________________
पंचगाद
पंचपद - पञ्चनद-पुं० । पञ्च नद्यो यत्र | "विसस्तेरावतीच - भागा मधे सरिद्वरा । शतद्रुश्च विपाशा च तेन पञ्चनदः स्मृतः ॥ १ ॥ " इत्युक्ते ( पञ्चाव ) इति ख्याते रुदेशे, पञ्चा मां नदीनां समाहारः । काशीस्थासु " किरणा धूतपापा च गु ततोया सरस्वती । गङ्गा च यमुना चैव पञ्च नद्यः प्रकीर्तिताः ॥ १ ॥ " इत्युक्तासु बिन्दुमाधव तीर्थसन्निहितासु पञ्चसु नदीशु, वाच०।
|
इहाश्व इति किम् ? - नामिकम, वस्तुवाचकत्वात् । खल्विति नेपानिकल, निपातेषु पानीमा प्रधानत्वात् परस्योपसर्गिकम, उपसर्गेषु पठितत्वान् । संयत इति उपनामसमुदाय निष्या fer क्रोमीकरणात्पश्ञ्चनामत्वं जावनीयम् ' से तं पंचनामे इति ) निगमनम् ॥ १२६॥ पंचतित्थी - पञ्चती थीं- स्त्री तीर्थपञ्चके, अर्बुद गिरिसविधे हि तीर्थपञ्चकं यथास्थानं व्याख्यानम् । घ० २ अधि । पंचत - पञ्चत्व- न० । पञ्चानां पृथिव्यादिभूतानां भावः पञ्चत्वम्। मरम्मका स्वस्यांशस्य स्पेषु स्वेषु प्रवेशः इति तस्य पञ्चरूपता । स्था० = ठा० ।
पंचदसी पचदशी-खी
पूर्णिमायाम् प्र०१०
पाहु० १४ पाहु० पाहु० । वेदान्तग्रन्थे, बात्र० । पंनदिन पञ्चदि-२०१२ योनि देवदुन्दुभिः ३, गन्धोदकपुष्पवृष्टिः ४. श्राकाशे श्रहो कार्यक
-
(५०) अभिधान राजेन्द्रः |
पंचाम पञ्चनामन्नमधि
लापरवाह
मे किं से पंचनामे | पंचनामे से नहा नाभिकम् नेपानिकम् श्राख्यातिकम् औपसर्गिकम्, पि श्रम् । श्रश्व इति नामिकम्, खस्विति नैपातिकम्, धावतीत्याख्यातिकम्, परीत्यौपसर्गिकम्, संयत इति मिश्रम् । से तव वीयदि श्रणे गाइसयगुणपण+खरपरिमाणं- 'णमो सि
घमालावगसत्तक्खरपरिमाणा अणतागमपज्जवत्थपसाहगं स महामंत्रां परमपवित पदमज्झणं अहिज्जेयव्यं तद्विअहे श्र श्रायवित्रेण पारे ।
पंचनामे ।। १२६ ॥
काणं' ति वयं अभयणं श्रहिज्जेयध्वं तद्दिश्रहे अ श्रायंवित्रे
Jain Education International
-1
"
कार
अस्य
बतु १८३५ विनयविधानविषये विशेषः द्वितीया २०४६ नः विणिग्गयं विण्याऽऽदि बहुमाणपारश्रसाकमाद्धं श्र गोगादेव णाखदारिस रोगसं जगजरामरणगन्ज निवासासह मोहित गभ्यं इणमो सागममज्झगयस्त मिच्छत्तदोसोवय बुद्धिपरिकपिकुमणिय मागास उदित जुतविरुद्ध पंचमंगलमास पंचम
वस्तुपञ्चके, कल्प० १ अधि० ३ क्षण | पंचपपपुल पुं० [मत्स्यबन्धनविशेष स्था०-१०० पंचासादपूर्वाषापूर्वीचा जानादिकल्याणपञ्चके शीतलजिने, स्था० वा० १ ० पंचपूम- पञ्चपुष्य- पुं० । पुष्येसु संजातच्यवनाऽऽदि कल्याणधमेाजने, स्था० ५० १४० ।
वयवापचभूतवादिन- भूतपञ्चकमपादाङ्गीका रेणाऽऽत्मनः पदार्थान्तरत्वनिषेध के नास्तिके, सुत्र० १०
"
१ ० १ ० । पंचम-पम पहचान पूरके पां निर्देशक्रममाश्रित्य पूरणः पञ्चमः । अथवा पत्रसु नाभ्यादि षु स्थानेषु मातीति पञ्चमः । स्वरनेदे, तथा | प्रश्न०५ सम्ब० द्वार | वायुः समुत्थितो ना. तापस्थानस्थितस्यास्य पश्यत्वं विधीयते ॥ १ ॥ " स्था० ७ ठा० । अनु० । उपा० । पंचमंगल महामुकसंध - पञ्चमङ्गल महाश्रुतस्कन्ध- - पुं० ० । पञ्चप नमस्कार गर्भे श्रुतस्कन्धे, प्रति । (अस्य विषयः ' रामो |
पातालय
तभरियस्थप्रसाद अनंतरं तेणेव कम्मेण तिषयपरिछिन्ने मान लावगतखरपरिमाणं 'नमो उवज्जायाणं' ति चोत्थमज्झयणं श्रहिजे. तद्दिश्रहे श्र श्रयंबिलेण पारेअव्यं । 'नमो बोए पंचम पंचम दिवस मिश्रकारखपति मालवगतिसीरपरिमाणं सोपंचमुखारोपणो मंगला च सखि, पढमं हवर मंगलं ॥ १॥ " इति । चूलं ति छसत्त विवि
1
पत्र मंगलमहासुखंधं सरवन्नपयक्खरमत्ताविसु गुरुणोवयं गुरु कसिणमहिजित्ता णं तहा काय जहाऽऽणुवीपीय
66
तेरावणंतरभावयतिद्धिकरण
गांगण
मन से समजा विउ णं गोयमा ! मइया पबंधेणं सुपरिणं णिवणं असंदिद्धं सुत्तत्थं अगहा सोऊ धारेयव्यं । एयाप विहीर पंचमंगलस्स मोबाइ
धर्मास्तिकायादिकरणचरपूर्वपतिम
हिमा
पंचमासिया
विलोकया। L उवढाण
अगुरुवयण
गोगोलागी निवेशयइति प्रति
महा० ।
पंचमय- पञ्चमक - न० । पञ्चममेव पञ्चमकम् । प्राकृततत्थात्स्वार्थे कप्रत्ययः । पञ्चसंख्यापूरणे, प्रा० म० १ ० प्रश्न० ॥ पंचम पञ्चमायतिक-पुं० पश्यामे धर्मसूत्र २
श्रु० ७ श्र० ।
पंचमद्दव्यप पञ्चम०
णातिपातविरश्यादिक
पञ्च
पंचमहवयविसावसाने । पेषु पञ्चसु महावतेषु, महावनानि एव विशात्रा विस्तीर्णाः शात्राः शाखा यस्य स
-
"
पंचमहाय माथिका लक णेषु भूतेषु, विशे० | सूत्र | प्रश्न० स्था० । पंचमासिय- पाञ्चमासिक - पुं० । पञ्चसु मासेषु प्रतीतेषु भवे, आचा० १ ० १ ० १ २ ० ० ।
For Private & Personal Use Only
www.jainelibrary.org