________________
( ७०५ )
अभिधानराजेन्द्रः |
पसंच
यो वा आशप्तः, ततोऽपद्रावणे निर्विषये वा कृते पाराविकम् । अथ वा- एकस्यानेकेषां वा साधनामुपरि म यदि व्रजति तदा पाराञ्चिकम् । अत्र च द्वयोरुद्दहनव्यङ्गनयोरनवस्थाप्यो भवति, द्वयोश्चापद्रावणनिर्विषययोः पाराचिक इति ।
अथ परिग्रहविशेषेण प्रायश्चित्तविशेषमादआरामे मोकीए, परतित्थिय भोइएमा गाम वणी । घडकोडुंवियराउल - परिग्गहे चैव भद्दितरा ।। ६७ ॥ sarssरामः कश्चिदादित एवाऽऽत्मीयो वा भवेत् मूल्येन क्रीतो वा, यो मूल्येन क्रीतः स केन क्रीतो भवेत् ? । उच्यते-परतीर्थिकेन वा १, भोगिकेन वा २, ग्रामेण वा ३, वणिजा वा ४, घटया वा, गोट्या इत्यर्थः ५, कौटुम्बिकेन वा ६, आरक्षिकेण वा ७ राज्ञा वा । एतद् द्वयमपि राजकुलशब्देन गृहीतम् । एतेषां परिग्रहे वर्त्तमानादारामात्प्रलम्बानि गृह्णतो यथाक्रमं प्रायश्चित्तं चतुर्लघु १, चतुर्गुरु २. षड्लघु ३, पगुरु ४, छेद ५ मूलम् ६, अनवस्थाप्यं ७, पाराञ्चिकम् । श्र त्रापित एवं भद्रेतरा भद्रकप्रान्तकृता अनुग्रहप्रतिषेधाऽऽदियो दोषा वक्तव्याः । एतत्सर्वमयाचिते प्रलम्बे द्रष्टव्यं याजितेकादिदोषान बिना शेत्रमिति । पता वता वृक्षस्याधः प्रपतितमचित्तं व्याख्यातम् ।
अथ सचित्ताऽऽदिद्वारचतुष्टयमभिधित्सुराहएमेव य सच्चित्ते, कुणा अरोहणा य पडणा य । जं इत्थं नातं, तमहं वोच्छं समासेणं ॥ २८ ॥
यथा आवतं "विट्ठे संका" (५६) ग० । इत श्राराभ्य श्रारामे मोल ०" (६७) ग० । इति पर्यन्तं भणितम् । एवमेव सचित्तेऽपि द्रष्टव्यम्। प्रक्षेपणमारोह पतनमित्येतान्यपि द्वाराणि तथैव वयानि पापुनरत्र नानात्वं विशेषस्तदहं व समान तब सविते तावद्विशेषमाह
तं च सचित्तं दुविहं, पडियापडियं पुणो परित्तियरं । पडितसत अपार्वते भई कट्ठाइए उपरिं ।। ६६ ॥
तत्पुनः सचित्तं द्विविधम्- पतितमपतितं च । पुनरेकैकं च द्विधा- परीतं प्रत्येकम्. इतरत् अनन्तं च । श्रत्र पतितस्यासत्यभावे प्रतिष्ठिनेये हस्ताऽऽदिना श्राप्यमाणे ततः लम्पना कारित
तत्र यद् वृक्षोपरि स्थितं भूमिस्थितो हस्तेन गृह्णाति तत्र प्रायधिसमाह
सजियपट्ठिऍ लहुगो, सजिए लहुगा य जत्तिया गाहा । गुरुगा होति अशंते, हत्थष्पत्तं तु गेरहंते || १०० || सजीववृक्षप्रतिष्ठितमचित्तफलं गृह्णाति मासलघु, श्रत्र च यावतो ग्राहान् करोति तावन्ति मासलघुकानि । अथ स जीवितठितं वृद्धाति चतु सवितप्रतिष्ठि तप्रत्ययं च मासलघु, तत्रापि यावतो ग्राहान् करोति ता. चन्ति चतुवृनि मासलपनि नताकेभतम् । अनन्ते पुनरेतान्येव प्रायश्चितानि गुरुकाणि, मासगुरु चतुर्गुरुरूपाणि भवन्तिः एवं भूमिस्थितस्य वृक्षस्थितं ह स्ततः प्रायश्चितमुक्रम्।
१७७
Jain Education International
पलंब
अथ यदुक्रम्" कट्टा उचारे ति तदेतद्वि वरीपुराह-छुभमाण भाग पंचकरिए, पुवीमाई तसेसु तिसु चरिमं । काय परिचय, आवड अप्प चैव ॥ १०१ ॥ प्रलम्वपातनायें काले शुकगोमयाऽऽदिकं गयेपयति यतुर्लघु, काष्ठाऽऽदिकं लब्ध्वा वृक्षाभिमुखं क्षिपति, चतुर्लवव एव । स च क्षिपन्नेव पञ्चक्रियः पञ्चभिः क्रियाभिः स्पृष्टः । तद्यथा - कायिक्या १, अधिकरिणिक्या २, प्राद्वेषिक्या ३, पारितापनिक्या ४, प्राणातिपातिक्रियया चेति ५ । पृथिव्यादिषु च जीवेषु संघट्टनापरितापना ऽपत्राचधुमा साssदिकं प्रायश्चित्तं यथास्थानं ज्ञातव्यम् । ( तसेसु तिसु चरिमं ति) चिन्द्रियरूपेषु प्रसेषु व्यपरोपितेषु च रमं पाराधिकम्। तथा काष्ठाऽऽदिकं शिपन से कार्य वनस्प तिलत्तणं नियमादेव परित्यजति स च लगुडादिरू क्षिप्तः शाखाऽऽदी प्रतिरखान्निवृत्तस्तस्यैव शरीराभिस खमायाति तस्यापतना । श्रात्मानं परित्यज्यतीति । कथं पुनः पृथिव्यादिकायानां विराधको भवतीति? उच्यतेपावंते पतम्मि उ पुणो पते व भूमिपते य रवासविज्जुमाई, वायफले मच्छिगाइ तसे || १०२ || तत् काष्ठाऽऽदिकं दस्ताच्युतं सत्यानास्फालति, तावत्प्राप्नुवत् भण्यते, तस्मिन् प्राप्नुवति तथा वृक्षं प्राप्ते पुनः पतति च भूमिप्राप्ते च पानाच्या कथमिति चैरित्याह (र इत्यादि आदिशब्द प्रत्येकं संबध्यते। ततब्ध रजःप्रभूतिकं पृथिवीकार्य पदकादिकमकार्य, वि
|
दादिकं तेजः कार्य, वातं च सबै वान्तं फलानि तस्यैव वृक्षस्य सत्कानि, उपलक्षणत्वात्पत्राऽऽदीन्यपि, मक्षिकाssदीव सान् विराधयति ।
"
इदमेव स्पष्टयन्नाहखोलयाई रखो, महिवासीस्साऽऽद अग्गिदबदडे | तत्येऽनिल वणस्स तसा उ किमिकीटसउगाई । १०३।
14
.
खोलं ति ” देशीशब्दत्वात् कोटरं त्वक् प्रतीता, तदादिषु स्थानेषु वृक्षे रजःप्रभृतिकं पृथिवीकायविराधना, महिकायां निपतस्यां वर्षे अवश्याये वा निपतति, आदिग्रहणेन हरत तुका दिसंभवे अष्काविराधना व दयादिनादि वृते. उपलक्षात् विकृति वाग्निकाि नियमादी वायुः संभवतीति वायुकायविराधना वनस्प तिः स एव प्रलम्बलक्षणः पत्रपुष्पाऽऽदि च त्रसास्तु कृमिकी शकुनादिका विराध्यन्ते, कृमयो विष्ठाऽऽदिसमुद्भवाः, कीटिका घुगादयः शकुनाः काकपोताऽऽदय आदिन सरडाऽऽदिपरिग्रह एवं वृक्षमा काष्ठाऽदीपकाि राधना, एवमेव प्राप्ते पुनः पतिते भूमिं प्राप्तेऽपि ज्ञातव्यम् ।
यत श्राह
अपने जो उगमो, सो चेव गमो पुणो पडंतम्मि । सो क्षेत्र व पडियम्मी निकं क्षेत्र भोमाई ॥ १०४ ॥ य एवाप्राप्त गमः प्रकारः स एव गमः पुनः पततिः उपलक्षसत्वाऽपि भूयो नमः एवशब्दोच्चारणं पदकावविराधनां प्रतीत्याऽऽत्यन्तिकल्पतास्थापनार्थम स एव च भूमी
For Private & Personal Use Only
www.jainelibrary.org