________________
(७२१) पखंब अभिधानराजेन्द्रः ।
पललिय प्रथमद्वितीयभङ्गो गुरुकों, तयोः प्रतिव्यमाणयोः प्राणाति
अफासुयं अणेसणिजं. जाव लाभे संते णो पडिगाहेजा पातव्रतस्य लोपसद्भावादिति । अथवा-प्राधाकर्म उत्तरगुणोपघातित्वात् लघुतरं प्रथमद्वितीयभङ्गौ मूत्रगुणोपघाति.
। (४५)। आचा०२ श्रु० १ चू० १ अ०८ उ०। स्वागुरुतरी; एवमादेशद्वये कृतेऽप्याधाकमैव प्रथमतो प्रहीत.
विषयसूचीव्यम् । न च प्रथम द्वितीयभङ्गा, कुतः, इति चेत्, उच्यते-आ. धाकर्मणि जीवाः परेण व्यपरोपिता इति तत्र गृह्यमाणे न ताह.
(१) प्रलम्बग्रहणनिषेधः ।
(२) प्रलम्बपदविवरणम् । शो निःशूकतोपजायते, यादृशी प्रथमद्वितीययोभङ्गयोरध्यक्ववी.
(३) प्रात्मविराधनभावना। क्यमाणानां जीवानामात्मनैव मुखे प्रतिप्य भक्ष्यमाणानां व्यप
(४) पतनद्वारम् । रोषणा भवति । अत प्राधाकमैव प्रथमतो ग्राह्य, न प्रथमदि. तोयनाविति स्थितम् । (ताहे दि कलि पत्तेगे त्ति) यदा
(५) उपधिकारविवरणम । प्राधाकमाऽपि न लभ्यते तदा प्रत्येकद्वितीयन) ग्रहीतव्यम,
(६) उहाहद्वारविवरणम ।
(७) अनवस्थाद्वारम् । तदभावे कलिः प्रथमो भङ्गः तत्रापि ग्राह्यम् (दावरकली
(८) मिथ्यात्वद्वारम् । अणते त्ति) यदा प्रत्येकस्याऽपि प्रथमो जङ्गो न प्राप्यते तदा
(९) विराधनायां विशेषः । द्वापर इति समयपरिभाषया द्वितीयः, कलिरिति तु प्रथम उ
(१०) अथात्मविराधना । च्यते । ततश्च प्रथममनन्तकायिके द्वितीयेन भङ्गेन तदभावे प्रप्रधमेनाऽपि ग्रहीतव्यं, यदा अनन्तस्याऽपि प्रथमो भङ्गो न
(११) ग्रहणद्वारम् । प्राप्यते तदा यतनया युक्तम्य यत्र यत्राल्पतरः कर्मबन्धो
(१२) तुल्ये रागद्वेषाभाव शनि द्वारम् । भवति तत्तत् गृह्णानस्याश उपरिणामस्य संयम एव जवती.
(१३) निग्रन्थीरधिकृत्य प्रलम्बग्रहगाम । ति वाक्यशेषः । एवं तावत् संयतानधिकृत्य यतनोक्ता ।
(१४) निग्रन्धी रधिकृत्य प्रक्षम्बग्रहविषयाणि सूत्राणि ।
(१५) प्रनम्बं न गृह्णीयात् । अथ संयतीरुद्दिश्या 55हएमेव संजईण वि, विहि अविही नवरि तेसि नाणत्।।
पलंबकड-प्रलम्बकूट-पुं० । जम्बूद्वीपे रुचकवरपर्वतस्य षष्ठे
कूटे, स्था०८1०। सव्वत्थ वि सग्गामे, परगामे भावो विभए ॥२८॥
पलंबजाय-अलम्बजात-न० । प्रलम्बत्वावच्छिन्ने, प्राचा) २ यथा संयतानां स्वग्रामपरग्रामऽऽदिविनापापुरस्सरं भिन्ना.
श्रु०१ चू. १ अ०००। जिन्नयोर्थतना नणिता, एवमेव संयतीनामपि बक्तव्या, नवरं तासां नानात्वं विशेषा, विधिभिन्नाम्यविधिभिन्नानि च संभ.
पलबपाग-प्रलम्बपाक-पुं० । फलानां पचने, नि० चू० १००। वन्ति । विधिभिन्नानि मुख्यपदे सर्वत्रापि गृह्यन्ते, स्वग्रामपर- पलंबमाण-प्रलम्बमान-त्रि०। प्रकर्षण लम्बमानम | इतस्ततो ग्रामयोश्च प्रथम षष्ठो भङ्गस्तदभावे पञ्चमस्तस्याप्य लाभेच. मनाक चलनेन लम्बमाने, रा०।ज्ञा० । औ० । प्रा0 मः। तुर्थस्तस्याप्यप्राप्ती नावतोऽप्यन्निन्नानि तृतीयद्वितीयप्रथमभङ्ग- " पासंबपलंबमाणकडिसुत्तसु कयासोह।" कल्प.१ अधिक वर्तीनि यथाक्रम भजेत् प्रतिसेवेत, न कश्चिद्दोषः । इति क- ३ कण। रूपटीकायां प्रलम्बप्रकृतं समाप्तम् ।।
पलंबवणमालाधर-प्रलम्बवनमालाधर-त्रि० । प्रशाम्बेत ति " दुर्गस्थान बहुत्वीरुकत्या मन्दाऽपि दातुं पदा
प्रलम्बा या वनमाला तां धरतीति प्रलम्बवनमालाधरः । न्येसच्चूर्णिनिशीथचूर्णियुगलीयष्ट्रिष्यीदर्शनात् ।
जी. ३ प्रति०४ अधि । आपावलम्बिया वनमालया युप्रय प्रेर्य पदे पदे निजगी विपप्रचारं मया,
ते, कम० १ कर्मः । स्था० । उपा० । जी । कल्पे यत्प्रकृतं प्रलम्बविषय नद्चरे चारिता ॥१॥" ०१ ०२ प्रक० । नि० च्०।
पलग-पलक-पुं० । विनाशे, दर्श०५ तत्व । (१५) प्रलम्बं न गृह्णीयात्
पलज्जण-प्रलज्जन-त्रि०। प्ररज्यते इति प्ररजनः । अनुराग
वति, विपा० १ श्रु० २ अ० । सूत्र० । ज्ञा० । कंदं मूलं पलं वा, आमं छिन्नं व सन्निरं । तुंचागं सिंगवेरं च, श्रामगं परिवजए ।। ७० ।।
पलत्त-प्रलप्त-०। शब्दे,ौ। भाषणे, रा। कन्दं सूरणाऽऽदिलक्षणं, मूल विदारिकारूप.प्रलम्ब वा ताल- पलय-प्रलय-Y
पलय-प्रलय-०। ब्रह्मणः स्वापावस्थायाम , सूत्र० १७० फबादि श्राम किन्न वा (सचिरमिति) पत्रशाक, तुम्बाक
१०४ उ० । जगतः स्वकारणे बये, मुत्र १ श्रु० १ ० स्वाग्मान्तर्वति, पार्डी तुलसीमित्यन्ये, शृङ्गवरं चाकम, आम परिवजयदिति सूत्राधेः ॥ ७॥ दश.५ अ० १उ०। पलयघा-प्रलयघन-न। प्रत्रयकालिकमेध, प्रा०२ पाद । से भिक्खू वा भिक्खुणी वा से जं पुण पलंबगजातं जा-पलल पललन । पत्र-कनन् । मांसे, पङ्के, तिलचूर्ण च । णज्जा । तं जहा-अंबपलंवं वा अंबाडगपलंवं वा तालप- पनाति ला-कः । राकसे, पु० । प्रश्न: ५ सम्ब० द्वार । लंबं वा झिझिरिपलं वा सुरभिपलं वा सल्लरपलंबं वा विशे। प्रणयरं वा तहप्पगारंपलबजानं ग्रामगं असत्यपरिणतं | पलालिय-ग्रलपित-त्रि । प्रकी मत, शा० १ श्रु०. ०।
४०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org