________________
पलंब
(७०७) अन्निधानराजेन्मः।
पलंब
(६) अथोड्डाहद्वारं विवृणोति
(८) अथ मिथ्यात्वद्वारं विवृणोतिअपरिग्गहिएँ पलंबे, अलभंतों समणजोगमुक्कधुरो । । मिच्छत्ते संकाऽऽई, जहेय मोसि तहेव सेस पि । रसगेहीपडिबद्धो, इतरे गिराहतो गहिओ य ॥१२॥ मिच्छत्ते थिरीकरणं, अम्भुवगमेवारणमसारं ।।१२४। अपरिगृहीतानि प्रलम्बान्यलभमानः श्रमणयोगमुक्तधुरः
मिथ्यात्वे विचार्यमाणे शङ्काऽऽदयो दोषा वक्तव्याः। शङ्का परित्यक्तश्रमणव्यापारभार इति भावः । रसगृद्धिप्रतिबद्धः,
नाम-किं मन्ये अमी यथा वादिनस्तथा कारिणो न भवन्ति, इतराणि परिगृहीतप्रलम्बानि गृह्णन् प्रलम्बखामिना दृष्ट्वा
येन प्रलम्बानि गृह्णन्ति,धादिशब्दाकाक्षादयो दोषाः । तथा गृहीतः ।
यथैतदनृतं, तथैव शेषमन्यदप्येतेषां मिथ्यारूपमेवेति चित्त ततश्च
विप्लुतिः स्यात्, मिथ्यात्वाद्वा चलितभावस्य सम्यक्त्वाभि महजणजाणणया पुण, सिंघाडगतिगचउक्कगामेसुं ।
मुखस्य प्रलम्बग्रहणदर्शनात् पुनरपि मिथ्यात्वे स्थिरीकरणं उड्डहिऊण विसज्जिते, महजणणाए ततो मूलं ॥११३।। भवति. अभ्युपगमं वा प्रवज्यायाः, अणुव्रतानां वा. सम्यग् तेन प्रलम्बस्वामिना गृहीत्वा शृङ्गाटकनिकचतुष्कस्था- दशेनस्य वा कतुकामस्यापरः कश्चिद् वारणं कुर्यात्-नेते. नेषु प्रामेषु वा बहुषु नीत्वा महाजनस्य पौरजनपद रूप- षां समीपे प्रतिपद्यस्व असारं निस्सारममीषां प्रवचनं म. स्य शापना कृता। यथा-एतेन मदीयानि प्रलम्बानि चोरि. येदं च दृष्टमिति । गतं मिथ्यात्वद्वारम् । तानीत्यादि महाजनस्य पुरत उडाहात् विसर्जितो मुक्त- (६) अथ विराधना । सा च द्विविधा-संयमे, श्रात्मनि च द्वे स्तत एवं महाजने ज्ञाते सति मूलं नाम प्रायश्चित्तम् ।।
अपि प्रागेव सप्रपञ्च भाविते,तथापि विशेषमुपदर्शयितुमाहकथमुद्दग्ध इत्याह
तं काय परिचयई, नाणं तह दंसणं चरितं च । एस उ पलंबहारी, सहोढ गहिओ पलंबठाणेसु ।
वीयाऽऽईपडिसेवग, लोगो जह तेहि सो पुट्ठो ॥१२॥ सेसाण वि बाघाओ, सविहोढविडंबिए होइ ॥ ११४ ॥
प्रलम्ब गृह्णन्तं तं कायं वनस्पतिलक्षणं परित्यजतिः त. यनाऽऽरामाधिपतिना संप्रलम्बानि गृह्णानो गृहीतः,स रास
था-ज्ञानं दर्शनं चारित्रं चेति बीजाऽऽदिप्रतिसेवको लोको भा:ऽरोपितं शृङ्गाटकत्रिकचतुष्काऽऽदिषु सर्वतः परिभ्राम
यथा असंयमेन स्पृष्टः, तथा सोऽपि साधुस्तैः प्रलम्बैरासेवि. यन्नेवमुद्धोषयति-भो भोः पौराः श्रूयतामस्य प्रव्रजितकस्य दुः।
तैरसंयमेम स्पृष्ट इति नियुक्तिगाथाऽक्षरार्थ । श्चरितम्-एष प्रलम्बहारी मदीयाऽऽरामसत्कप्रलम्बचौरः
अथैनामेव विवरीपुराहसहोढः सोपलब्धो गृहीतो. मया दुरात्मा प्रलम्बस्थानेष्वा. रामप्रदेशेष्वित्यादिघोषणापुरस्सरमितश्च नीयमानो महाज
कायं परिच्चयंतो, सेसे काए वए य सो चयई । नेन सखेदमवलोक्यमानः स कृतेन कर्मणा विडम्व्यते । तत- णाणे णाणुवदेसे, अवट्टमाणो उ अन्नाणी ।। १२६ ।। श्च सविहाढं सजुप्सनीयं यथा भवतीत्येवं विडम्ब्यते, त
प्रलम्बानि गृह्णानो वनस्पतिकायं परित्यजति, तं च पस्मिन् शे गणामपि साधूनां व्याघातः सर्वेऽप्यमी एवंविधा
रित्यजन् शेषानपि कायानसौ भावतः परित्यजति, तत्पपवेति प्रभापरिभ्रंश भवतीति व्याख्यातमुड्डाहद्वारम् त.
रित्यागे च प्रथमवतपरित्यागः, प्रथमवतपरित्यागे च शेयाख्याने च सर्मार्थता "अन्नत्थ तत्थ गहणे " इत्यादि
षव्रतपरित्यागोऽप्युपजायत इति व्रतान्यप्यसौ परित्यजद्वारगाथा । अथ यदुक्तमधस्तात्-"प्राणाऽणवत्थमिच्छा,
तीत्युक्तम् । तथा ज्ञाने ज्ञानविषये परित्यागे चिन्त्यमा. विराहणा कस्स गीयत्थो । " तदिदानीं प्राप्तावसरं व्या
ने ज्ञानोपदेशे क्रियाद्वारेणावर्तमानोऽसौ शान्यपि अज्ञानी ख्यायते-तत्राशेति द्वारं भगवता प्रतिषिद्ध यत्पलम्बन
मन्तव्यः। कल्प्यते तदग्रहण कुवेता भगवतामाज्ञाभङ्गः कृतो भवति, तस्मिंश्चाऽऽज्ञाभङ्गे चतर्गरुकाः। बृ०१ उ०२ प्रक. । (श्रा.
दंसणचरणा मूढस्स, नत्थि समया व नत्यि संमं तु । शाद्वारम् ' आणा ' शब्दे द्वितीयभागे १२१ पृष्ठे गतम्)
विरइलक्खण चरणं, तदभावे नत्यि वा तं तु ॥ १२७ ।। (७) अथानवस्थाद्वारमाह
ज्ञानाभावादसौ मूढो भवति, मूढस्य दर्शनचारित्रे न स्तः ।
यद्वा-प्रलम्बग्रहणादस्थ जीवेषु समता न विद्यते, समताया एगेण कयमकजं, करेइ तप्पच्चया पुणो अन्नो।
अभावाञ्च सम्यक्तमपि नास्ति, तस्यापि सामायिकभेदतया सायाबहुल परंपर, वोच्छेदो संजमतवाणं ॥ १२३ ॥
समतारूपत्वात् विरतिलक्षणं चरणं भणितं, तश्च लक्षएकेन केनचिदाचार्याऽऽदिना किमप्यकार्य प्रमादस्थानं कृतं णं प्रलम्बानि गृह्णतो न विद्यते, तदभावे लक्षणाभावे तत्तु प्रतिसेवितं, ततोऽन्योऽपि तत्प्रत्ययादेव प्राचार्याऽऽदिः श्रुत- तत्पुनश्चारित्रं नास्ति, वाशब्दः प्रकारान्तरद्योतकः । अथ धरोऽप्येवं करोति, नूनं नास्त्यत्र दोष इति तदेवाकार्य करो- "बीयाई" इत्यादि व्याख्यायते-फलाद्वीजं भवतीति कृत्या ति, ततोऽपरोऽपि तथैव करोति, तदन्योऽपि तथैवेत्येवं सा- बीजग्रहणम् । आदिशब्दात्फलपुष्पपतप्रवालशाखात्वकस्कतबहुलानां सातगौरवप्रतिबद्धानां प्राणिनां परम्परया प्रमाद. न्धकन्दमूलानि गृह्यन्ते । शिष्यः प्राऽऽह-सर्वेऽपि वनस्पतयः स्थानमासेवमानानां संयमतपसो व्यवच्दः प्राप्नोति, यद्धि मूलादेव एव भवन्ति, अतो' मलाई पडिसेवग ' इति संयमस्थानं वा पूर्वाऽऽचार्येण सातगौरवगृध्नुतया घर्जितं
कर्तुमुचितं किमिति “बीयाई पडिसेवग" इति कृतम् ।। तत्पाश्चात्यैरहए मिति कृत्वा व्यवच्छिनमेवेति । गतमनव
सरिराहस्थाद्वारम् ।
पाएण बीयभाई, चोयग! पच्छाऽणुपुब्धि वा एवं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org