________________
(७०८ ) अभिधान राजेन्द्रः |
पलंब
जोणिग्घाते व हतं, तदादि वा होइ वणकाओ ॥ १२८ ॥ लोकः प्रायेण बीजभोजी, तेन कारणेन बीजमादौ कृतम् । य छा- नोदक! समये त्रिविधापूर्वी प्रा. नुपूर्वी पञ्चानुपूर्वी, अनानुपूर्वीच त्रिविधाऽपि च यथाबसरं व्याख्याङ्गमित्यच पचानुपूर्वी गृहीता अथवा वीजं व नस्पतिनो योनिरुत्पत्तिस्थानम् प्रतस्तस्य धाते विनाश सर्वमपि मूलाऽऽदिकं निरपेक्षतया इतं भवति । यदि वा-तदादिर्वनस्पतिकायो भवति तद्वीजमादिर्यस्य स तदादिः स वैषामपि वनस्पतीनां तव एवं प्रसूते तो बीजाऽऽदि प्रहणं कृतम् ।
ततश्च
विरसभाव चरणं, बीयासेवी हसघाती वि अस्संजमेण लोगो, पुट्ठो जह सो वि हु तहेव ॥ १२६ ॥ यो बीजाऽऽसेवी स नियमात् शेषाणां मूलाऽऽदीनामपि घाती विशेयो, यश्व मूलाऽऽदीनि घातयति तस्य विरतिस्वभावं यचरणं चारित्रं तन्न भवति । यथा च बीजाऽऽदिप्रतिसेवको लोकोऽयमेन स्वासावपि तैः प्रलम्बेवितैरसंयमेन स्पृष्ट इति । गता संयमविराधना ।
(१०) आत्मविराधनामाह
तं चैव अभिहजा, आवडियं अहव जीहलोलुपता ।
गाई जिता, विश्चिकाईहि आयवहो || १३० ॥ तैलगुडादिकं तं पुनरापतितं सत् तमेव साधुममिह म्यात् इदं मागुतमपि स्थानाशून्यार्थमलोपात्तमिति न पुनः रुक्तदोषः । श्रथवा जिह्वालोलुपतया बहुकानि प्रलम्बानि भुकृत्वा विसूचिकाऽऽदिभी रोगैरुत्पन्नैरात्मवधो भवति । उक्ताऽऽत्मविराधना । तदुक्तौ च व्याख्याता श्राशाऽऽदद्यश्चत्वारोऽपि दोषाः । बृ० १ उ० २ प्रक० ( गीतार्थेन गच्छसारणा न कर्त्तुं शक्यते इति ' गच्छसारणा ' शब्दे तृतीयभागे ८०६ पृष्ठे उक्तम् ) ( प्रलम्बाधिकारे द्रव्यतः परीतमनन्तं वा येन लक्षणेन जानाति तदभिहितम्, 'श्रांतजीव' शब्दे प्रथमभागे २६३ पृष्ठे )
(११) अथ ग्रहणद्वारम्
चडगि गये पवखे-पए म एगम्मि मासिवं लक्ष्यं । गहणे पक्खेवम्मी, होति अयेगा अयेगे ।। १७६ ।। चतुर्भङ्गी ग्रहणे प्रक्षेपके च द्रष्टव्या । तद्यथा एकं ग्रहणम् एकः प्रक्षेपकः १. एकं ग्रहणमनेके प्रक्षेपकाः २, अनेकानि ग्रहणानि एकः प्रक्षेपकः ३, अनेकानि ग्रहणानि श्रनेके प्रक्षेपकाः ४ । अत्र
हस्तेन यत् प्रलम्बमादानं तद् प्रणम्यत्पुनप्रवेशनं स प्रक्षेपकः । तत्र प्रथमभङ्गे एकस्मिन् ग्रहणे प्रक्षेपके च प्रत्येकं मासलघु । द्वितीयभङ्गे एकस्मिन् ग्रहणे मासलघु, प्रक्षेपस्थाने यावतः प्रदोषकान् करोति तायन्ति मासलपूर्ति तृतीय तु यान्ति ब्रहणानि सायन्ति मासलपुकानि प्रक्षेपकवि पयस्येको मासलघु चतुर्थमन्त्रे अनेकेषु ग्रहणेषु प्रोपषु ashtra मासलघुकानि, एतच्च सामाचारी निष्पन्नं मन्तयम् । यत्पुनद्यातनिष्ययं चतुर्लकादिकं तत् स्थि तमेव । एतश्च ग्रहण प्रक्षेपकनिष्पनं प्रायश्चित्तं यथा केवली जानाति तथा गीतार्थोऽपीति । गतं ग्रहणद्वारम् ।
5.
Jain Education International
पलंब
(१२) अथ तुल्ये रागद्वेषाभाव इति द्वारम् । तत्र शिष्यः
प्राऽऽह
।
पटिसिद्धा खनु लीला, विइए चरिमेयतुल्लद नियता बिहु एवं बहुपाए एगे पद्धितं । १७७ ।। यो भगवन्त रागाध्यासितमनसः तथाहि-द्रव्येषु, समानेऽपि प्रलम्वद्रव्याणां जीवत्वे इत्यर्थः द्वितीयभने एकफलस्य, चरमभङ्गे बहूनां फलानां बहून् वारान् प्रक्षेपं करोतीति बहन मासिकानि तृतीय तु वहनि प नफलानि गृहीत्वा वा एकः प्रक्षेपक इति कृत्वैकं मासिकं चंद तन्मम मनसि प्रतिभासते नूनं युष्माभिः प्रतिषिद्धा न पुनर्जीवोपघातः । एवं च भगवतां द्वितीये भने प्रलयजीयानामुपरि रागी बहुमासिकात् दती यमते तु द्वेषः एकस्यैव मासिकस्य दानात् यद्वा द्वितीये भने गृहतां शिष्याण परि द्वेषः तृतीये तु रागः, कारखं प्राग्वदेव । किं च युष्माकमेवं बहुधाते युगपद्वहूनां मुखे प्रशिष्य भक्षणे एकमेव मासिकं वदतां निर्दयता भवति ।
-
अथ रागद्वेषाभावं समर्थयन सूरिः परिहारमाहचोग नियतं चिय, सोच्छता विसर्ग पि नेच्छामो । निवमेच्छछगलसुरकुड - मतामते लिपभक्खणता ।। १७८ ॥ दे योदक ! निर्दयतामेव नेच्छन्तो वयं विदशनम नामः, विविधं दशनं भक्षणं विदर्शनं लीला इत्यर्थः । म्लेच्छं द्वयदृष्टान्तं वर्णयति - "जहा एगस्स रनो दो मेच्छा श्रोलग्गगा, तेण रन्ना तेसि मेच्छाणं तुट्ठे दो सुरकुडा दोष छगला दिण्णा. ते तेहि य तुट्टा, तत्थ एगेणं छगली गलप्पारेणं मारिन्तू खाइ दोहिं तिहिं । वितिश्री एकेक अंग छेतुं खायति, तं पि सो छेदे धामं लोगेणं श्रासुरीहिं वा छगणेण वा लिंप एवं तस्स छगलस्स जीवंतस्सेव गाताणि घेत्तुं खइयाणि, मतो य पढमस्स एगप्पहारेण एको बधी, वितियस्स जति देहिं मरति ततिया था, लोगे य पावो गणिज्जति । एवं जेण पलंबस्स एको पक्खेवो की तस्स एक मासियं, जो विडसंतो खायति तस्स ततिया पता प्रणचिणाय पारितानिया किरियाए वहति विसा नाम-सादेन सायति। " श्रत एवाss - निवमेच्छ" इत्यादि । कस्यचिद् नृपस्य द्वौ गीतेन तुष्टेन तयोः दगलको सुकुटी य दत्तौ तत्रैन गलकस्य मृतस्य द्वितीयेन पुनरमृतस्यैव कैकमङ्गं छित्त्वा लक्षणाऽऽदिभिरालिम्प्य भक्षणं कृतमिति । किं च
4
चित्ते विविदसणा, पडिसिद्धा किमु सचेयणे दव्त्रे १ । कारणे पक्वम् तु पढमो तइओ अ जयखाए ॥ १७६ ॥ अवि इथे विदशना प्रतिषिद्धा, किं पुनः द्रव्ये ?, सचित्तं प्रलम्बं सुतरां विदशनया न भक्षणीयमिति भावः । यत्र पुनः कारणे सचित्तं मुखे प्रक्षिपति, तत्राप्रथमभङ्गः एक प्रक्षेपरूपः तृतीयो म हकप्रक्षेपरूपो यतनया सेवितव्यः ।
प्रधानन्त कायस्य वर्जनेति द्वारम् । यतः प्रथमतो द्वार. गाथामाह
पाय पुछा, उच्करणमहिट्टिदारुपपली प ।
For Private & Personal Use Only
www.jainelibrary.org