________________
पांघण
भन्निधानराजेन्छः।
पलंब
पद । विस्तीर्णभूखाते, (प्रकृष्टे ) पुन:पुनर्लङ्घने, भ. २ श०
तदेव मूलप्रलम्बमाह५ उ० । उत्त।
झिझिरिसुरभिपलंबे, तालपलंबे अ सल्लइपलंवे । पलंघतिए प्रलययितुम् अव्य० । पुनः पुनर्लययित्वेत्य
एवं मूलपलब, नेयव्यं आणुपुनीए ॥४४॥ र्थ, भ०।
झिझिरी वल्ली पलाशकः,सुरभिः किंशकस्तयोः प्रलम्बं मूलपलंडु-पलाएडु-पुं० । (काँदा-प्याज) इतिख्याते कन्दविशेषे, म्। एवं तालप्रलम्बंच,सल्लकीप्रलम्ब,चशब्दादन्यदपि मूलं य. सूत्र० १ श्रु०७०। उत्त।
लोकस्योपभोगमायाति तदेतत् मूलप्रलम्ब शातव्यमानुपूर्व्या। पलंव-प्रलम्ब-त्रि०। प्रलम्बते इति प्रलम्बः । प्रलम्बमाने,
अथाऽप्रप्रलम्बं षिवृणोतिराः । " पलम्बकोरंटमल्लदामविसोहियं ।” प्रलम्बते इति
तलनालिएरलउए, कविट्ट अंबाड अंबए चेव । प्रलम्ब, तेन प्रलम्बमानेन कोरण्टमाल्यदाना कोर- एअं अग्गपलंब, नेयव्वं प्राणपुवीए ॥४५॥ एटपुष्पमालया उपशोभितं प्रलम्बकोरण्टमाल्यदामोपशो- तालफलं, नारिकेरफलं,लकुचफलं, कपित्थफलम् , अाम्रफभितम् । रा० । ईषल्लम्बमाने, प्रश्न० ४ प्राश्र० द्वार।। लम्, चशब्दस्यानुक्तसमुघयार्थत्वादन्यदपि कदलीवीजपूरा. ध० । जी० । प्रा. म० । चले. अोघ० । झा० । दीर्घ, | ऽऽदिकम्, एतदद्मप्रलम्ब ज्ञातव्यमानुपूा । झा०१ श्रु. १०रा० अतिदीर्घ. औ.) । प्रलम्बत इति
अथ परः प्राऽऽहप्रलम्बः । आभरणविशेष, प्रा० म०१० । मुम्बनके,
जइ मूलग्गपलंबा, पडिसिद्धा न हु इयाणि कंदाई । जं०२ वक्षः । ०। कल्प। नि० चू०। उपा० । प्रयापष्टि
कप्पति न वा जीवा, को व विसेसो तदरगाहणे ? ॥४६॥ तमे महाग्रहे, “दो पलंबा।" स्था०२ ठा० ३ उ०। कल्प० । चं०प्र०। सू० प्र०। एकादशदेवलोकस्थविमानभेदे, स०१७
यदि मूलप्रम्बाप्रप्रलम्बे प्रतिषिद्धे, न पुनरिदानीमस्मिन् समा ओघ०। अहोरात्नस्याष्टमे मुहूर्ते,स०३० सम। शक- सूत्रे कन्दाऽऽदयः-कन्दस्कन्धत्वकशाखाप्रबालपत्रपुष्पबीजानि टाऽऽदिकृते धान्याऽऽगारविशेषे,वृ०२ उ०('मूलगुणपडिसे
प्रतिषिद्धानि, यतश्चैतेषां प्रतिषेधं न करोति सूत्रं ततो मदी. वणा' शब्दे बनस्पतिप्रतिसेवनाप्रस्तावे शुद्धप्रलम्बभक्षणं व.
यायां मसौ प्रतिभासते-अवश्यमेते कन्दाऽऽदयः कल्पन्ते क्ष्यते)"अकर्तरि च कारके संज्ञायाम् " ॥३॥३॥१६॥ प्रतिगृहीतं जीवा अपि सन्तः । अथवा-तवतो नामी जीवा इति घम्प्रत्ययः । प्रलम्बते प्रकर्षण वृद्धि याति वृक्षोऽस्मा
भवन्ति, यदि हि जीवा भवेयुस्ततः प्रतिषेधोऽप्यमीषामदिति । मूले, व्य. १ उ.। फले, स्था० ४ ठा० १ उ० । स्मिन् सूत्रे कृतः स्यात् , अथेत्थं भणियन्ति भवन्त:(१) प्रलम्बग्रहणनिषेधः
जीवा एवामी न कल्पन्ते ततः सूत्रं दुर्बद्धम् । अथ ववीध्वं
जीवा अमी न च कल्पन्ते सूत्रं च सुबद्धं, ततः को वा नो कप्पइ निग्गंथाण वा निग्गंथीण वा आमे तालपलंबे |
विशे रहेतुः, तेषां कन्दाऽऽदीनामग्रहणे तेन गृहीता इति । अभिन्ने पडिगाहित्तए॥१॥ बृ०१ उ०३ प्रक० । नि०चू० ।
अत्र सूरिः प्रतिवचनमाह(निर्ग्रन्थाऽऽमशब्दानां सनिक्षेपा व्याख्या स्वस्वस्थाने) चोयग ! कन्नसुहेहि, सद्देहि अमुच्छितो विसहें फासे । (२) अथ प्रलम्बपदं विवृणोति
मज्झम्मि अट्ट विसया, गहिया एवऽट्ठ कंदाई ॥४७॥ नाम ठवणपलंब, दब्बे भावे अ होइ बोधव्वं । हे नोदक ! यथा दशवैकालिके-"कन्नसोक्खेहि सद्देहिं पेमं अट्टविहकम्मगंठी, जीवो उ पलंबए जेणं ॥२॥
नाभिनिवेसए। दारुणं ककसं फासं, कारणं अहियासए ॥१॥"
इत्यस्मिन् श्लोके कर्मसुखैः सुश्रवैःशब्दरमूर्छितो भवेदिति श. नामप्रलम्ब.स्थापनाप्रलम्ब द्रव्यप्रलम्बं भावप्रलम्बं च भवति
ब्दविषयो रागः प्रतिषिद्धः, विषहेत स्पर्श दारुणमित्यनेन तु बोद्धव्यम् नामस्थापने सुगमे । द्रव्यप्रलम्बम एकभविकबद्धा
स्पर्शविषयो द्वेष इति शब्दरूपरसगन्धस्पर्शानामिष्टानिष्टरूपऽऽयुष्काभिमुखनामगोत्रभेदभिन्नं मूलोत्तरगुणभेदभिन्नं च द्र.
तया दशविधानांमध्यादिष्टशब्दानिएस्पर्शयोराद्यन्तयोरेतत्सू. व्यतालबद् भावप्रलम्बं च वक्तव्यम् । यद्धा-अष्टविधः कर्मग्र
बलाघवार्थ ग्रहणं कृतम् । अन्यथा ह्येवमभिधातव्यं स्यात्थिर्भावप्रलम्ब उच्यते इत्याव-येन कर्मणा जीवः,तुशब्दः सं
"कन्नसोक्खेहि सद्देहिं, पेमं नाभिनिवेसए । सारीति विशेषणार्थः । तालवत् प्रलम्बते नैरयिकाऽऽदिकां
दारुणं ककसं सई, सोपण अहियासए ॥१॥ गति प्रति लम्बत इति तद्भावतः प्रलम्बम् ।
चसोक्खहि रूपाह, पेमं नाभिनिवेसए । अत्र परः प्राऽऽह
दारुणं कक्कसं रूवं, चक्खुणा अहियासए ॥२॥" तालं तलो पलंब, तालं तु फलं तलो हवइ रुक्खो।
इत्यादि परमाद्यन्तग्रहण मध्यस्यापि ग्रहणमिति न्यायाद
प्टावपि मध्यवर्तिनोनिशब्दाऽऽद्या इष्टस्य शान्ता विषया. पलंबं तु होइ मूलं, झिझिरिमाई मुणेयव्वं ॥४३॥
गृहीता भवन्ति । एवमत्रापि सूत्रं बृहत्तरं मा भूदितिहेतोकिमिदं तालं,को वा तलः,किं वा प्रलम्बम् ?। अत्र सूरिराह- राद्यन्तयोरग्रमूलप्रलम्बयोर्ग्रहणे मध्यवर्तिनः कन्दाऽऽदयोतालं च तावत्फलं, तलं वृक्षसंबन्धि, तच्चाग्रफलं प्रलम्बमु- ऽष्टावपि गृहीता द्रव्याः । च्यते. तलः पुनस्तदाधारभूतो वृक्षः । प्रलम्ब पुनर्मूलं भवति, एतेषां च मूलकन्दाऽऽदीनां दशानामपि भेदानां सुखप्रतिपप्रलम्बशब्दन इह मूलप्रलम्ब गृहीतमिति भावः। तच्च क्रिया- | स्यर्थमियं गाथा लिख्यतेऽऽदिकं झिझिरिप्रभृति वृक्षसंवन्धि (मुणेयचं ) ज्ञातव्यम्। "मूले कंदे बंधे, तया य साले पबाल पत्ते या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org