________________
पयोगपचयपरूवणा
प्रत्ययमानेषु परिवर्धते स्पर्श रूपयात
त
"
योगप्रत्ययस्पर्द्धकम् । उक्तं च-" होठ पद्मोगो जोगो, तष्ठाचिचद्धणाएँ जो उ रसो परियई जी, योग चैति ॥ १ ॥ तस्य पञ्च अनुयोगद्वाराणि । तद्यथा श्रविभागप्ररूपणा, वर्गणाप्ररूपणा, स्पर्द्धकप्ररूपणा, अन्तरप्ररूपणा, स्थानप्ररूपणा चेति । (२३ गा०) क० प्र०१ प्रक० । पयोगपरिणय प्रयोगपरित्रजीव्यापार तथा परिणतिमुपनीतायां यथा पटाssदिषु कर्माऽऽदिषु वा । त्रिविधपुद्गलभेदे, स्था० ३ डा० ३ उ० । पोगबंध-प्रयोगक० ६ उ० जीवव्यापारबन्धे, भ०८ श०६ ४० । जीवप्रयोगेण अभ्याणां बन्धने, भ० १८ श० ३ उ० । ( ' मागंदिय' शब्दे बक्तव्यता ) पगम प्रयोगमति खी०वापराने "वतोप ओम दो पुषीय बायपुरि से वत्युं चिय परंजप वायं ॥१॥ " उत्त० १ अ० । दशा० । स्थान पगा प्रयोगपीणिसंस्था०टा० । ( ' गणि संपया' शब्दे तृतीयभागे ४२६ पृष्ठे व्याख्याता ) योग-प्रयोजकका
(80) निधानराजेन्द्रः ।
-
Jain Education International
।
युज- निस्व त्या प्रेरके व्याकरण हेतु कर्तरि पं० ० १ द्वार । आ० म० । पोज-प्रयोजन न० प्रयोज्यते येन तयोजनम् कार्ये मेह प्रयोश्या०० अ० कारने नि०यू० १३ उ० | येन प्रयुक्तः प्रवर्तते । सुत्र० १४० १२ २० । विशे० प्रव० । ( 'मोक्कार' शब्दे चतुर्थजागे १८४४ पृष्ठे तत्प्रयोज नमुक्तम् ) " पूर्वमेवेह सम्बन्धः, सानिधेयं प्रयोजनम् । मङ्गलं चैव शास्त्रस्य, प्रयोक्तव्यं प्रवर्तकम् ॥ १ ॥ " दशा० १ श्र० । जी• । तत्र प्रयोजनं द्विधा-परम्, अपरं च । पुनरेकैकं द्विधा क पानिपतपर्यालोचनावामाग मस्य नित्यत्वात्कर्तुरभाव एव । तथा चोक्तम्- पपा द्वादशाङ्गी म कदाचित् न कदाचि नवियति न कदाचित्र नवति " इति वचनात् । पर्यायास्तिकनयमतपर्यालोचनायां वानित्यत्वादवश्यंभावी तत्सद्भावः, तत्वपर्यालोचनायां तु सुशाययरूपत्वात् नापेयात्ययित्वात्कञ्चित्क सिद्धिः । तत्र च सूत्रकर्तुरनन्तरं प्रयोजनं सत्वानुग्रहः परं प्रायः सभ्यानामनुग्रम् स्वपवर्गप्राप्तिः करोतिनां प्राप्नोत्ययम् ॥ १॥" द तिपादकस्य भगवतो कि प्रयोजनमिति चेत् [[चित् । प्रयोजनमन्तरेणार्थप्रतिपादनप्रयासी न समीचीन इति चेत् । न तस्य तोकरनामकर्मविपाकोदयप्रभवत्वात्। वक्ष्यति च "तं च कहं वेश्जर, श्रीगला धम्मदेसणादीहिं ।” इति। श्रोतॄणामनन्तरं प्रयोजनमावश्यकश्रुतस्कधार्थ परिज्ञानं परं निःश्रेयसावाप्तिः । कथमिति चेत् ?, उच्यतेदाभ्यां कः सम्यगः सरसाव गनिवृत्तिप्रवृत्तिभ्यां सवितुः खरकिरणैर्ज बाई शाटिकायाः सा लकणानामिव कर्तपरमाणूनामवश्यमुपशोषोपगमसंभवात् ज्ञानक्रियाSSत्मकं चावश्यक मुभय स्वभावत्वात् । तयोश्च ज्ञानकिययोराशिविचिताऽऽपश्यन्यणो जायते नान्यथा, तत्कारणत्वात् तदवाप्तेः श्रत एव भगवन्तो भ बाहुस्वामिनः परम करुणापरीतचेतस पेयुगीनसाधूनामुप
यते
पंकायया
काराय आवश्यकस्य व्याख्यानरूपामिमां नियुक्ति कृतवन्तः, अन्यथा सम्यकपरिज्ञानात शिष्याणां दप्रसक्तेः, कारणादेव कार्यसिद्धिभावात् । श्राह च भाष्यकृत्"नाणा करियाहि मोक्खो, तम्मयमाषस्लयं जतो तेण । पच्च खाणारंभो, कारणतो कज्जसिद्धि त्ति ॥ ३॥ " ततः श्रोतॄणामपि परम्परया मुक्तिभावाद्भवति तेषां परं प्रयोजनं निश्रेयावाप्ति रिति प्रयोजनवान् आवश्यकप्रारम्भप्रयासः । श्रा०म०१ श्र० प्र वर्त्तने, "जन्तत्थं गणत्थं चलोगे लिंगप्पओयणं ।" उत्त०२३श्र० । पद्मोन पर तोवर ०. ०१०१० नोझी प्रतोजी-स्त्री० [सुराणां प्राकारस्य चान्तरेऽहस्तविस्तारे इत्यादिसंचारमार्गयरिकायाम अनुमोद पोली य ।" पाई० ना० २६० गाथा । पद्मस प्रेट्र्ष पुं०
-
द्वेषः प्रद्वेषः २०३४ सा
मत्सरे श्राव०४ अ० । स्था० स० । श्रातु० । अन्त । रामप्रीतौ, कर्म० १ कर्म० । कषाये, "कोहाईश्रो कलाओ " स्था०१० dol मोपपुं० प्रोषिक आचा० २ ० ३ ०
-
" सेयं पचसं । " पाइ० ना० २३४ गाथा । पोका प्रषध्यान न०
प्रतिकमस्येव पितो गोपस्येव ने पद्मोदर पयोधर पुं० स्तने जं० १००
"" पश्रो
हरा तह थणा सिहिणा । " पाइ० ना० १०६ गाथा । पंक-पक-पुं० । पङ्कयतीति पङ्कम् । पापे, सुत्र० २ श्रु० २ श्र०। प्रश्न० । वृ० | कर्दमे, स्था० ८० उत्त० श्राव० । श्रघ० । भ० । तं० । औ०| चिक्खल्ले, वृ०६ ० । श्वेशऽऽऽमले, उत्त०२ अ० । संथा० ॥ ज० | "पंको दव्वभावतो, दव्वओो चलणी, भावश्रो श्रसंजमए ।" नि० चू० १३० ।" जंबाला खंजणो पंको । पाई० ना० १२६ गाथा । पंकजल णिमज्जण - पङ्कज बोसने, प्रश्न० ४ श्रश्र० द्वार
39
जलनिमज्जन- न० । कर्दमप्राथजले,
पंकप्पभा - पङ्कप्रभा - स्त्री० । पङ्कस्य प्रभा यस्यां सा पङ्कप्रभा । भव्योपलकिता चतुर्थनरकथिव्याम, अस्था
प्रज्ञा० भ०] प्रब० ।
पंकबहुल-पल पचतीति पहुं पार्थ बहु स्तथा । बहुलपापे, पापप्रचुरे, सूत्र०२ ०२ अ० दशा० | रत्नप्रभायाः पृथिव्याः प्रथमकाएके, जी. ३ प्रति०९१ अधि०१० ॥ कय-पद-१० प पजम विशे० विन्दे संघा०] विशे० (अस्यैकार्थिकानि चतुर्थमागे नक्ष शब्दे २७७२ पृष्ठे गतानि ) पंकरय-पङ्करजस् न० पङ्कः कर्दमः, स एव रजः पद्मस्वरूप परञ्ज
नाजी पंकवई - पडूबती - स्त्री० । मन्दरस्य पूर्वेण सीताया महानद्या उत्तरेण वदन्त्यामन्तर्नद्याम, स्था० २ ० ४ उ० । वेगवत्याम्, "दो पंकवई । " स्था० २ ठा०३ उ० । पंकाय पायतनम० पथाने पत्र लि
-
प्रकृष्टो द्वेषः प्रद्वेषस्तस्य ध्यानवीरं प्रति कर्णयोः का
For Private & Personal Use Only
"
का धर्मार्थ लोटनाऽऽदिक्रियां कुर्वन्ति । आचा० २ श्रु० २ चू० ३ अ० ।
www.jainelibrary.org