________________
पलवण अन्निधानराजेन्द्रः।
पसिउंचणा पलवण-पलपन -न० । सक्ती, प्रव०४ द्वार।
पलासी-देशी-भरके, दे० ना० ६ वर्ग १४ गाथा । ब्रुमे, वाच । पलवण-पुं० । विशेचे, तस्य स्यगनन्त जीवा, न खन्ये ऽवय पलिअंक-पर्यङ्क- । शयनविशेषे, सूत्र १ श्रु० ६ ० । वाः। प्रव०४द्वार।
प्राचा० । आसनविशेषे, प्रति गज। पलविय-अलपित-न० । अनर्घकभाषणे, प्रइन०२ श्राश्रद्वार।
पलिय-पलित-न० । कर्मणि, जुगुप्सते, अनुष्ठाने, आचा० १ पलस-देशी-कांसफले, स्वेदे च ।देना०६ वर्ग ७० गाथा। श्रु० प्र०२ उ०। पलस-देशी-मेयायाम, दे० ना० ६ वर्ग ३ गाथा ।
पलिउंचग-प्रतिकुश्चक-पु. । निह्नवं कुबोणे, सूत्र० १ ६० पलहि(ही)-कर्यास-पु०। कपास शब्दस्य पल हीत्यादेशः(कपास)
१३१०।
पलिउंचण-प्रतिकुञ्चन-न । सरल तथा प्रवृत्तस्य वचनस्याइतिरपात सूत्रयोनिफन के वृकभेदे, प्रा०२पाद । दे. ना०६। वर्ग ४ गाथा । " पलही वणं तूलो रुवो।" पा३० ना.
खण्डने, भ० १२ श०५ उ० । २५५ गाया।
परिकुश्चन-न० । परि समन्तात कुच्यते वक्रतामापद्यते किपलाम-देशी-चौरे, दे० ना० ६ वर्ग ८ गाया।
या येति । मायानुष्ठाने, 'पलि चंचणं च भयण च, : मिशुपलाइ (ण)-पलायिन-त्रि० । पलायनक संप, ये भट्टाऽऽदयो स्सयपाणि य।" सूत्र०१ श्रु० अ० । स० । मायायाम, सूत्र. राकः पृच्छां बिना सकुटुम्बाः प्रणश्य गणान्तरं गच्चन्ति । बु०
१ ध्रु०६अ। १७०३ प्रक०। (गच्छात् पनायिनां साधूनां प्रतिक्रिया 'प्रो. पलिउचणा-परिकुञ्चना-स्त्री० । परिकुश्चनमपराधम्य केत्रकादापण 'शर तृतीयमागे १३० पृष्ठे दर्शिता)
लजावानां गोपायनमन्यधा सतामन्यथा नणनं परिकञ्चना परिपलाइय-पलायित-10 कुतश्चिद् नाशने, दश०४ अ० । क- घचना वा । स्था०४०१०। गुरुदोषस्य मायया बघु
तौर कः । देशान्तरं गते, नि०० १३०नटे, आघ० । दोपकथने, यथा सचिसं प्रतिषेव्य मयाऽचित्तं प्रतिवेविता पलापमाण-पलायमान-त्रिका नथति, प्रश्न०१ आश्र० द्वार । मित्याहति । व्य०१ उ०। पलाल-पलाल-नामकृष्ठा लाला यत्रतत्पलालमा लालाप्र. प्रतिकुश्चना-स्त्री०। प्रायश्चित्तविशेषे, १०। फर्ष शालिनि," माझं पक्षालं ।" अनु। यह प्रष्टा साझा
इदानी प्रतिकुश्चनाप्रायश्चित्तमाह-- यत्र तत्पमाल वस्तु प्राकृते पलालमुच्यते, यत्र तु पलाला. दव्वे खेत्ते काले, भावे पलिउंचणा चउविगप्पा । भावस्लत्कर्ष तृणविशेषरूपं पला लमुच्यत इति प्राकृतशैली.
चोयग कप्पारोवण, इह ई भणिया पुरिसजाया ||१५०॥ भलीकृत्पात्राऽयधार्थना मन्तब्य, संस्कृते तु तृणविशेषरूपं पलालं निम्त्यतिफमेयोच्यते इति न यथार्थाऽयथार्थचिन्ता प्रतिकुडच्यते अन्यथा प्रतिसेवितमन्यथा कथ्यते, यया सा प्र. संभवति । अनु० प्रा०क०। सूत्राप्रा.म.। आचाल. निकुञ्चना । सा चतुर्विधा । तद्यथा--द्रव्ये व्यविषया, एवं केने प्पीरं च पला ।" पा० न०१४२ गाथा ।।
काले भायं च । अत्र परस्य प्रश्नमनिधित्सुराह (चोपग ति)
अत्र चोदको प्रतेनन कल्पेऽपि प्रायश्चित्तमभिहित, व्यवहार पलालपीढय-पलालपीठक-न । पलाल मचे प्रासने, नि.
ऽपि तदेव प्रायश्चित्तमभिधीयते, इति योरप्यध्ययनयोर्विशच० १२ उ०।
पाभावः । अत्रायें सूरिवचनम् -(कप्पारायणेत्यादि) कल्पे कपलालपूंज-पलाल पुज-न। मञ्चोपरि व्यवस्थिते पलानधा
हपाध्यपने कल्पितामा मलोत्तरगुणापराधप्रायश्चितानामारोपते, प्राच १५० अ०२ उ०।।
णं दानामह व्यवहाराश्य यने जरिएनम् । इति पादपूरणे । पलाव-प्रलाप-० । अनघेक घचसि, हा० १० १० ।
इति वचनात, सानुस्वारता प्राकृतत्वात् , प्राकृते हि पनाम्ते नश-पा० । प्रदर्शने, " नशेषि उम मासब-दारव-विपगा- सानुस्खारता भवतीति । कि मुक्तं भवति? कपाश्य यने मानवत् । ल-पलाघाः" ॥ ८।४।३१॥ इति नशेः पलाबादेशः ।
प्रायश्चित्तमुक्तंन तुदानमाह तु दान भागत मिति विशेष तथा 'पलावर ।' नश्यति । प्रा० ४ पाद ।
कल्पाभ्ययने प्रायश्चित्ताही पुरुषजाना न भणिताहत भणिपलावि (ए )-अलापिन्-त्रि० । अनयकवादिनि, प्रइन० २
ता इति महान् विशेषः । एष गाथासंकेपार्थः।
सात मेनामेव गायां व्याचिख्यानुः प्रथमतो न्याऽऽदिनेश्रश्रवार।
दभिन्न प्रतिकुश्चनां व्याख्यान यतिपलास-पलाश-पुं०। पनमश्नानानि पनाशः। मांसभक्के. "नो। पन अन सि पलापो।" TI मां जमश्नन्नपि पलाश इति गौ.
सच्चित्ते अच्चित्तं, जणवयणपडिसेवियं तु अद्धाणे । नामरीत्या पलाशः। पत्रे, कप०३ का अनु। प्राचा। सुभिक्खम्मि दुभिक्खे, हटेण तहा गिलाणणं ॥१५॥ FI प्रा०वाना। दो ज्ञा०१०३ अ०किंशु के.प्रका०१
अख्यविपया प्रतिकुञ्चना नाम सचित्ते, उपलकणमेतत-मिश्रे ५६ । अनु० । नि००।१०।(यणप्फरशब्दे पन दुपाता. वा प्रतिसेवितं श्रचितं मया प्रतिसेवितमित्यालोबयति ।कें. नियतव्यना) स्वनामख्यात नीलबद्यपंधरस्य कुटे, स्था०८ |
प्रतिकुञ्चना जनपदे प्रतिसेव्य यदध्वनि प्रप्ति सेवितमित्यालोच. ग०१४ पास छयं पत्तं।" पाइना.११७ गाथा।
यति । कालप्रतिकुश्वना यस्सुभिक्षे काले सविस्था दुर्भिके मया पलाससमुग्गय-पलाशसमुद्क-पुं० । सुगन्धनृतसमुद्रके, जी०। प्रतिसबिसमित्यावेदयति । नाव प्राति कुश्वमा यत हटेन सता ३प्रांत अधिक।
प्रतिसेय मानेन सता मया प्रतिसवितमित्यालोचयति । उहा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org