________________
पलंब
(६६) अभिधानराजेन्डः।
पलंब
पुष्फे फले य बीए, फलंबसुत्तम्मि दस भेया । प्रथमे भङ्गे ये चत्वारो लघुकास्ते द्वाभ्यामपि लघुका-तपसा प्रकारान्तरेण प्रतिवचनमाह
कालेन च लघुकं तत्र मासलघु द्रष्टव्यमित्यर्थः । भहवा एगग्गहणे, गहणं तज्जातियाण सव्वेसि ।
उग्याइया परित्ते, होति यष्णुग्धाइया अणंतम्मि । तेणग्गपलंबेणं, तु सूइया सेसगपलंबा ॥ ४८॥
भाणाऽणवत्थमिच्छा, विराहणा कस्सऽगीयत्थे ॥५४॥ अथवा "एकग्रहणे तज्जातीयानां सर्वेषां ग्रहणं भवति" इति
एतानि प्रायश्चित्तायुद्धातिकानि लघुकानि परीत प्रत्येकालम्यायो यतः समस्ति, तेनाप्रप्रलम्बग्रहणेन, तुशब्दान्मूलप्रल
म्बे भणितानि, अनन्ते अनन्तकाये पुनरेतान्येवानुवातिकानि म्बग्रहणेन च शेषाणि कन्दाऽऽदीनि प्रलम्बनानि सूचितानि ।
गुरुकाणि सातव्यानि, प्रथमद्वितीययोश्चत्वारो गुरुका तीअथ पुनरपि परः प्राह
यचतुर्थयोस्तु भन्योर्मासगुरु प्रायश्चित्तं, तपःकालविशेषितं तलगहणा उ तलस्सा, न कप्पे सेसाण कप्पई नामं ।
पूर्ववद्वक्तव्यमिति भावः। तथा प्रलम्ब गृह्यता तीर्थकृताऽऽशा.
भाः कृतो भवति, अनवस्था मिथ्यात्वं विराधना व संयमाएगग्गहणा गहणं, दिटुंतो होइ सालणं ॥ ४६ ।।
ऽऽत्मविषया कृताभवति। शिष्यः पृच्छति-कस्यैतत्प्रायश्चित्ततलप्रहणादिति,उपलक्षणत्वात्तालप्रलम्बग्रहणात् तालस्यैव माझाऽऽदयश्च दोषाः । गुरुराह-अगीतार्थस्य भिक्षोरित्येसंबन्धीनि मूलकन्दाऽऽदीनि प्रलम्बानि न कल्पन्ते, शेषाणां तच्च सप्रपञ्चमुपरिष्यानावयिष्यते । पुनराम्राऽऽदीनां प्रलम्बानि कल्पम्त इत्यर्थादापन्नं, नामेति अथ प्रलम्बग्रहणे विस्तरेण प्रायश्चित्तं वर्णयितुकाम इमां संभावनायां, संभाव्यते अयमर्थ इति भावः । पूरिराह- द्वारगाथामाह" एकग्रहणात् तज्जातीयानां सर्वेषां ग्रहणं भवति 'रष्टा- अन्नत्य तत्य गहणे, पडिते अश्चित्तमेव सचित्ते । म्तः शालिसंबन्धी अत्र भवति-यथा निष्पन्नः शालिरित्युक्ते मैक एव शालिकणो निष्पन्नः प्रतीयते किं तु शालिजातिः,
छुभणाऽऽरुहणा पडणे, उवही तत्तो य उडाहो ॥५॥ तथाऽत्रापि तालप्रलम्बग्रहणे न केवलस्यैव तालस्य, किं
प्रलम्बग्रहणं विधा अन्यत्र ग्रहणं, तत्र प्रहणं च । वृक्षादतु सर्वेषां वृक्षजातीयानां प्रलम्बान्युपात्तानि प्रतिपत्तव्यानि ।
ग्यवान्यस्मिन् प्रदेश प्रहणम् अन्यत्रग्रहणम् । तत्रव वृक्षप्रअथ पुनरपि प्रश्नयति
देशे ग्रहणं तत्रग्रहणम् । तथा पतितं वृक्षस्याधस्तात् यद् गृकाको नियमो उ तलेणं, गहणं अन्नेसि जेण न कयं तु ।।
ति त विधा-अचित्तं, सचित्तं च। तस्य पतितस्य प्राप्तौ वृ.
क्षोपरिस्थितप्रलम्बपातनाय (कुभण ति) काष्ठाऽऽदे प्रक्षेपउभयमवि एइ भोगं, परित्त साऊ च तो गहणं ॥५०॥
णम् । तथा प्राप्तौ- प्रारहण ति)तस्मिन् वृक्ष प्रारोहणं कको नाम नियमस्तलेन तस्यैव ग्रहणं कृतं नान्येषां वृक्षाणाम्। रोति, आरूढस्य च कदाचित्यतनं भवेत्, प्रलम्ब गृहन्तं राष्ट्रा सूरिराह-तालस्य संबन्धि मूलाग्रप्रलम्बरूपमुभयमपि. भो. प्रान्तेन केनचिदुपाधिरपहियते, ततश्चोहाहः संजायत गमुपयोगमेति, तथा परीत्तं प्रत्येकशरीरं स्वादु च मधुरं| इति गाथाऽर्थः। तत् भवति, अतस्तत्प्रतिषेधे सुतरामनन्तकायिकाऽऽदीनां विस्तरार्थ प्रतिद्वारं विभणिषुः प्रथमतोऽन्यत्र ग्रहणं वि. प्रतिषेधः कृतो भवति, ततस्तालस्य ग्रहणं कृतम् । इति गतं वृणोतिप्रलम्बपदम् । वृ०१ उ० २ प्रक०। (अथ भिन्नपदव्याख्या | अमगहणं तु दुविहं, वसमाणे अडवि वसति अंतो बहिं । 'भिन्न ' शब्दे करिष्यते)
अंताऽऽवण तव्वज्जे, रत्थागिह अंतो पासे वा ॥५६।। अत्र चतुभङ्गीमाह
अन्यत्र ग्रहणं द्विविधम् तद्यथा-वसती,अटव्यांच। तत्र य. भावेण य दव्वेण य, भिन्नाभिन्ने चउक्कभयणाओ। द्वसतिप्रदेशे तद् द्विधा-प्रामादीनामन्तः, बहिश्च । यद् प्रापढमं दोहि अभिन्नं, बिइयं पुण दव्बतो भिन्न ॥५१॥। माऽऽदीनामन्तस्तत् पुनर्द्विविधम्-श्रापणे, तद्वर्ये च । आप.
णे हट्टे, तत्र स्थितस्य प्रलम्बस्य यद ग्रहणं तदापणविषयम् । तइयं भावतो भिन्नं, दोहि वि भिन्नं चउत्थग होइ।।
यत् पुनरापणवर्जे गृहे वा रथ्यायां वा गृह्णाति तत्तद्वर्जविषय, एएार्स पच्छित्तं, वोच्छामि अहाणपुवीए ॥ ५२॥
तत्र यदापणविषयं, तत्र यदापणस्यान्तर्वा भवेत् पार्श्वतो भाषेन च द्रव्येन च भिन्नाभिन्नयोश्चतुष्कभजना चतुर्भगी- वा, यत्तद्वर्जविषयं तदपि रथ्याया गृहस्य वा अन्तर्वा भवेरचना कर्तव्या । तत्र च प्रथमं प्रथमभङ्गवर्ति प्रलम्ब द्वाभ्या- त्, पार्श्वतो वेति । एतच्च सर्वमपि द्विधा अपरिग्रह, सप. मपि भावेन द्रव्येण च अभिन्नं. द्वितीयं पुनद्रव्यतो भिन्नं | रिग्रहं च । तत्राऽऽपणे तर्जे वा अपरिग्रहे गृह्वानस्य द्रव्यभावतस्त्वभिन्न, तृतीयं भावतो भिन्नं द्रव्यतः पुनरभिन्नं, क्षेत्रकालभावभेदाच्चतुर्विधं प्रायश्चित्तम् । चतुर्थ द्वाभ्यामपि भावतो द्रव्यतश्च भिन्नं भवति । एतेषां
तत्र द्रव्यतस्तावदाह-- चतुर्मामपि प्रायश्चित्तं यथानुपा यथोकपरिपाम्या ब- कप्पट्ट दिढे लहुओ, अट्ठप्पत्ती य लहुग ते चेव । च्यामि भमिष्यामि।
परिवडमाणे दोसे, दिट्ठाई अन्नगहणम्मि ।। ५७ ॥ प्रतिझातमेव निर्वाहयति--
कल्पस्थः समयपरिभाषया बालक उच्यते, तेन प्रलम्बमलामा य दोमु दान य. लहुओ परमम्मि दोदि वी गुरुगा।
तिनं गृहाना याद मतदा मासलघु । अथ संयतं प्रलम्ब जयगुरूमकालगुरुपा, दाहि विलहानन्या
कन्योरनिरहमपि गृह्वामीत्यवलक्षणा प्रशद्वितीयाद्वयामङ्गयोश्चत्वारो लघुकाः, भावतोऽभि-| भवति ततश्चतुर्लघवः। अथ न कल्पस्थन, कि तु महता पुरुजतवा सचेतनत्वात् द्वयोस्तु तृतीयचतुर्थयोर्मासलघु, तथा घेण प्रलम् गृहानो दृवस्तदा (ते वेव ति) त एव चत्वारो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org