________________
पलंब
प्रनिधानराजेन्द्रः।
पलंब
काल जण खतियं । एवं तेहिं फात्तिा खाश्री। तत्थ जेहि तदापि शुद्धपदे चत्वारो लघुकाः प्रायश्चित्तम्,कस्माद्दर्पणाखातियं ते साहापारगेण भणिता-इतो णित्थिना समाणा ध्वानं प्रतिपद्यते इति । यद्वा-अात्मविराधनाऽऽदिकं यत्रापच्छित्तं वहेजह, तत्थे जो सो परिणामगो तेण अप्पसा ऽऽपद्यते तत्र तनिष्पर्श प्रायश्चित्तम् अर्थादापन्नं शषभङ्गद्वये गरियं एगस्स अज्मावगस्स बालोइयं तेण सुद्धा त्ति भ- दुर्भिक्षत्वादध्वगमनं प्रतिपत्तव्यमिति प्रथमतृतीययोरपि णियं पंचगम्भ या दिन्नं । तत्थ जो सो अपरिणामो सो | भङ्गयोः कारणतो भवेदध्वगमनम्। णिस्थिन्नो समाणो सुणगक त्ति सिरे काउं माहणमिलिता
आह-किं तत्कारणम् ?, उच्यते-- चाउब्वेजस्ल पादेहि पडित्ता साहति,सो चाउब्वेजेण धिद्धिकतो णिच्छूढो । जो सो अइपरिणामगो णथि किंचि अभः |
असिवे ओमोयरिए, रायडुट्टे भए वऽनागाढे । पखं पेयं वा अतिपरिणामपसंगण सो मायंगचंडालो गेलम उत्तिमढे, नाणे तह दंसणचरिते ॥ २१४ ॥ जातो।" अथाक्षरार्थ:-चत्वारो मरुका विदेशं प्रस्थितास्त- विवक्षितदेशे आगाढमशिवमौदर्य राजद्विर्ष भयं वा प्र. सः शाखापारमा वेदाध्ययनपारगतो मरुकस्तेषां मिलित. त्यनीकाऽऽदिसमत्थमागाढशब्ठः प्रत्येकमभिसंबध्यते. तथा स्तेन च शुनकः सार्द्ध गृहीतः, अरण्ये च गतानां सार्थ
तत्र वसतां ग्लानत्वं भूयो भूय उत्पद्यते । यद्वा-देशान्तरे स्य वधी, मोषणं, ततस्तैमरुकैरेका दिशं गृहीत्वा पलायि- ग्लानत्वं कस्यापि समुत्पन्नं. तस्य प्रतिजागरणं कर्त्तव्यम्। तैः तृतीयदिने पूतिकुथितं मृतकडेवराऽऽकीर्णमुदकं दृष्टं, उत्तमार्थ वा कोऽपि प्रतिपन्नस्तस्य निर्यापनं कार्यम् । तथा शाखापारगो वक्ति-एनं शुनकं हत्वा भक्षयामः । अत्र चैकः
विवक्षिते देशे शानं वा दर्शनं चारित्रं वा नोत्सर्पति । परिणामको, द्वौ अपरिणती अपरिणामको, अन्तिमश्चतुर्थोऽतीव परिणामकः प्रथमःशाखापारगवचनं श्रद्दधते.द्वितीयः
| एएहि कारणेहिं, आगाढेहिं तु गम्ममाणेहिं । पुनरपरिणातः कौँ स्थगितवान् ,न शृणु म एनां वार्तामपीति उवगरण पुव्वपडिले-हिएण सत्थेण गंतव्वं ॥ २१५॥ कृत्या मृतः। तृतीयोऽप्यपरिणतश्चिन्तयति-पतदेतस्यामप्य- एतैरनन्तरोतः कारणैरागाद्वैः समुत्पन्नः सद्भिर्गम्यते, ग. घस्थायामकृत्यं परं किं क्रियते दुःसहं मर्तुमिति शुन
च्छद्भिश्चाध्वप्रायोग्यमुपकरणं गुलिकाऽऽदिकं गृहीत्वा साकभक्षणं कर्तुं समारब्धः । चतुर्थस्त्यतिपरिणामका-किमिः |
र्थः पूर्वमेव प्रत्युपेक्षणीयस्तेन पूर्वप्रत्युपेक्षितेन सार्थेन सापतः कालात् शिष्टं कथितमित्युक्त्वा अधिकं करोति, गो |
ई गन्तव्यम्। गर्दभाऽदिमांसान्यपि भक्षयतीति। शाखापारगेण च ते भणि
अत्र विधिमाहता:-अटव्या उत्तीर्णाः प्रायश्चित्तं वध्वं, तत्र यः प्रथमः परिणामकः स यथालघुकप्रायश्चित्तेन शुद्धो, द्वितीयस्तु
प्रद्धाणं पविसंतो, जाणगनीसाए गाइए गच्छं। मृत पत्र, तृतीयो निर्धारितश्चातुर्विद्यः पर्बहिष्कृत इत्यर्थः । अह तत्थ न गाहेजा, चाउम्पासा भवे गुरुगा ॥१६॥ चतुर्थश्चातिप्रसङ्गात् नास्ति किश्चिदभयमपेयं चेति श्व
अध्वानं प्रविशनाचार्यो शायको गीतार्थत्तनिश्रया गच्छं पाकरूपश्चण्डाला जात इति।
सकलमप्यध्वकल्पस्थिति प्रायति । अथ तनावप्रवेशेऽध्यअयोपयोजनमाह
कल्पस्थितिमाचार्या न पाहयेयुस्ततश्चतुमाला गुरवः प्रायजह पारगो तह गणी, जह मरुगा एव गच्छवासी उ । | श्चित्तं भवेयुः। सुणगसरिसा पलंबा, मडतोयसमं दगमफासं ॥२१२॥ स्यान्मतिः कथं वा गच्छमध्वकल्पं प्राहयतीति? उच्यतेयथा शाखापारगस्तथा गणी आचार्यो, यथा चत्वारो म.
गीयत्येण सयं वा, गाहइ छडितो य पच्चयनिमित्तं । रुका एवममुना प्रकारेण गच्छवासिनः साधवः, शुनकसहशान्यत्र प्रलम्बानि,विप्रकृष्टाध्याऽऽदिकारणं विना साधूना
सारिंति तं सुयत्था, पसंग अप्पच्चो इहरा ।। २१७।। मभक्षणीयत्वात् । मृततोयसमं मृतकडेवराकुऽऽलोदकतुल्य
यद्याचार्य आत्मना केनाऽपि कार्येण व्यापृतस्ततोऽन्ये. मप्रासुकोदकं ज्ञातव्यम् , अपेयत्वात्।
मोपाध्यायाऽऽदिना गीतार्थेन,अथ न व्यापृतस्ततः स्वयमानथ यदुतम्-" एवमिहं श्रद्धायो, गेलो तहेव भोम
स्मनवान्यगीतार्थान् पुरतः अर्द्धकल्पसामाचारी गच्छं ग्राम्मि।" तत्राध्यद्वारं विवृणोति
हयति. स च कथको प्रायन्नन्तरान्तरा अर्थपदशातं छई.
यन् परित्यजन् कथयति. ततो ये ते श्रुतार्था गीतार्थास्ते उहदरे य सुभिक्खे, श्रद्धाण पवजणं तु दप्पेणं ।
तदर्थे यदथे पद जातं त्यक्त्रं तत स्मारयन्ति, यथा विस्मलहुगा पुणऽद्धपदे, जं वा श्रावजती तत्थ ॥२१३ ॥ तं भवतामेव तञ्चतश्चार्थपदमिति । किंनिमित्तमेवं क्रियते ?, ऊ दरः पूर्यते यत्र काले तदृर्द्धदरं, प्राकृतरील्या उद्ददरं, इत्याह-अगीर्थानां प्रत्ययनिमिसं-यथा सर्वेऽप्येते यदेनां ते दरा द्विविधाः-धान्यदरा उदरदराश्च । धान्यानामाधारभू सामाचारीमित्थमेव जानन्ति, तत् नूनं साऽन्यैवेयमिति इनता इरा धान्यदराः, कटपल्ल्यादय उदराण्येव दरा उदर- रथा यद्येवं न क्रियते, ततस्तेषामगीतार्थानां मध्ये ये श्रतराः। ते उभयेऽपि यत्र पूर्यन्ते तदुर्द्धदरम्। तथा-सुभिक्षं भि- तिपरिणतास्ते अध्वन उाि अपि तत्रैव प्रसनं कुर्युः । क्षाचरैः सुलभाभक्षम् । अत्र चतुर्भङ्गी-ऊर्द्धदरं सुभिक्षं च १. ये त्वपरिणामकास्तेपामप्रत्ययो भवेत् , यथैते दानाभव स्वऊर्द्धदरं न सुभिक्षर,सुभिक्ष नोर्द्धदरम्३,
नोदरं नो सुभिक्षम् युद्धिकल्पनाशिल्पनिर्मितामेवंविधां स्थिति कुर्वन्तीति शिष्यः ४। तत्र प्रथमभङ्गे तृतीयभङ्गे वा यदाध्वानं दर्पण प्रतिपद्यते । माह-या काचिदध्वनि प्रलम्बग्रहणे सामाचारी तामिदाबदा यद्यपि न मूलासरगुणविराधनाऽऽदिकं किमध्यापद्यने,। नीमेव भगत ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org