________________
परूवणा अभिधानराजेन्धः।
पलंघगा कहण त्ति वा वक्वाण मग्मे त्ति वा एगट्ठा।" आ००१०।। जहा-आभिणियोहियनाणपरोक्खं च,सुयनाणपरोक्खं च । "पन्न त्ति वा पन्नवण सिवा विनवणति परुवण सिवा एगी" निच०१ उ०परूवण त्ति वा कप्पण तिवाएगा।" नि००।
(से कि तमित्यादि) अथ किं तत् परोक्षज्ञानम् । परोक्षज्ञानं १०। पदार्थकथनायां च । प्राच० ४ अ०विशेबृ०।
द्विविधं प्रशप्तम् । तद्यथा-श्राभिनिवाधिक ज्ञानपरोक्षं च धुत
ज्ञानपरोक्षच । चशध्दी खगतानेकभेदसूचकौ परस्परं सहभा. परूविय-प्ररूपित-त्रि० । नामाऽऽदिस्वरूपकथनतः (स०१ अङ्ग)
वमेव तयादर्शयतः । नं० । वृ० । स्था०। (एतत् सर्व श्रत्तीसूत्रार्थकथनतः (ग० २ अधिः । स्था० । अनु० ) स्वनामकथ. करण' शब्दे प्रथमभागे ५०४ पृष्ट न्यणादर्शि) नेन (उत्त०२९ श्र०) भेदानुभेदकथनेन कथिते, प्रश्न० १
परोक्खवयण-परोक्षवचन-न । स देवदत्त इत्यादिरूप परोसम्ब. द्वार | प्रतिमूत्रमर्थकथनतः प्रोक्ते. अन०।
क्षार्थप्रतिपादके वचनभेदे,आचा०२ १०१ चू.४ १०१ उ०। परूवेत-प्ररूपयत-त्रि० । उपपत्तिभिः स्थापयति, श्री०।
परोप्पर-परस्पर-त्रि० । पर-वीप्सायाम् द्वित्त्वम् सुट् च ।"नपरेअ-देशी-पिशाचे, दे० ना०६ वर्ग १२ गाथा ।
मस्कारपरस्परे द्वितीयस्य" ॥८।१।६२॥ इति द्वितीयपरेय-प्रेत-नि० । पिशाचे, “ढयरा पुयाणो पिप्पया परेया पि.
स्यात श्रोत्वम् । 'परोप्परं ।' प्रा०१पाद । "पस्पयोः फः " दुसया भूया।" पा३० ना० ३० गाया।
॥८।२।५३ ॥ इति सूत्रस्य बाहुलकत्वात्तस्य भागस्य एफः। परेवय-देशी-पाद पतने, दे० ना० ६ वर्ग १८ गाया।
प्रा०२पाद । अन्योन्यस्मिन् , प्रश्न. १ श्राश्र० द्वार । "तामि परोकाव-परोक्ष-न० परेच्याऽक्कापेकया पुद्गलमयत्वेन व्यन्छि- परोप्परं पीई'। श्रा०म०१०। प्रश्न। सबका यमनोज्योऽतस्य जीवस्य यत्तपक्षम, निरुक्तिवशात् । अथ. | परोवक्कम-परोपक्रम-पुं० । परकुतमरण, भ० २० श. १० चा-परेरकसम्बन्धन जन्यजनकभावल कणमस्येति परोकम् ।। उ०। स्था। इडियमनोव्य व धानेनात्मनोऽर्थप्रत्ययकर्मसाक्षात्कासिण, परोवर-परोपकाति-स्वी । परोपकारे. एका नि स्था०२०१०।
पुमान् सर्वस्य नेत्राञ्जनम् । ध० १ अधिः। परोक्खणाण-परोक्षज्ञान-न० । क० स० । अप्रत्यक्षाऽऽत्मके
परोवगार-परोपकार-पु. । परस्मै अशनाऽऽदिप्रदान, संघाः। झाने, विशे०।
तलाऽपि विशेषतः परोपकारकरणे प्रवर्तितव्यं, तस्यैवान्य अथ परोक्कज्ञानम्वरूपमाह..
यध्यतिरेकाभ्यामपि पुण्यवन्धनिबन्धनन्चात् । उक्तं च-- अक्खस्स पोग्गलकया, जं दबिदियमणा परा तेणं ।।
" संक्षेपात्कथ्यते धर्मों जनाः ! किं बिस्तरेण वः ? । पगंगतेहिं तो जं नाणं, परोक्खामिह तमणुमाणं व ॥ १० ॥ कारः पुण्याय, पापाय परपीडनम् ॥१॥" स चापकारो यद्यस्माद् द्रव्येडियाणि, अव्य मनश्च.अक्कस्य जीवस्य पराणि द्वेधा-द्रव्यतो,भावतश्च । तत्र द्रव्यत उपकारी भोजनशयनाभिन्नानि वर्तन्ते । कथंभूतानि पुनईव्येन्द्रियव्यमनासीत्या ह. उच्छादनप्रदानाऽऽदिलक्षणः। स चाल्पतया नात्यन्तिक श्चतिपुरुल कृतानि पुर् लस्कन्धनि चयनिष्पन्नानि, हेतुद्वारेण चंद वि कार्थस्याऽपि साधनकान्तेन साधी यानिनि । भावोपकारशवयं द्रव्यम, पुद्गलकृतत्वाद, येन ऽव्येन्द्रियमनांसि जीवस्य सवध्यापनश्रावणाऽऽदिस्वरूपो गरीयानित्यात्यन्तिक उभयपरभूतानि, तेन तेच्यो यन्मतिश्रुखलकणं ज्ञानमुत्पद्यते, तसस्य लोकसुखावहश्चत्यतो भावोपकार एव यतितव्यम् । स च पसावादनुत्पत्तेः परोक्षम अनुभानवदिति । इदमुकं भवति अपौर- रमार्थतः पारमेश्वरप्रवचनोपदेश एव, तस्यैव भवशतापलिकाबाद मूतों जीव:,पौसालकत्वात्त मुनानि द्रव्यनियमनां- चितदुःखक्षयक्षमत्वात् । प्राह च-" नोपकारी जगत्यस्मिसि, अमूर्ताच मूर्न पृथग्भूतं, ततस्तेभ्यः पालि केन्झियममो. स्तादशी विद्यते क्वचित् । यादृशी दुःखविण्छेदा देहिनां ज्यो यामतिश्रुतल कण ज्ञानमुपजायते,तद्धमाऽऽदरम्यादिज्ञान- धर्मदेशना ॥१॥" संघा०१ अधि०१प्रस्ता। चत्पनिमित्तत्वात् परोकमिह जिनमते परिभाष्यते । इति गा| परोवताव-परोपताप पुं० परेपां प्रतिपत्तिविने,पं० सू०३मूत्र। थार्थः ॥०॥ विशे०1०।
परोहड-नः । अज्ञाते भूमिगृहे, " घरवाडयं परोहडं।" पाइ परोक्ष लक्षयन्ति
ना० २६४ गाथा। अस्पष्टं परोक्षम् ॥ १॥
पल-पर-त्रिः । “रसोर्ल-शौ" ॥८।४।२८८ ॥ इति रस्य लः। इति प्राकसूत्रितस्य स्पष्टत्वाभावभ्राजिष्णु यत्प्रमाणं तत्प
"ए दुभवं शमण भयवं महावीले। भयवंकदंते,ये अप्पणोपकावं रोक्षं लक्षयितव्यम् ॥१॥
उभिय पलस्त पक्खं पमाणीकले शि।" प्रा०४ पाद । अथैतत्प्रकारतः प्रकटयन्ति
पल-न । मांस,अतुल । ०। कर्पचतुष्टये, ज्यो०२ पाहु । स्मरणप्रत्यभिज्ञानतकोनुमानाऽऽगमभेदतस्तत्पश्चप्रकारम् ।।
अनु० । गुआवयेण पल स्यात् गद्याणस्ते च । 'पलं च दशस्पष्टम् । रत्ना० ३ परि०ात्रा० चू । " परोक्खणाणे दुबिहे
गद्याणै-स्तेषां सार्द्धशतैर्मणम् ।” तं । दशमदेवलोक स्थे विपान । तं जहा श्राभिण्विोहियणाणे चेव, सुश्रनाणे चेव!"
मानभेद, स० २० सम० । खेदे, दे. ना० ६ वर्ग १ गाथा। स्था०३ ठा.१ उ० । श्रा-मानं०। विशसम्म ब्याख्या स्वस्थ स्थाने) (नैयायिकसम्मतानां प्रत्यक्षज्ञानानां परोक्षत्वम् |
पल-प्रलय-न । नाशे, "पली निहणं नासो।"पाह 'पञ्चकन' शब्देऽस्मिन्नेव भागे दर्शितम् )
ना० १६७ गाथा। परोक्षज्ञानभेदाः
पलंघण-प्रलयन-नापोनाएन्येन कर्दमादीनामतिक्रमण, से किं तं परोक्खनाणं । परोक्खणाणं दुविहं परमत्तं । तं | ग. अधिक । स्था । अतिविकट पादविक्षेपे. प्रज्ञा० ३६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org