________________
( ७-४) अभिधान राजेन्द्रः |
पतं
रम् ५ इति पञ्च मेदाः। महत्वाकर्षणव्यवहारपश्चातोडा निर्विषय इत्येक एव षष्ठो भेदः। इति संग्रहगाथासमासार्थः । अथैनामेव विवरीषुराह
जं गहियं तं गहियं बिइयं मा गिरह हरइ वा गहियं । जायसु ममं व कजे, मा गिरह सयं तु पडिसेहो ||८|| यद् गृहीतं प्रलम्बं तद्गृहीतं नाम द्वितीयं पुनवीरं मा प्रहीरिति वचनं यहि यद्वा-गृहीतं सत्यलम्यं तस्य प्रमजि तस्य इस्तात् हरति उद्दालयति भणति वा कार्ये समापतिते मामेव याचस्व, स्वयं पुनर्मा गृहाणेत्येष सर्वोऽपि प्र. तिषेध उच्यते ।
3
अथ खरण्टनामाह
पीडितो दुरप्पा घिरत्यु ते एरिसस्स धम्मस्स | अस्य वा विलज्जिसि, मुकोऽसि खरंटया एसा ॥८६॥ धिग मुण्डितो दुरात्मा धिगस्तु ते तब संबन्धिन ईदशस्य धर्मस्य, यत्र चौर्य क्रियत इति भावः । यद्वा-मया मुलोऽसि परमन्यत्रापि त्वमीश्रेष्टितैर्विडम्वनां लभ्यते, एषा निष्पिपासनिर्भर्त्सना खरएटना भएयते ।
उपालम्भमाह
आमफलाखि न कप्पं-ति तुम्ह मा सेसए वि दूसेहि । मा यसको सुसु एमाई होउवालंभो ॥ ६० ॥ मानफलानि युष्माकं महीपते अतः शेषानपि साधून मा दूषय निजदुकारितेन सकलङ्घितान् कुरु मा य स्वकार्ये निरवद्यप्रवृत्यात्मके चारित्रे वमादिकः स पिपासशिक्षारूप उपालम्भो भवति । प्रान्तापनोपधिरणे भावयतिकरपायदंडमाइस, पंतावथि गाडमा जा चरिमं । अप्पो अ अहाजाओ, सब्बो दुविदो वि जं च विया ॥ ६१ ॥ करपाददण्डाऽऽदिभिः आदिशब्दात् लताऽऽदिभिश्च ताडनं प्रतापना, तस्यां चानागाढपरितापादिषु परमं पाराक्षि पायरप्रायश्चित्तम् अल्पं वा बहुं वास उपधि हरेत् । अ पो नाम यथाजातः, निषद्याइयोपेतं रजोहरणं मुखबखिका बोलपत्यर्थः बहु पुनः सर्वधनुर्दशविध उपधिः । अथवा द्विविध श्रधिकौ परिग्रहिकरूपः । यच्च तृणग्रहursseकम् उपधि विना भवेत्त निष्पन्नं प्रायश्चित्तम् ।
संप्रत्यनुग्रहाऽऽदिपदेषु प्रायश्वित्तमाहलहुगा अग्गहम्मी, अप्पत्तिएँ गुरुग तीसु ठाणेसुं । पंतावणे चगुरुगा अप्पम्मी हिए मूलं ।। ६२ । यस्य संबन्धी स रामः स यदि चिन्तयति श्रनुग्रहो मे यन्मदीयानि प्रलम्बानि साधवो गृहन्ति, इत्यनुग्रहे म म्यमाने चतुययः अथ प्रीतिर्क करोति तुष्णीकस्तिष्ठति ततब्ध तुर्गुरुकाः । अथाप्रीतिवशात्प्रतिषेधं वरण्डनामुपा सम् वा कुर्यात्रिष्वपि स्थानेषु प्रत्येकं चतुर्गुरुका कल्पे वा बहौ वा उपधौ हुते मूलम् । यद्वा-उपधिनिष्पन्नम् । तद्यथा उत्कृष्टे उपधौ चतुर्लघवः, मध्यमे मासलपु. जय रा त्रिदिवपञ्चकम् आह-कथमेकत्रेय मूलमुपधिनिया उच्यते-प्रमादतः प्रलम्वानि गृह्णत उपधिहरणे उपधिनिष्पन्नं, वस्तु प्रलम्बानि युद्धानस्योपकरणापहारे मूलम् ।
Jain Education International
पलंब
श्रथ " पंतावणिगाढमार चरमं पि " पदं व्याचष्टेपरितावणा य पोरिसि, ठवणा महऍ मुच्छकिच्छकालगए । मास च ब ल गुरु, ओ मूलं तह दुर्ग च ॥६२॥ प्रास्तापितस्य सतो नागाढा परितापना भवति चतुलघु. आागाडा भवति चतुर्गुद परितापनाभिभूतः सन् सू surer न करोति मासलघुः अर्थपौरुषीं न करोति मा. सगुरु, सूत्रं नाशयति चतुर्लघु, अर्थ नाशयति चतुर्गुरु, प्राशुकं स्थापयति चतुर्ल, अमाशुकं स्थापयति चतुर्गु, प्रत्येकस्थापने चतुर्लघु अनन्तस्थापने चतु, त्या इयम् । (महयति महादुः पलघु सूयां गुरु
माये देव होडासे मूर्त समयहते अनवस्था, कालगते पाराञ्चिकम् ।
अथ च तृणग्रहणाऽऽदिकमुपधिना विना भवेदिति पदं विवृणोति
गहणे सुसिरेतर, अग्गी सङ्घारा अभिनवे च । सण पेल्लण गहणे, काया सुय मरोहाणे || ६४ ॥ वर्षाकपाऽऽदापकरणे हते शीताभिभूतास्वचानि गृड म्ति सेवन्ते तत्र परणसेवने च शुषिर सेयने मासलघु, अभि सेवन्ते तत्र स्वस्थानप्रायश्वितं चतुर्लघु इ. स्वर्थः । अथानिय जनयन्ति तं यथासमारम्भ अम्पेषां जीवानां विराधनं तक्षिष्यमपि प्रायखितम् अधोपकरणाभावे उनमाऽऽविशेषाऽऽदि माण प्रेरयन्ति ततस्तसिप्प (गति) शीताऽऽदिभिः परिताव्यमाना गृहस्थैरदत्तमपि बखादिस्तद्मिन्यचम्। निशीथचूर्णिकृता तु " गम ति " पाठो गृहीतस्तत्र चोपधि बिना शीतादि परीषमाणो जद्यम्यर्थियेः मांग गण्डीत सूर्यवयोर्गच्छतोरवस्थाच्यं त्रिषु पारा चिकम् | ( काय ति श्रनिं सेवमाना एषणां प्रेरयन्तो यावत्पृथिव्यादिकायान् विराधयन्ति तनिष्पन्नम् । ( सुयति)
1
तं सूत्रं तस्य पीपन कुर्वन्ति उपलक्षणत्वादपीन कुर्वन्ति सूर्य नाशयन्ति अर्थ नाशयन्ति तनिष्पन्नम्। ( मरण त्ति ) उपकरणं विना यधेकोऽपि म्रियते तथाsपिपाराञ्चिकम् | ( हाण त्ति ) यद्येकः साधुरवधावति सूलं, द्वयोरनवस्थाप्यं त्रिषु पाराश्चिकम् ।
अथ ग्रहणाऽऽकर्षणाऽऽदिरूपं षष्ठं प्रकारं भावयतिver गुरुगा छम्मा - स कड्डणे छेदों होइ बवहारे । पच्छाकडम्मि मूलं, उहा विरंग नवमं ।। ६५ ।। उद्दवणे निम्सिए, एगमरोगे पदेस पारंची।
अप्पा दोस, दोसु च पारंचिओ होइ ॥ ६६ ॥ मलवानि गृद्धानो यदि सम्स्यामिता दास्त तो ग्रहणे चतुर्गुरुकाः, श्रथ तेनोपकरणे हस्ते वा गृहीत्वा राजकुलाभिमुखमाकृस्तत आकर्षं परमाखा गुरवः अथ कारणिकानां समीपे व्यवहारे कारयितुमारब्धः ततः छेदः, व्यवहारे विधीयमाने यदि पश्चात्कृतः पराजितः ततो स्लम्, अथ चतुष्कचत्वराऽऽदिष्वेष प्रलम्बचौर इति घोषसारस्वरमुदग्धः हस्तपादाऽदी या अवयये व्यक्तित एवमुद्दहने (विसंगत्ति) व्यङ्गने वा नवममनवस्थाप्यम् । अथान्यदी यो नले राजादिना अपाविनिर्मि
For Private & Personal Use Only
www.jainelibrary.org