________________
पलंव अभिधानराजेन्धः।
फलंब
अथ दृष्टान्तमेव समर्थयन्नाहआह-यदि सूत्र अनुज्ञातमपि न कल्पते, तर्हि सूत्रं निर. र्थकम् ? सूरिराह
जइ कुसलकपिथाओ, उवभाउ न होज जीवलोगम्मि । सुत्तं तू कारणियं, गेलनद्धाणोमभाईसु ।
छिन्नभं पि व गगणे,मधिज लोगो निस्थमाओ २०६।
कुशलैः पण्डितैः कल्पितास्तेपुतेषु अन्थेष विधिता उपमा जह ना चउत्थपदे, इयरे गहणं कहं होजा ? ॥१६७।।
दृशान्ता अस्मिन् जीवलाके यदि न भवेगुरतहि विनाभ्रमिव सूत्रं कारणकतानि च कारणान्यमूनि-ग्लानत्वमध्वा, अव
छिन्नं व्यवच्छिन्नमेकीभूतं यदभ्रं तद्यथा प्रचण्डपवनेन भगने मौदर्यम् एवमादिषु कारणेषु कल्पत, तत्र प्रथमतश्चतर्थभने,
इतस्ततो भ्राम्यत, एवमयमपि लोको निरामिकस्तरर्थप्रसा तदलाभ तृतीय द्वितीयप्रथमभङ्गेष्वपि पाह-यथा नाम चतु
धकदृष्टान्त विकलो दोलामानमानसः संघाऽदिभिरितस्तर्थपदे चतुर्थभने ग्रहणं तथेतरस्मिन् भङ्गत्रये कथं ग्रहणं भवे.
तो भ्राम्येत,न कस्याप्यर्थस्य निर्मयं कुर्यादिति भावः। उक्तं चत् ? उच्यते-तथापि कारणतो ग्रहणं भवत्येव, यथा च
" तावदेव चलत्यों, मन्तुर्वियपागतः । यावनोत्तम्भवेभवति तथोत्तरत्राभिधास्यते । बृ०१ उ. २ प्रक० । (दृष्टा
नेव, (१) दृष्टान्तो नायलम्ब्यते ॥२॥" परं च बहुभिः प्रका न्तफलम् 'दिटुंत' शब्दे चतुर्थभागे २५०६ पृष्ठे गतम्)
व्यवस्थापितं दधान्तं प्रमापयन् शिष्यः पाह-भगवन् ! कथमिति चेत् ?, उच्यते
यद्येवं ततः क्रियतां अपान्तः। उच्यते :-कुर्म भावार्यतां दत्तएसेव य दिर्सेतो, विहि अविहीए जहा विसम दोस। कर्मेन भवताहोइ सदोसं च तहा, कन्जितर जयाजयफलाइ!।२०३।। मरुएहि य दिटुंतो, कायन्ना सहि श्राणु पुचीए । एष एवं त्वदुको दृष्टान्तोऽस्माभिः प्रस्तुतसूत्रार्थे ऽवतार्यते, एवमिहं अघाणे, गेलने तहेव अोमाम ।। २०७।। तथा विधिना विषमुपभुज्यमानमदोषमविधिना भुज्यमानं मरुकैः ब्राह्मणैः चतुर्भिदृष्टान्तः कर्त्तव्य भानुपा. एवं तदेव सदोषं, तथा कार्ये यतनया फलाऽऽदीनि सेव्यमा. मरुकष्टान्तानुसारेणेहाध्वनि ग्लानत्वे तथैवावमे द्वितीय मानि न दोपायोपतिष्ठन्ते ( इअरे त्ति ) इतरस्मिन् का- पदं द्रष्टव्ययिति नियुक्तिगाथासमासार्थः । ये यतनया वा श्रयतनया वा सेव्यमानानि निर्दोषायोप
अथ पूर्वार्द्ध तावद् व्यापालि.. कल्पन्ते ।
चउमरुग विदेसं सा-हपारए सुणग सत्थवाहे य । अपि च
ततियदिणपूतिमुदगं, पारगों सुरणयं हणिय खामो !२०८। आयुहे दुनिसिम्मि, परेण बलसा हिए।
परिणामत्थउ एगो, दो अपरिणया तु गतिमोऽतीव । बेताल इव हुञ्जत्तो, होइ पञ्चगिराकरो ।।२०४॥
परिणामो सद्दहती, कम्मपरिणो मतो वितियो॥२०६।।
ततिओ एतमकिच्चं, दुक्खं मीरंउ तितं समारो। यथा केनापि शरीरबलदोद्धतेन परवधायाऽऽयुधं नि
किं एचिरस्स सिर्ट, अइपरिणामा हियं कुणति ।।२१०॥ सृष्टं मुफ्तं, तञ्च दुर्निसृष्टं कृतं, येन तदेव परेण हृतं गृहीतम्। यद्वा-अनिसृष्टमेवाऽऽयुधं परेण (बलस त्ति) छान्दसत्वाद्
पच्छित्तं खु वहिज्जह,पढ़मो अहालहुस धाडितो ततिओ । बलात्कारेण हृतं, ततस्तस्मिन् श्रायुधे दुर्निसृष्टे परेण
चउत्थो अतिपसंगा, जाओ सोवागचंडालो।।२११।।
जहा चत्तारि मरुश्रा अज्झाइस्सामो त्ति काउं विबलात्कारेण श्राहृते सति तस्यैव तेन प्रतिघातः क्रियते ।।
देसं' पत्थिता, तेहि य एगो साहापारगो दिट्ठो, पुच्छिश्रोएवं न्वयाऽप्यस्मादभिप्रेतदृष्टान्तप्रतिघाताय विषदृष्टान्त उप
कत्थ वञ्चसि ? । सो भणइ-जत्थेव तुझे, ताहे ते एगम्यस्तः, अस्माभिस्तु तेनैव दृष्टान्तेन न सर्वत्र दृष्टान्तः |
म्मि पर्चते श्रद्धाणसीसए सत्थं पडिच्छंति, सो य सत्था क्रमत इति भवत्प्रतिक्षायाः प्रतिघातः कृतः, स्वाभिप्रेत
मिलइ, साहापारगों सुणगं सारवेइ । तेहिं भणियं-- धार्थः प्रसाधित इति । यथा केनचिन्मन्त्रवादिना होमजापा
किं तुम्भं एएणं । सो भणइ-अहमेयं जाणामि कारणं, तश्री ऽऽदिभिर्वेताल पाहत आगतश्च, स च वेतालः किश्चित्तदी-|
ते सत्थेणं समं अवि पचिट्ठा, तेसिं प्ररमो पवन्नाणं सो यस्खलितं दृष्ट्वा दुर्युक्तो दुःसाधितो न केवलं तस्य साध
सस्थो मो अन्नो दिसो दिसि पलाइतो, इतरे वि मरुया पंकस्याभीष्टमर्थ न साधयति, किं तु कुपितः सन् प्रत्यनि
चजणा सुणगछट्ठा पंकतो पडिता आईव तिसियभुक्खि. राकरः,प्रत्युत तस्यैव साधकस्योन्मत्तत्वाऽऽदिलक्षणापका
या तइयदिणे पिच्छंति पूइमुदगं मयगकलेबराउलं, तत्थ ते रकारी भवति एवं भवताऽपि स्वपक्षसाधनार्थ विषदृष्ट्वान्त
साहरपारगेण भणिता एवं-सुणगं मारेउ खामो, एयं च उपात्तः स च दुष्प्रयुक्तत्वात्प्रत्युत भवत एव प्रतिशोपघात
सरुहिरं पाणियं व पिवामो, अमहा मरिज्जामो, एयं च वे. लक्षणमपकारमादधाति स्मेति । .
दरहस्सं श्रावतीप भणियं चेव न दोसों, एवं तेण ते किं च
भणिता । तेसि मरुया एक्को परिणामगो, दो अपरिणामगा निरुजस्तविकहभागा, अपत्या अकारण य आवहाए । चउत्थो तु अतिपरिणामो । तत्थ जो सो परिणामगो तेण इय दप्पेण पलंबा, अहिया कज्जे य अविहीए ॥२०शा तं सादापारगवयणं सद्दहियं, अब्भुवगयं च, जे ते दो अपयथा नीरुजस्य विशेषेण कटुकं विकटुकमौषधमित्यर्थः। तस्य | रिणामगा तेसिं एकण साहापारावयणं सोउं कमा । किया यो भोग उपयोगस्तथा कारणे च रोगाऽऽदौ यस्तस्यैव चा- तइयो अहो अकजं कमा वि मे ण सुगंति, सो अपरिणाम विधिना भोगः स उभयोऽप्यपथ्योऽहितो विनाशकरणं जा- गो तिसियमुक्खितो मतो । जो सो बितिो अपरिणामगो यते इत्येवं दर्पण कारणाभावेनाऽऽसेव्यमानानि प्रलम्बान्य-- सो भणति-पयं पयमवस्थाए वि अकिच्चं किं पुण हितानि संसारवर्द्धितानि भवन्ति, कारणे चावमौदाऽऽदा. दुक्खं मरिज्जति ति काउं खइयं गण । जो सो अतिपरिवविधिना प्रयतनया गृहीतानीह परत्र चाहितानि जायन्ते।। णामगो सो भणति-किह चिरस्स सिटुं उपियामी श्रवीते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org