________________
पदंब
(७२०) अनिधानराजेन्द्रः।
पखंब
माधिमध्यास्ता, षष्ठस्य च पारण के प्रमाणप्राप्तमाहारमुपादत्त। प्राचीर्म यथा त्रिफलाऽऽदि, आदिशब्दामूलकन्दाऽऽदिवपि अध न सत्यते, ततः पूर्वोक्तयुक्त्या यावदेकोऽपि कवनो न ल | वथा योगमाचीमनाचीव्यवस्थाऽनुसतव्या । ज्यते ततोऽष्टमं कृत्वा तिष्ठतु, मा च प्रलम्बान्याददीत । एवम
तत्रौषधीषु यदाची तद् व्याचष्टेनयव दिशा दशमादिकमुत्तरोत्तरकपणं बर्षयता तावन्नतव्यं
सगलासगलाऽऽइने, मीसोवक्खडिय नत्थि हाणी उ । पाषषएमासकपणम् । अथ परमासकपणे धर्माऽऽवश्यकयोगाः परिदीयन्ते, तत एकदिनन्यून षएमासकपणं करोतु,
जइउं अमिस्सगहणं, चरिमदुए जं अणाइनं ॥२०१।। सदपि न शक्नोति निवा, तत एकैकं कपणं परिहापयता ताव. चणकमाषाऽऽदिषु पूर्वाऽऽचाराचीर्णेषु सकषु असकले. द्वक्तव्य यावदेकमपि क्षपणं कर्तुं न शक्नोति ।
घु चा मिश्रेषु निर्मिश्रषु चा अपस्कृतेषु नास्ति पश्चकपरि. ततः किं करोतोत्याह
हाणिः । यच्च पूर्वाऽऽचारनाचीर्ण तत्र पञ्चकारहाण्या य. जावइयं वा लब्भइ, सग्गामे सुद्धसेस परगामे ।
तित्वा लघुमास प्राप्तश्वरमवयोः चतुर्थतृतीयभङ्गयोः प्रमिथस्य मीसं च उवक्खडियं, सुद्धज्झवपूरगं गिराहे ॥२७७॥
निर्मिश्रोपस्कृतस्य ग्रहणं कार्य नार्वामिति । चाशब्दः पातनायां, सा च कृतैवेति, यावत् शुद्धौदन स्वग्रामे
पाह-यन्निर्जीवं तत्कथमनाची मम ? । उच्यतेलम्बते यदि तावता न संस्तरति ततो यावता न्यनं तावत्परप्रा. जइ ताव पिहुगमाई, सत्थोवहया वि होतऽणाइन्ना । मात् शेषं शुद्धौवनमानयति। गतमोदनद्वारम् । अथ मिश्रोपस्क. किं पुण असत्थुवहया, पेसी य फला य सरडू य । २८२।। तद्वारमाह-( मीसं च इत्यादि ) यदा स्वग्रामपरग्रामयोः
इद ये बीहयः परिपक्वाः सन्तो भ्राष्ट्राऽऽदौ भृज्यन्ते, ततः पर्याप्त शुद्धौदनं न प्राप्यते, तदा यदादन प्रसम्बमिश्रमुपस्कृतं तत् शुद्धोदनस्याध्यवपूरकं गृह्णाति ।
म्फुटिता अपनीतत्वचः पृयुका इत्युच्यन्ते, मादिगृहणेमाम्यद
पिबदेव निष्पद्यते तत्परिग्रहः । यदि तावत्पयुकाऽऽदयो अ. इदमेव विशेषयन्नाह
निशस्त्रोपहता अत्यनाचीमा भवन्ति किं पुनरशस्त्रोपहताः तत्थ वि पढमं जमी-सुवक्खडं दबभावतो भिन्न । पेश्यः प्रलम्बानामूोयनाः, फलाफलानि तथा प्रस्तानानि दवाभित्र विभिन्नं, तस्सऽसति उवक्खडं ताहे ॥२७८।।
म्लामवृन्तादीऽऽनि यानि सनि अबकास्थिकफलानि तान्यतत्रापि मिश्रोपस्कृते गृह्यमाणे प्रथमं यद् द्रव्यतो भावतश्च भि.
शास्त्रोपहतानि कषमाचीसनि भविष्यन्तीत्यर्थः । एतत् सर्व
मपि परीत्तविषयमुक्तम् । गतं परीत्तद्वारम् । मैः प्रलम्वैर्मिधमुपस्कृतं तत् स्वग्रामपरग्रामयोगॅलाति, तस्या प्यसत्यलाने यदोदन व्यतोऽभिन्नावतो निन्नः प्रनम्बर्षि
अथ साधारणहारमाहमिथमुपस्कृतं तत्सदा शुखादनस्याध्यवपूरकं प्रथम स्वनामे तद साधारणे वि एवं, मीसामीसे वि होंति भंगा उ । गृह्णाति । गतं मिश्रोपस्कृतम् ।।
पणगाऽऽदी गुरुपत्तो, सव्वविसोही य जय ताहे ।।२०।। अथ निर्मिश्रोपस्कृतमाह
साधारणमनन्तं, तत्राप्येचं प्रत्येकवत, मिश्रोपस्कृते चतुर्थपणगाइ मासपत्तो, ताहे निम्मिस्सुवक्खडं भिन्न ।
तृतीयभक्ती भवतः, नवरं यदा तृतीयभने प्रत्येकप्रलम्ब नि. निम्मीसउबक्खडियं, गिएहति ताहे ततियभंगे ॥२७६।। मिश्रोपस्कृतं न लभ्यते तदा मासलघुकादुपरि यत्रोद्मा 5ऽदौ येषु सूदमप्रावृतिकाऽऽदिदोषेषु पञ्चकप्रायश्चित्तं तेष्वादिश. सघुपञ्चरात्रिन्दिवान्यभ्यधिकान्यापद्यन्ते, ततः स्वग्रामे वा प. दाह शरात्रिन्दिवाऽऽदिस्थानेषु च यत्तित्वा यदा निन्नमासमा रनामे बा गृह्णाति, एवं यदा पञ्चकाऽऽादेहान्या गुरुमासं प्रातिक्रान्तो लघुमासं च प्राप्तो भवति, तदा यत् ण्यतो भा.
तो जवति तदा साधारणं निर्मिश्रोपस्कृतं प्रथम चतुर्भके स्क चतश्च भित्रं निर्मिश्रं प्रलम्बजातमुपस्कृतं तत शुदिनस्य प्रामपरप्रामयोगवाति । यदा तृतीय भङ्गेनापि न प्राप्यते तदा मियोपस्कृतस्य वाऽभ्य व पूरकं स्वग्रामपरप्रामयोगुजाति, यदा सर्वेषु विशोधिकोटिदोषेषु यतस्व प्रयत्नं कुरु, तत्र प्राचाकमा बारमभक्ते न लज्यते तदा निर्मिश्रोपस्कृतमेव तृतीय भने 5. कर्मोद्देशकत्रिकाहारपूतिकर्ममिश्रजातान्यतिकवादप्रातिका ग्यतोऽनिन्नं गृह्णाति । गतं निर्मिश्रोपस्कृतम् ।
अध्यवपूरक चरमतिकरूपानऽधिशोधिकोटिदोषान् मुक्त्वा शे. अथ पक्कमास च व्याख्यानवति
पाः सर्वेऽप्यौद्देशिकाऽऽदय उद्गमदोषा विशोधिकोदयः, नेवएमेव पउलियापउ-लिते य चरिमततिया भवे भंगा। पि गुरुलाघवाऽऽयोचनतो यचदाल्पदोषतरतत्पूर्व पृषप्रतिसश्रोसहिफलमाईसु. जं चाइमं तगंणेयं ॥ २८०॥
वमानास्तावद्यतते यावश्चतुर्लघुस्थानानि, तेष्वपि यदा न लभ्यएवमेव पक्वापक्वयोश्चरमतृतीयौ नको जवतः, पक्वं नाम
ते तद। चतुबघुकाकुपरि पञ्चपरिहारया यत्तिस्वा यदा -
तुर्गुरु प्राप्नोति जवति तदा किमाधाकर्म गृहातु, नत प्रथमयदग्निना स कृतं यथङ्गदीबीजविस्वाऽऽदि, अपक्वं यदग्निना
द्वितीय मजाविति। अन्येन बन्धनधूमाऽऽदिना प्रकारेण न पक्वं पर निर्जीवावस्थं, यथा परिपक्व कदलीफल पुष्पाऽऽदि,तत्र निर्मिश्रोपकृतस्याला
अनोच्यतेभे प्रथम पक्वं चतुर्थभने, ततस्तृतीय भङ्गे अपक्वमपि चतु
कम्मे पादेसद्गं, मूलुत्तरे ताहि वि कलि पत्तेगे । थतृतीयभङ्गयोरेवमेवान्यवपूरक गृह्णाति । अत्र चौघधिकला- दावरकली अणंते, ताहे जयणाएँ जुत्तस्स ।। २८४ ॥ उदिषु यश्च पूर्वसाधुनिरवमादिकारणं विनाऽप्याची त- प्रबाऽधाकर्मणि प्राप्ते भादेशद्विकम् । तद्यथा-आधाकाण अयं नमनीयं, ग्रहीतव्यमित्यर्थः । यद् वा-तत् केयं ज्ञातव्यं, त. चत्वारो गुरवः, प्रत्य के प्रथमहितीययोगियोश्चत्वारो लघवा, औषधया धान्यानि, तेवाची यथा चणका मापावा, फलेषु एवं च प्रायश्चित्तानुलोम्येनाऽऽधाकर्मगुरुकं,व्रतानुनोम्येन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org