्वगत दीक्षारागलोकविरुद्धत्यागरूपं दीक्षाऽधिकारित्वस्य चतुर्थी द्वादशी च । शेषासु तिथिषु दद्यादन्यदोषराहता
लक्षणम् । अतोऽन्यत्सायोगिकमिति दर्शितं भवति । तथा स्विति गाथाऽर्थः।
सुन्दरगुरुयोगः सम्यग्ज्ञानसदनुष्ठानसंपन्नदीक्षादायकाचार्य___ नक्षत्राण्यधिकृत्याह
सम्बन्ध । अपिशब्दोवधारणे । चशब्दः समुच्चये । तेन सुतिसु उत्तरासु तहा रो-हिणीसु कुञ्जा उ सेहनिक्खमणं ।।
न्दरगुरुयोग एव च न पुनरसुन्दरगुरुयोगोऽपि । अथवा-अ. गणिवायए अणुप्मा, महब्बयाणं च पारुहणा ॥११२।। । पिचेत्येतत्समुच्चय एव । यस्यानिर्दिष्टावशेषस्य दीक्षणीतिसृषूत्तरासु अाषाढाऽऽदिलक्षणासु. तथा रोहिणीषु कु- यजीवस्य, अस्तीति गम्यम् । तकोऽसावत्र जिनदीक्षायामर्यात् शिष्यकनिष्क्रमणं. दद्यात् प्रवज्यामित्यर्थः । तथा ग- चितो योग्यः । इतिशब्दो दीक्षाऽधिकारिजीवलक्षणसमाप्तिगियाचकयोरनुज्ञा एतेष्वेव क्रियते, महाव्रतानां चाऽऽरोप- द्योतकः । एतावदेवतस्य लक्षणमिति हृदयमिति द्वारगाऐति गाथाऽर्थः।
थाऽर्थः ॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org