________________
पखंब
(७०६) अभिधानराजेन्डः।
पलंब
पतितेऽपि काष्ठाऽऽदौ प्रकारः प्रतिपत्तव्यः.केवलम् (निकंपे | कैर्विध्यते,यश्च वृश्चिकेन अहिनावा,श्रादिशब्दान्नकुला दिना चेव भोमाई ति)तत्काष्ठाऽऽदिकं महता भारगौरवेण “निकं. | वा दश्यते,यच्च पक्षिभिःश्यनादिभिस्तर वादिभिश्चाटव्यजीपं निस्सह" पृथिव्यां यन्त्रिपतति तेन भूम्यादीनां पृथिव्या. वैर्वधो भवति, यया वा देवतया अधिष्ठितोऽसौ वृक्षस्तया दीनां महती विराधनेति चूर्मिकृदभिप्रायः। निशीथचूर्गिण- यदसौसाधुःक्षिप्तचित्तः क्रियते।आदिग्रहणेनापरया कयाचिकाराऽभिप्रायेण तु 'निकंपे चेव भूमीए" इति पाठः । अस्य विडम्बनया विडम्ब्यते। यद्वा-सा देवता स्वाधिष्ठितवृक्षाऽऽ. व्याख्यान्यस्यां भूमौ स्थितः काष्ठाऽऽदिक्षेपणाय विशिष्टं रोहणकुपिता तत्रैव निष्ठापनम् आयुषः समापनं तस्य यत् स्थानबन्धमध्यास्ते तत्राऽपि पादयोर्निकम्पत्वेन मां का- कुर्यात् । अथवा-तं साधुमारोहन्तमेव यत्पातयेत् एषा यानां विराधको भवति।
सर्वाऽप्यात्मविराधना, पातितस्य च तस्याङ्गानि समवहएवं दबतो छम्म, विराधनो भावो उ इहरा वि। भ्यन्ते,भज्यन्त इत्यर्थः। तैरङ्गैर्हस्तपादाऽदिभिः समवहतैर्यत्र चिजइ हु घणं कम्मं, किरियग्गहणं भयनिमित्तं ॥१०॥
भूमावसौ पतति तत्र पटकाया विराध्यन्ते, तेषां च संघएवमेतेन प्रकारेण चतुर्वप्यप्राप्ताऽऽदिपदेषु द्रव्यतः षमा
हनादिभिरारोपणा सैव द्रष्टव्या । या "छक्कायचउसु ल
दुगा" इत्यादिगाथायामुक्ता श्रात्मविराधना,या च ग्लानविषकायानां विराधकः प्रतिपत्तव्यः, भावतस्तु इतरथाऽपि
या परितापनाऽऽदिनिष्पन्नाया आरोपणा, साऽपि प्राग्वदव. द्रव्यतो बिराधनां बिनाऽप्यसौ षट्कायविराधको लभ्यते, संयम प्रति निरपेक्षतया तस्य भावतः प्राणातिपातसद्भावा
सातव्या । गतमारोहणद्वारम् ।
(४) अथ पतनद्वारमाहत्।भाषप्राणातिपाते च यथा घनं निविडं कर्म चीयतेन तथा द्रव्यप्राणातिपातेन । आह-यदुक्तम्-पञ्चभिः क्रियाभिः स्पृष्ट
मरणगिलाणाऽऽईया, जे दोसा होति गेण्हमाणस्स । स्तत्कथं संवादमश्नुते,यावता यदि निवारयति तदा कायिकी ते व य साऽऽरुवणा, पवडते होति दोसा उ॥१०॥ अधिकरिणिकीच क्रिये संभवतः, अथ विराधयति तदेताश्व- कदाचिदसौ तं वृतमारोहन पतेत् , ततश्च मरणग्लानतम्रो भवेयुः, प्राद्वेषिकी पुनः कथं भवेत् । सूरिराह-क्रियाग्र. त्वाऽऽदिका ये दोषा आरोहतो भवन्ति, प्रपततोऽपि त एव हणं भयनिमित्तं भयजननार्थ क्रियते येन साधवः क्रियापञ्च- दोषाः साऽऽरोपणाः संप्रायश्चित्तनिरवशेषा वक्तव्याः। "पव. काऽऽपत्तिदोषभीता मूलत पत्र प्रलम्बग्रहणे न प्रवर्त्तन्ते । य- डंते होंति सविसेसा" इति निशीथचूर्णिलिखितपाठः । तत्राद्वा-दृष्टिवादनयाभिप्रायनैपुण्यात् यत्रैका क्रिया तत्र पश्चापि यमर्थः आरोहतो दोषाणां संभव एव भणितः, एतत् पुनक्रियाः संभवन्तीति न दोषः । यदाह निशीथचूर्गिणकृत्- रवश्यंभाविनो गात्रभङ्गाऽऽदयो दोषा इति सातिशेषग्रहणम । "अहवा जत्थाएगा किरिया तत्थ दिट्टिायनयसुहुमत्त- गतं पतनद्वारम्। णो पंच किरियाश्रो भवंति, अतो पंचकिरियागहणे न दो
(५) अथोपधिद्वारं विवृणोतिसा।" एवं तावत्संयमविराधना भाविता।
तम्मूल उवहिगहणं, पंतो साहूण कोइ सव्वेसि । (३) अथाऽऽत्मविराधनां भावयति
तणअग्गिगहण परिता-वणाय गेलनपडिगमणं ॥११०॥ कुवणउ पत्थर लेड, पुव्वं छुढे फले व पवडते । । यस्य परिग्रहे तानि प्रलम्बानि तन्मूलं व ग्रहणनिमित्तं, पच्चफालणे आया, अच्चायामेण हत्थाऽऽई ॥१०६ ।। तस्यैव साधोरुपधिग्रहणं कुर्यात् । यद्वा-कश्चित् प्रान्तः सभन्येन केनचित्प्रलम्बार्थिना पूर्व (कवणउत्तिलगा खितः । वेषां साधूमामुपधि गृहीयात् । तत्र यथा जति रजोहरणास तत्रैव वृक्षशाखायां विलग्नः सन् वायुप्रयोगेण, विवः |
ऽऽदिके उपधौ हतं मूलं, शेषे पुनरुत्कृष्ट चतुर्लघु, मध्यमे क्षितसाधुक्षिप्तकाष्ठाऽऽदिप्रयोगेण वा सञ्चालितस्तस्यैव सा|
मासलघु, जघन्ये पञ्चकम् , उपधि विना तृणानि गृह्णीया. धोरुपरि निपतन् विराधनां कुर्यात् , एवं प्रस्तरः पाषाणो,
त् ,.अग्निग्रहणं वा कुर्यात् , अग्निं सेवतेति भावः । अथाग्निं लेष्टुरिष्ठकाशकलं. मृत्तिकापिण्डो वा पूर्व क्षिप्तः पतेत, फ न सेवते ततः शीतेन परितापः तस्य भवेत् , शीतेन वा ।
तच्यतं वृक्षाप्रपतेत. तरीव कामा प्रतिनिवन- भुक्त अजीर्यमाणे ग्लानत्वं भवेत् शीताभिभूता वा साध. स्वस्वसंमुखं प्रत्यास्फालने आत्मविराधना भवेत्, अत्याया
वः पार्श्वस्थाऽ-दिषु प्रविगमनं कुर्युः । मेन बानीव हस्तमुन्छयाणेन लगुडाऽदौ क्षिप्यमाणे हस्ता
संप्रत्यत्रैव प्रायश्चित्तमाहऽऽदेः परितापना भवेदिति । गतं क्षेपणद्वारम् ।
तणमहण अग्गिसेवण, लहुगा गेलप्म होइ त चेव । अथाऽऽरोहणा
मूलं अणवटुप्पो, दुग तिग पारंचिो होइ ॥११॥ खिवणेऽवि अपावतो, दुरुहइ तहि कंटबिच्छुअहिमाई ।। अशुषिरतृणानि गृहीयात चतुर्ल घु, परकृतमग्नि सेवते च. पक्खितरच्छाइवहो. देवत खित्ताऽऽइकरणं च ॥१०७॥
तुर्लघ. अभिनवमग्निं जनयति मूलए, अग्निशकटिकायां वा तत्थेव य णिवणं, अंगेहि समोहएहि छक्काया।।
ताययन यावतो चारान् हस्तं वा संचालयति तावन्ति च
तुर्लघूनि, यस्तु धर्मश्रद्धालुराग्निं न सेवते स शीतेन ग्लानः आरोवण सच्चेव य,गिलाणपरितावणाऽऽईया ॥१०८।। सजायते, ग्लानत्वे चाऽनागाढारितापनाऽऽदी तदेव प्राकाष्ठाऽऽदेः क्षेपणे कृतेऽपि यदा प्रलम्बानि न पतन्ति त. यश्चित्तम् । अथ शीतपरीपहमसहिष्णुः पार्श्वस्थाऽदिष व्र. दाऽधःस्थितस्तान्यप्राप्नुवन्नलभमानस्तं वृक्ष (दुरुहर त्ति)। जति चतुर्गुरु,यथा छन्देषु व्रजति चतुर्गुरु । यद्येकोऽवधावति प्रारोहति, स च यावद्भिर्वाहुक्षेपकैरारोहति तावन्ति चतले- अभ्यतीर्थिकेषु वा याति ततो मूलं, द्वयोरनवस्थाप्यं, त्रिषु घुकानि,अमन्ते पुनश्चतुर्गुरुकाणितत्र वृक्ष आरोहतो यत्कएट | पाराश्चिकम् । गतमुषधिद्वारम् ।
Jain Education International
For Private & Personal Use Only
. www.jainelibrary.org