________________
पलंब अभिधानराजेन्द्रः।
पलंब दिद्रुतो चउत्थपदं, विकडुभ पलिमंथणाचिन्नं ॥१८॥
स चाऽयम्प्रथमं प्रायश्चित्ते पृच्छा कर्त्तव्या, तत इक्षुकरणनेक्षुबोटन,
को दोस दोहि भिन्ने, पसंगदोसेण अणरुई भत्ते । महर्दिकेन राशा (दारु त्ति) दारुभारेण स्थल्या च देवद्रो भिन्नाभिन्नग्गहणे, न तरइ सजिए वि परिहरि १८४॥ एया दृष्टान्तः कर्तव्यः। चतुर्थ द्रव्यतो भावतोप भिन्नमि- कश्चिन्निर्द्धर्मा प्रलम्बानि गृहीतुकामः को दोषः स्यात् द्वाति यत्पदं तत्र त्रीणि द्वाराणि-विकडुभं, परिमन्थः, अना- भ्यां द्रव्यभावाभ्यां भिन्ने प्रलम्बे गृह्यमाणे इति परिभाव्य चीर्णमिति समासार्थः।
द्रव्यभावभिन्नानि प्रलम्बान्यानीतवान् । यदि च-तस्य प्राअथ विस्तरार्थमाह
यश्चित्तं न दीयते तदा स निर्विशङ्कं भूयो भूयस्तानि गृ. चोएइ अजीवत्ते, तुल्ले कीस गुरुगो अणंतम्मि । हाति. ततश्च लब्धप्रलम्बरसाऽऽस्वादस्य प्रसङ्गदोषेण तैः प्र. कीस य अचेयणम्मी, पच्छित्तं दिजए दव्वे ? ॥११॥
लम्बैरलभ्यमानस्तस्य भक्ने अरुचिररोचको भवति, ततो शिष्यो नोदयति-भावतो भिन्नं द्रव्यतोऽभिन्नं,भावतो भिन्नं
यानि भावतो भिन्नानि द्रव्यतोऽभिन्नानि तेषां ग्रहगे प्रद्रव्यतोअप भिन्नमिति तृतीयचतुर्थयोर्भङ्गयोः परीत्ते अन
वर्तते, यदा तान्यपि न लभते तदाऽसौ प्रलम्बरसगृद्ध न्से वे अजीवत्वे तुल्येऽपि कस्मात् अनन्ते गुरुमासः, परीत्ते
सजीवान्यपि प्रलम्बानि न शक्नोति परिह मिति । विशेलघुमासो दीयते?,कस्माञ्चाचेतने द्रव्ये परीत्ते अनन्ते वाजी
षयोजना त्वेवम्-कुटुम्बिस्थानीयं साधुः, इचुकरणस्थानीयं बोपघातं विनाशप प्रायश्चित्तं दीयते । अपरं च रागद्वेषवन्तो
चारित्रं, परिखास्थानीया अचित्तप्रलम्बाऽऽदिनिवृत्तिः वृतियदचेतने परीचे मासलघु, अनन्ते अचेतनेऽपि मासगुरु
स्थानीया गुर्वाशा, गोपथिकाऽऽदिस्थानीया रसगौरवाऽऽदप्रायच्छन् ।
यः, तैरुपयमाणं प्रलम्बग्राहिणश्चारित्रमचिरादेव विनश्यतत्र यत्तावन्नोदितं कस्मात्परीत्ते मासलघु, अनन्ते मास
ति,येनाऽसौ कर्षक एकभावकं मरणं प्राप्तस्तथाध्यमप्यनेकागुरु, तद्विषयं समाधानमाह
नि जन्ममरणानि प्राप्नोतीत्येष अप्रशस्त उपनयः । प्रशस्तः
पुनरयम्-यथा तेन द्वितीयकर्षकण कृतं सर्वमपि परिखाssसाऊ जिणपडिकुट्ठो, अणंतजीवाण गायनिष्फनो।
दिकम् , उवासिता गवादयः, रक्षितं स्वक्षेत्र, संजातोऽसागेहीपसंगदोसा, अणंतकाए अतो गुरुगो ॥ १८२।। वैहिकानां कामभोगानामाभागी, एवमत्रापि केनाऽपि सापरीत्तादनन्तकायः स्वादुः स्वादुतरः, तथा जिनस्तीर्थकरैः। धुना द्रव्यभावभिनं प्रलम्बमानतिमाचार्याणामालोचितं प्रतिक्रुष्टः । कारणेअप परीतं ग्रहीतव्यं नानन्तमिति जिनोप-| तैराचार्यैः स साधुरत्यर्थ खरण्टितः। देशात् । अनन्तानां च जीवानां च गात्रेण स निष्पन्नः सुस्वादुस्खाश्चाधिकतरा तत्र गृद्धिर्भवति,तस्याश्च प्रसङ्गेननिषणी- ___ छड्डाविय कयदंडे, ण कमेति मती पुणो वि तं घेत्तुं । यमपि गृह्णीयादित्यादयो बहवो दोषा अतोऽनन्तकाये श्रचि
न य से बड़ा गेही, एमेव अणंतकाए वि ॥१८॥ सेऽपि गुरुको मासः प्रायश्चित्तम् । एवं च द्रव्यानुरूपं प्राय
स साधुराचार्यः प्रलम्बानि छापितः त्याजितः, प्रायश्चिचित्तं ददतामस्माकं रागद्वेषावपि दुरापास्तप्रसराविति । य
त्तदण्डश्च तस्य कृतः, ततश्च छापितकृतदण्डस्य पुनरचोक्तं कस्मादचित्ते प्रायाश्चित्तं प्रयच्छतेति, तत्रापि समा
पि तत्प्रलम्बजातं गृहीतुं मतिर्न क्रमते नोत्सहते । न च नैभीयते-अनवस्थाप्रसङ्गनिवारणार्थ, सजीवग्रहणपरिहारार्थ
व ( से ) तस्य प्रलम्ब गृद्धिर्वर्द्धते, ततश्चाऽसौ विरति. ..वाऽचिसेऽपि प्रायश्चित्तप्रदानमुपपन्नमेव ।
रूपया परिखया गुझारूपया वृत्त्या परिक्षिप्तमिक्षुकरणतथा चात्राऽऽचार्या इतुकरणदृष्टान्तमुपदशर्यति
कल्पं चारित्रं रसगौरवाऽऽदिगोपथिकैरुपयमाणं सम्यक न वि खाइयं नावि वति, न गोणपहियाइए निवारेइ । परिपालयितुमीष्टे, जायते चैहिकाऽऽमुष्मिककल्याणपरम्पइतिकरणभईहिलो, विवरीऍ पसत्थुवणो य ॥१८॥ राया भाजनमेवं तावत्प्रत्येके भणितम् ,अनन्तकायेऽप्येवमेव “एगेण कुटुंबिणा उच्छुकरणं रोवियं, तस्तपरपेरंतो न विस्खाइया न विवईए फलिहियं,न वि गोणाई निवारेइ,नावि
अथ महर्द्धिकदारुभरदृष्टान्तद्वयमाहपहिए खायंते वारेइ, ताहे तेहिं गोणाईहि अवारिजमाणाहि
कन्नतेपुर ओलो-यणेण अनिवारियं विणटुं तु । तं सव्वं उच्छाइयं, एवं करेंतो सो कम्मकरण भईए छिन्नो,
दारुभरो य पिलुत्तो, नगरदारे अवारिंतो ॥१८६ ।। जं च पराइयं खित्तं दावि तेण वुत्तं-एत्तियं ते दाहं ति तं पि वितिएणोलोयंती, सव्वा पिडित तालिता पुरतो । दायव्वं । एवं सो उच्छुकरणे विणटे मूले छिमें जं जस्स देयं भयजणणं सेसाण वि, एमेव य दारुहारी वि ॥१८७।। तं अदितो बद्धोविणटो य । एस अपसत्थो। श्रमण वि उच्छक- महिडिओ, राया भम्माह-तस्स कनंतपुरं वायायणेहि ओलोरणं कयं,सो विवरीतो भाणियब्बो,खाइयादि सब्बं कयं,जे य एइ. तं न कोऽवि वारे, ताहे तेणं पसंगणं निग्गंतुमाढत्तागोणाई पडंति ते तहा अन्ने विन ढुक्कंति। एस पसत्थो"प्रथा- श्रो तह वि ण को वि निवारेइ, पच्छा विडपुत्तेहिं समं पालावं क्षरार्थ:-कश्चित् कुटुम्बी इतुकरणं रोपयित्वा नापि खातिका काउमाढत्ताओ। एवं अवारिजंतिप्रोविणट्ठात्री। दारुभरदिटुं. नापि वृति कृतवान् न वा गोपथिकाऽऽदीन खादतो निवार- तो-एगस्स सेट्रिस्स दारुभरिया भंडी पविसति, नगरदारे वति इत्येवं कुर्वन् इक्षुकरणस्य संबन्धिनी या भृतिः कर्मकरा- एकंदारु सयं पडिय.तं गएहतं पासित्तान वारियं ति काउं ऽऽदिदेयं द्रव्यं,तया छिन्नस्शुटितः सन् विनष्टः। एतद्विपरीत- अमेण चेडरूवेण भंडीओ चेव गहियं, तं अवारिजमाणं श्व प्रशस्तदृष्टान्तो वक्तव्यः। उपनयश्च द्वयोरपि दृष्टान्तयो. पासित्ता सब्वो दारुभरो विलु तो लोगेणं । एते अपसत्था। भवति ।
इमे पसत्था-वितिएणं अंतपुरपालगेण एगा श्रोलोयंती
ततश्च
द्रष्टव्यमिति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org