________________
(४०) अभिधान राजेन्खः ।
पंकाई
ती
पंकावई - पावती स्त्री० पङ्कोऽतिशयत्वेनास्त्यस्यामिति पङ्कायस्वाद दीर्घत्वम् । मद्राविदेदे तृतीयान्तयाम, जं० ॥ काढणं भंते! महाविदेहे वासे पंकाचईकुंदे णामं कुंके पत्ते ? | गोमा ! मंगलावचस्स पुरस्थिमेणं पुक्खल विजयस पञ्चाच्छमणं एझवंतस्स दाहिणे नितंबे एत्थ एं पंकाई ०जाब कुंके पत्ते, तं चेत्र गाहावइकुंरुप्पमाणं ० जाव मंगलापुक्खलाबजए 5हा विभयमाणी विजयमाणी, अ सेतं चैव गाहावई । जं० ४ वक्ष० । पंकिय-पडित - त्रि० । आईमसोपेते, भ० ६ श० ३४० । ज मलमस्ते, नि०यू० १३० ।
पंख पक्ष - पुं० । पक्षिणामवयवे उडयनसाधने, आ०म० १० पञ्चदशस्वहोरात्रेषु ज्यो० २ पाडु० ।
पंखासण - पक्षासन - न० । येषामधोभागे नानास्वरूपाः पक्षिण उपविशन्ति तेषु रा० ।
पंखुमी - देशी - पत्रे, दे० ना० ६ वर्ग ८ गाथा ।
पंगु - पशु - त्रिo | अनभिनिर्वृतपाण्याद्यवयवविभागे मृगापुत्रपूर्वकृताशुभ कर्मोदयाद्धिताहितप्राप्तिपरिहार विमुखेऽतिकरुणां दश प्राप्ते, आचा० १ ० १ ० २ ० | पाई० ना० । पंगुरण - मावरण - न० । " प्रावरणे अंग्वाऊ" ।। ८ । १ । १७५ ।। इति प्रावरणशब्दे आदेः स्वरेण सस्वरव्यजनेन सह अम्बा देशः । उत्तरीय वस्त्रे, प्रा० १ पाद । पंगुन-पहल- त्रि० । चङ्कमणाऽसमर्थ, प्र० ५ सम्ब० द्वार पादगमनशक्ति विकले, प्रत्र०११० द्वार। म० गमनासमर्थे, प्रश्न ० १ आश्र० द्वार । व्य०। पादजाहीने, नि०यू०११० । “कम्मदोसेण पंगुलिया जाया समरिया नियजाती । " प्रा०म० १ अ० । पंगुलअ - पशुलक - पुं० । गमनाऽसमर्थे, पाई- ना० २३५ गाथा । पंच- पञ्चन् - त्रि० | संख्याविशेषवत्सु दशार्के, नं० नि० ० ।
अनु० । उत० । भव० ।
पंचग - पञ्चाङ्ग-पुं० | पञ्चान्यवयवा विवचितम्यापारयन्ति यत्र स पञ्चाङ्गः । पञ्चावयवे जानुद्वयाऽऽदीनि भूस्पृष्टानि कृत्वा प्रणिपाते पञ्चा०४ बिब० । सङ्घा० । ( " पंबंगो पणिवाचो" इत्यादिगाथा 'पणिवाय ' शब्दे व्याख्यास्यते ) पंचगमुद्दा - पञ्चाङ्गमुद्रा-त्री पञ्चाङ्गान्यवयवाः करजानुद्वयोत्तमाङ्गकणानि विनकितव्यापारवन्ति यस्याः सा तथा । पञ्चाङ्गे श्रङ्गविन्यासविशेषे, ४० २ अधि० । पंचगुनि - देशी - परमवृक्के, दे० ना० ६ वर्ग १७ गाथा । पंचगुलिय - पञ्चाङ्गुलीय-पुं० । अङ्गुलिपञ्चकशालिनि दस्ते, अन्यत्र पञ्चाङ्गुम्नं दारु । “ गोसीस सरसरत बंददद्दरादेनपंचगुलितसं । " ० १ ० १ ० रा० स० । पंचगुनिया - पञ्चाङ्गुलिका स्त्री० । वल्लीभेदे, प्रज्ञा० १ पद । पंचकत्तिय - पञ्चकृतिक पुं० । कृत्तिकासु जातपञ्चकल्याणे कु. न्युनाथे, स्था० वा० १० ।
पंचकम्प - पञ्चकल्प - पुं० । भरुबाहुस्वामिना नवमपूर्वान्निर्यूदे पञ्चविध कल्पप्रतिपाद के ग्रन्थभेदे, संघदास गणिकृतनाप्यविभूषिते नियुक्तिग्रन्थभेदे, पं० ना० ।
Jain Education International
For Private
पंचकप्प
बंदामि जeबाहुं, पाईणं चरिम सगल सुयनाणिं । सुत्तस्स कारगमिसि, दसाण कप्पे य ववहारे ॥ १ ॥ कप्पंति नामनिष्फनं महत्थं वत्थुकाम । निज्जूहगस्स नत्तीए, मंगलडाऍ संधुर्ति ॥ २ ॥ तित्थगरणमोकारो, सत्यस्स उ आइए समक्खाओ । इद्द पुण जेवाज्जयणं, निज्जूढं तस्स कीरसि तु ॥ ३ ॥ सत्याणि मंगनपुर - स्सराणि सुहसवणगणधर गुणाणि । जहा भवति जति य, सिस्सप सिस्सेहिँ पचयं च ||४|| मीय सत्यकचरि, ततो जब योगगोरबं सस्थे । eer कारणं, कीर यादी णमोकारो ॥ ५ ॥ बद-प्रतिवाद - युतीए, सुभसद्देगहा तु परिगीतो । बंद - पूनम, पुराणं सकारमेगडा ||६|| भई सि सुंदरं तिय, तुझत्यो जस्म सुंदरा बाहू | सो होति भरबाहू, गोधां जेणं तु बालते ॥ ७ ॥ पाषण य अविस्वज्जइ, बेसलभावी तु बाहुजुबलस्स | उबवणमतो नाम, तस्मेयं मबाहु ति ॥ ८ ॥ प्रणेवि जवाहू - बिसेसणा गोतगण हरपाइय्यं । यस पडिसि, चिबेसणं चरमसगन्नसुतं H ६ ॥ रिमो पच्छिम खलु चोदसपुन्नार होति सगलसुतं । सेनाम ब्रदासहा, सुत्तकरऊपणमेयस्व ॥ १० ॥ किं वे कबं तंतू, बं जएथेति तस्स कारम्रो सो तु । भति गणधरीहिं, सब्बसुयं चेव पुष्वकतं ।। ११ ।। तो चि निज्जू, अगहडॉर संपयजतीणं । तो मुत्तकारो खलु, स भवति दसकप्पनबारे | १२ | वंदे तं भगवंतं, बहुजरसुभद्दसत्रभोज । पण हिययकेतुं सुवणाणपभावगं धीरं ।। १३ ॥ दिसदो पुत्रणि तदतीतं चेन नामगोत्तेहिं । इस्सरियागुण जगो, सो से प्रत्थिति तो भगवं । १४ । न कलाएं ति य, एगहूं तं च सुबदुषं जस्से । सो होती बहुभही, सोनल भद्दो मुद्दो नि || १५॥ वीरासनमादीणितु, सुभाणि जद्दाणि तस्स न बहूणि । सब इहपरलोए, जहं वो सवतोभो ।। १६ ।।
मोहादि इहए पसलोए होतऽत्तरसुरादी | सुकुलुप्पत्ती यतो, ततो य पच्छा य शिव्त्राणं ॥ १७ ॥ जाति त्ति भद्दमहवा, भादी णाणदिहि सो जम्हा सो होति जद्दनामो, कुम्बइ भद्दाणि वो जम्हा ।। १८ ।। पत्रयण दुवाल संगं, तस्म हितो तं करेति संघो तु पवयणं तू, हितोपदेसं तो तस्स ॥ १२७॥ केतू दो जसिए, प्रोसियगंतुं तस्स ओहं तु । इहोगे पर लोगे, सो जगवं होति परमसुही || २० ॥
।
Personal Use Only
www.jainelibrary.org