________________
(१०) अनिधानगजेन्
पलंच
far. साओ पिडित्ता तारित सा तालिता, ता सियाओ वितीयाओं ण पलीयति । एवं अंतरंरक्ि परी विपिड़िता दानवी" शरणमानेका कन्पा उन्तःपुर मवलोकनेन वातायनेनाजननिवारितं सत् क्रमेण विदपुत्रैः सार्द्धमालाप करणानिम् । एवं दारुभरोऽपि नगरद्वारे दारूणि गुहाति, वेदरूपाण्यवारयति शाकटिके सर्वोऽपि रितः । द्वितीयेन पुनरन्तःपुरपाल केनैका कन्यका अवलो कमाना दृष्टा तदः सर्वा अपि कन्यकाः पिण्डीकृत्य तासां पुरतस्तारता था शेषाणामपि जननं भवति । एवमेव न दहापि प्रथम कुहितो यथा शेपा विभ्यतीति । लहान्तमाह
मु.
गोणि सर्व भक्खरोग लदपगरा धर्ति तु पुणो । वा चिनिएरिङ ग्य॥१८८॥ थली नाम देवदोणी ततां गावीणं गोयरं गया एका ज रगवी मया सा पुलिदेहि सयं मय त्ति खइया, वाहियं मोवाल व ते भतिजापा नाम ता खइया । पच्छा ते पसंगें वारिजंता अप्पणा चैव मारेउमारा. पच्छा तेहिं लद्वपसरेहिं थली चैव घातिता । एस श्रपत्थो। हम सत्थ तहिं च गावी गोयरं गयाणं एका मया. सा पुलिंदेहिं खइया, गोवालहिं सिद्धं परिवारगा तूर्ण दिवसे कोई भ्रम पा हित्ति ति काउं तत्थ चंदिग्गहो की । " अक्षरार्थः-स्थ संबन्धिनीनां गवां गोचरगतानामेका जरद्गवी स्वयं सुता. तस्या भक्षणेन लब्धप्रसङ्गाः पुलिन्दाः स्वयमेवाऽऽगम्प स्थली पाक्तिवन्तः द्वितीयैः परिवार फोट के पुलिन्दपल्ली त भन्नं मा भूत्प्रसङ्ग इति कृत्वा तेषां पुलिन्दानां वन्दिग्रहणे निवृत्तिः कृता । उपनययोजना-" कोदोसो दोहि भिन्ने, पसंगदोंसेण श्रणरई भत्ते " इत्यादि प्रागुकानुसारेण सर्वत्रापि ।
F
श्रथ" विकडुभ-पलिमंथद्वारे " व्याख्यानयतिविकभयमरगणे दी - इगोयरं एसणं व पेल्लिञ्जा । निष्पिसिय सोंडनायं मुग्गछिवाडीऍ पलिमंथो ॥ १८६॥ इह प्रलम्बरसभिन्नदाढतया प्रलम्बैर्विना केवलः कुरो यदान प्रतिभासते, ततोऽन्यस्मिन् भक्तपाने लब्धेऽपि वि कर्म शासन तन्मार्गयमानी दगति एपी या अलभमानी नेपणीयं विक
येत् । अत्र च निष्पिशितः पिशितवर्जी शौरडो मद्यपी शा तम् उदाहरणम्" जहा एगो अमंसभक्खी पुरिसो. तरस य मासिद संजी वे को दोसो, ते हि य सो सवहं गाहितो, तो लक्षमाणो एते परेण आणीय पिवइ पच्छा लद्धपसरो बहुजणमज्भे वीरवि चतलजो पाउमाढतो, तेर्सि पुरा मंसं बिलंको उपदेस इत्यर्थः । इयरस्स पुरा चिभिडवाण यपप्पड गाईगि भणिय सवालं न भति
केरिस मज्जा विणा बिलंकेणं ?, परमारिए य मंसे को दोसो खाइसु । इमं तत्थ विसेसे वहं गाहितो पर मारिए दोसोति खायति पच्छा लद्धरसो कढिचित्तीभूः
Jain Education International
पलंब
तो निधसपरिणामी अपणा वि मारेउं खार्यात निस
तथा
जाओ. जहा सो सडओ लिंकेण विषा न सकेइ पच्छिउं एवं तस्स वि पलवहिं विणा हरो न परिहाइ तस्स परिसी गेही तेसु जायइ जीए एगदिमवि तेहि बिगा पहि गाडी कोमला मुगफली, उपलत्तणादि किमपि रूपं तस्मिन् मा परिमन्धः सूत्रार्थयाति संजायते । श्रपि च कदाचिदात्मविराधनाऽपि भवेत् । तथा चात्र दृष्टान्तः- एका श्रविरइया मुगते कोमलाओ मुग्गकांवा सायंती रा न वदा विसा तव तस्त कोउयं जायं केनियात्रा पुरा ख दिया होज त्ति पेट्टे से फाडियं जाव नवरं दि फणरसो, एवं विराणा होजा। गते विकडुभ-परिमन्थद्वारे । प्रधानाचार्थद्वार माह
वि सव्वपलंगा, जिणगणहरमाइएहिँ गाइन्ना । हु लोउत्तरिया धम्मा, गुगुरुणो तेरा ते एवं ॥ १६०॥
"
तथा अपिचेति दूपणाभ्युच्चये, पूर्वोक्त दोपास्तावत् स्थिता एव दूषणान्तरमस्तीति भावः । हु निश्चितं सर्वाणि सचि त्ताचित्ताऽऽदिभेदभिन्नानि मूलकन्दाऽऽदिभेदादशविधादिवास्यानि जितीर्थकर गौतमाऽऽदिभि रादिग्रहणेन जम्बूप्रभवशय्यंभवाऽऽदिभिः स्थविरैरप्यनाचीन्यनासेवितानि, लोकोत्तरिकाश्च ये केचन धर्माः समाचारास्ते सर्वेऽप्यनुगुरी पद्यशः पूर्वगुरुमिवरितं तत्तधव पाचारण्यावरणीयमिति गुरुवारम्यवस्था व्यवहरणीया इति भावः । येनैवं तेन तानि प्रलम्बानि वर्ज्या नि परिहर्त्तव्यानीति । वृ० १ उ०२ प्रक० । ( श्रत्र विधिः प्रणाम' शब्दे प्रथमभागे ३०५ पृष्ठे गतः ) श्रयं सर्वोऽपि विधिनिषेधानाधित्योः ।
(१३) अथ निर्धधीरधिकृत्यामुमेवातिदिशन्नाह एसेच गमो नियमा, निम्गंधी पि होइ नाच्यो । सविसेसतरा दोगा, तासि पुरा गिरहमाणी ॥। १६५।। एष एव सर्वोऽपि गमः प्रकारो निर्ग्रन्थीनामपि भवति ज्ञातव्यः, तासां पुनर्गृहतीनां प्रलम्बन हस्तकर्मकरणाऽऽदिना सविशेषतरा दोषा वक्तव्या इति ।
सूत्रम्
sure निग्गंथीण वा आमे तालपलंबे भिन्ने पडिगा - हिए ॥ २ ॥
अस्य व्याग प्राग्वत् । नवरं भिन्नं भावतो व्यपगतजीवं द्रभातीयचतमश्वत्यनु यथा श्रामं भिन्नं कल्पते, अर्थतः प्रतिषेधयनि-न कल्पते । श्रह-यदि न कल्पते ततः किं सूत्रे निबद्धं कल्पत इति ? उच्यते
पुनः
जइ विनिबंध सुने, तह विगईयां न कप्पई आये । जड़ गिest लग्गति सो, पुरिमपदनिवारिए दोसे । १६६। यद्यपि सूत्रे निवन्धः कल्पते भिन्नमितिलक्षणस्तथापि यतीनां न कल्पते श्रमं भिन्नमपि यदि गृह्णाति ततः स पूर्वपदे पूर्वसूत्र निवारिता ये दोषास्तान् लगति प्राप्नोति ।
For Private & Personal Use Only
www.jainelibrary.org