________________
पंचकप्प निधानराजेन्द्रः।
पंचजाम वायणयपत्जावण्या, मुतनाणगुणा य ते वदति सोए। अधुना पञ्चकल्याण प्रायश्चित्तसाध्यातिचारस्थानानि विचरपरिसाएँ मज्के, सुतनाण पभावणा एसा ॥२१॥
गाधायुगलेनाऽऽह
दप्पेणं पंचिंदिय-बवरोवणे संकिनिकम्मे य । किं कारणं तस्स को, महया भत्ती तु णमोकारो।
दीहदाणसेवी, गिलाण कप्पावसाणे य ।। ५७ ॥ जम्हा ते णिज्जूढा, अम्हहियहा य मुत्त इमे ।। २२॥
सव्वावहिकप्पम्मि य, पुरि पत्ताहणे य चरिमाए । प्रायारदसाकप्पो, ववहारो नरमपुवाणीसंदो। चारित्तरक्वणट्ठा. सयकडम्सुवरि गरिया:॥१३॥
चानम्मासे वरिसे, य सोहणं पंचकमाणं ।। ५७ ।। अंगरसा आमा वि दु, उवामगादीण तेण तु विमेसो। दो धाबनवल्गनझेपनाऽऽदि प्राण्याख्यातः,सं कुर्यता पञ्चेन्धिपं० भा०१ कटप ।
यव्यपरोपणं विघातनं कृतं स्यात्तस्मिन् दर्पण पन्चेन्ज्यि . मङ्गलादीनि सस्थाणि, प्रवाभिहितानि मङ्गलानि, पू
व्यपरोपणे, संक्लिएं कर्म यद् गाहनस्य लिङ्गस्य करपरिमर्दचंता चास्मिन् तन्त्र कल्पाऽऽस्ये प्रोघनिष्पन्ने निपे भग
नेन डाकपुजलनिष्काशनं करकर्मेनि यमुच्यते । चकारात् लिचन्तः तीर्थकरा अपनाऽऽद्याः कृतार्थाः कृतकृया इति कृत्वा
ङ्गस्य स्नेहाऽऽदिना प्रकादिकं च,तस्मिन् संक्लिकमंणि(दीतेषां नमस्कारः कृतः । अधुनाऽस्मिन्नामानिष्पन्ने निक्षेपे पश्च.
हद्धाणासेवि त्ति) षष्ठीस्थाने प्रथमा । ततो दीपावनि यदाधाकलासंझके येनेदं दशाकल्पसूत्रं प्रवचनहितार्थाय पूर्वादाहृतं
कर्म अश्वकल्पाऽऽदिकं यत् शुष्ककदलीफाऽऽदिधरणाऽऽत्मकं तस्य नमस्कारं करोमि प्रत्येकशः गाहासूत्रकर्तुः । तत्राऽऽद्या गा.
तदासविन, ग्यान कल्पावसाने च ग्लान कल्योवानाऽऽचारः, था-(वंदाभि भहवाहु)यदि स्तुत्यनिवादनयोः बन्दनमबन,प्रणि
श्राधाकर्मिकक्काथपथ्याऽऽद्युपजीवनसंनिधीभूतचूर्णस्याऽऽसेवन पान इत्यर्थः । निर्देश करोति-भव हु, प्राचीनमिति-प्राचीन
वा तस्य ग्लानकल्पस्यावसाने, नीरोगित्वे जाते सतीत्यर्धः। वा जनपदः चरमं यः पश्चिम इत्यर्थः । सक वसुयनाणि सकलं
समुच्चये। सर्वोपधिकल्पे च वर्षारम्भं विनाऽपि सोंपधेः क. कृत्स्नं निरव शेषमित्यर्थः; तानि च चतुर्दशपूर्वाणि, ततस्तेन
पकालने कृते सति (पुरि मत्तापेहणे य चरिमाए)सूचकत्वात भगवता पूर्वधारकेन नवमात्पूर्वात्प्रत्याख्यानमामधेयादाहृतं,
सत्रस्य (पुरि ति) पौरुष्या, (चरिमापत्ति) चरमजागांनायां, ताणि य काब्यवहाराणि य चयगाउबगह कराणि अविस्सं.
प्रथमपादोनप्रहरे सतीत्यर्थः । मात्राक्कणे मात्रकस्य भिक्कातीति कटटु तेण भगवता निज्जूढाणि, तेन कारणेन कार्यब
पात्रकस्य प्रमादेनाप्रतिलेखने तथा चातुर्मास के वार्षिक व पचार इति कृत्वा स रव भगवान प्रवचनापप्रडका; तेण
पर्युषणाऽऽख्ये परिण शुद्धौ प्रक्रान्तायां समाप्येतेषु पदेषु महता नत्तीए जनो वि नमोकारं तस्सेव करेमि-(वंदे तं जग
शोधकं पञ्चकल्याणक प्रायश्चित्तम् । अत्राऽऽद-दर्पतः पश्चन्छिवंत गाहा)भगवन्त इति यशस आस्था,भगवन्तः यशोवन्त इत्य
पबंधाऽऽदी दीयतां नाम प्रायश्चितं, चातुर्मासिकवार्षिकेषु चार्थः। अथवा-जगवत इति। यस्मात् ससुरासुरनरोरगतिर्यग्योनो
तिचाराभावे कथं प्रायश्चित्तमिति । अत्रोच्यते प्रादोषिकाईजीवलोकः कामभोगारतितृषितार्द्धिमूच्छिताध्युप पन्नस्तेन ज.
रात्रिकविरात्रिकमानातिकाऽऽख्य कामानां कदाचिदग्रहणं सूत्राथ. गवता वान्त इनीत्यतो भगवन्त इति । बहुना इति । भदि क
पौरुष्यों जावकरणमप्रति लेखिनमुःप्रतिखिताऽऽदि चत्यादीन् व्याणे सुखे च । बहु सुखं साद्यपर्यवसितं निर्वाणं यस्यासी
समातिचारान् कृतानपि यतो न जानाति, न वा स्मरति, साधनार्थमभ्युद्यत इत्यतो बहुनकः । बहु च सद्भकं च निर्वाणं,
ततश्चातुमासिकबार्षिकेषु निगतिचारस्यापि प्रायश्चितं भवति । भइसंझक: शोजनं न इत्यतः सुभः । सर्वतोभद्र ति । स.
चकारद्वयं चा गाथायां समुश्चयार्थे । "पुरि मत्तापदणे तः सर्वावस्थं पक्ष्यं निरुपद्रवं चैतत् इत्यतः सर्वतोनप्रव.
य, चरिमाए । " इत्यत्र यश्चकारः सोऽनुक्तसमुयार्थः, चनमिति द्वादशाङ्गम् । अथवा-श्रमणसङ्कः, तस्य हितसुख
तेन यापोषितः कश्चिबरमायां पाश्चात्यपारुष्यामपि पाकेतुके उन्न्ये । कस्मादसौ केतुभूत?-यस्मातेन तज्ञानं दशा.
प्रकाणि न प्रतिलेखयति, प्रास्ता प्रथमायां, तदा तस्यैक ककल्पव्यवहारमिशीयमहाकल्पसूत्राऽऽद्याः प्रवचनानिहिता नि
। झ्याणक दीयत इति समुच्चीयते । जीत० । यढा इत्यर्थः । श्रुझानप्रभावकाः ते इत्यज्युपपत्तेः । श्रश्रवणे। पंचकोटग-पञ्चकोटक-पुं०। पञ्चभिः कोष्ठकै युक्ते पुरुष, पुरुषस्य झा प्रवबाधने । भादीत।। धी बुद्धिरित्यर्थः। पंच०१कल्प। | हि पञ्च कोष्ठका जवन्ति । तं। । पञ्चविधकल्पग्रन्थे पश्चाधिकारा-तथा च पक्रिधकल्पाचवंध-पञ्चस्कन्ध-पुं० । रुपाऽऽदिषु स्कन्धेषु,सूत्र० १ श्रु०१ सप्तविधकरपा, दधिधक, विशतिविधकल्पः, द्वाचत्वा- ०१०1" पंचखंधे वयंतेगे।" पश्चस्कन्धप्ररूपणपुरःसर रिशद्विधकल्पश्चेति । ते च स्वस्वस्थाने दर्शिताः। तेषां नामनि- निराकरण 'खणियवाई' शब्दे तृतीयभागे ७०४ पृष्ठे रूटव्यम) देशरसु' कप' शब्दे तृतीयजागे २२६ पृष्ठे कृतः) महत्पश्च- नचिन-पहचचित्र-पुंज पञ्चसु च्यवनाऽऽदिदिनेषु चित्रा नकत्रकलानाध्यं सदासकमाश्रमणविरचितं समाप्तमिति । "गा
| विशेषो यस्य स पञ्चचित्र चित्रासुजातपञ्चकल्याणे,पदमप्रभ. हम्गेम्ग पंचवीससताई चउहत्तराई २५७४ । सिलोयम्गेणं । बत्तीससताणि दसहसहिया ३२१८ । पं० ना.
स्य चित्रा नक्षत्र च्यवनाऽऽदिषु पञ्चसु स्थानेषु भवतीति। स्था०
५ कल्प.। पञ्चकल्पचूर्णिः समाप्त । प्रन्धप्रमाणं सहनत्रयं शत- ।
५ टा.१३० । सत्त०। मेकं पञ्चविंशत्युत्तरम । पं० चूकल्प ।
पंचना-पाञ्चजन्य-पुं० । पञ्चजने देव्ये भवः-यञ् । विपंचकवाणय-पञ्चकल्याणक-न। काम्पिल्पनगरे तत्र हि भ. शके वाचा वासुदेवशङ्खे,शा०१ श्रु०१६ अ०। स्था०ातिका गवतो विमलनाथस्य च्यवनजननराज्याभिषेकटीका केवलका-पंचनाम-पञ्चयाम-पु० । हिसासत्याऽस्तेय ब्रह्मचर्या उपरिग्रहनलक्षणानि पञ्च कल्याणकानि जातानीति पञ्चकल्याणक- विरतिरूपे प्रथमान्यनीयकरधर्म, स्था०एम०। (चातुयामा मांत तवसिद्धमिति । ती०२४कल्प । तपोनिशेपे, जीत। धर्मःचाउजाम' शब्दे तक्षीयभागे ११६० पृष्ठ उक्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org