________________
(६८) अभिधानराजेन्डः।
परिहार
परिहार
घमौदर्यो वा न संस्तरति, ततः परमागाढेन कारणेन, कादवधारणीयम् । एवं नावारूढस्य साधार्बोलनाऽऽदिक पारिहारिको भक्तपानमौषधानि वा तद्भाजने गच्छ- सम्भवतीति । सत्केषु पात्रकेषु, तेषामभावे स्वभाजनेषु, वा गृहीत्वा
अथ वाहनाऽऽदिपदानि व्याचष्टेतिरोहितमतिरोहितं वा गच्छस्य प्रयच्छति । तिरोहितं
सीसगता वि ण दुक्खं, करेह मझ ति एवमवि वोत्तुं । नाम-पानीयानुपारिहारिकस्य ददाति, सोऽपि गच्छस्यार्पयति, अथानुपारिहारिकोऽपि ग्लानः, तदा कल्पस्थितस्य
जो छुम्भंतु समुद्दे-सुं वति णावं विलग्गेसु ॥ ७१४ ॥ ददाति, सोऽपि तथैव गच्छस्यार्पयति, कल्पस्थितस्यापि
सिद्धार्थका इव शिरसि गता अपि मम दुःखं न कुरुष्व ग्लानत्वे अतिरोहितं तिरोहितं वा स्वयमेव गच्छस्य ददा
पवमप्युक्त्वा कश्चित्प्रत्यनीको यदा साधवो नावं विलग्नास्तति । यच्च तेषां योग्यं जनो ददाति तत्तेषामर्थाय गृह्णाति,
दा नावं नदीमुखेषु मुञ्चति । येन समुद्रे प्रक्षिप्यन्ते, तत्र यत्तु तस्य योग्यं तदात्मनो गृह्णाति ।
पतिताः क्लिश्यन्तां म्रियन्तां चेति कत्वा । गतं वाहनम् । एवं ता पंथम्मी, तत्थ वि य ठिया तहिं पि एमेव ।
अथ सेचनं बोलनं चाऽऽहबाहिं अडती डहरे, इयरे अद्धद्ध अडते वा ॥ ७१०॥
सिंचति ते उवहिं वा, ते चेव जले छुभेज उवधि वा । एवं तावत्पथि गच्छतामभिहितं, तत्रापि च प्रामाऽदौ
मरणोवधिनिष्फन्न, अणेसग तणानि तरपमं ॥७१५।। स्थिताः, तत्राप्येवमेव मन्तव्यम् । मार्गे च यत्न गच्छो न प्रा
नाविकोऽन्यो वा प्रत्यनीकस्तान साधूनुपधि वा सिञ्चतः,तत्र बहिः डहरेणान्तःपुरे धर्मकथनार्थ ....... (?)कृतेत्य
ति, तानव साधूनुपधि वा जले प्रक्षिपेत् , बोलयेदित्यर्थः । तरार्थः। भावार्थस्त्वयम्-" पाडलिपुत्ते मुरुंडो नाम राया गं
तत्र चाऽऽत्मविराधनायां मरणनिष्पन्नम् , उपधिनाशे उपगाए नावारूढो उदगे राहायंतो अभिरमइ । साहुणो परकूले
धिनिष्पन्नम् यच्चाऽनेषणीयमुपधि ग्रहीष्यन्ति, तृणानि पासित्ता सयमेव नावं नेउं साहुणो वि लागविता भणइ
वा सेविष्यन्ते, तनिष्पन्नं सर्वमपि प्राप्नोति । तरपरयं वा कह कहेह, जाव नई उत्तरामो । अक्वेवसाइकहालद्धिजुत्तो
स मार्गयेत् , अदीयमाने चिरं निरन्ध्यात् , दीयमाने अधि. साहू कहिउमारद्धो । तेण कहिंतेण अक्वित्तो नावियं सन्ने
करणम् । गताः प्रत्यनीकदोषाः । इ-सणियं कद्देहि, जेण एस साहू चिरं कहेइ । साहूण
अथ बहवः प्रत्यपाया इति व्याचष्टेकारणे सणियं गच्छंताणं जत्तिया अयेलखेवा तत्तिया संघट्टणा य सिंचण, उवकरणे पडण संजमे दोसा । चउलहुगा । उत्तिलोण रम्मा अंतउरे कहिया कहा, सुंदराश्री सावयतेणे तिराहे-गतर विराहणा संजमाऽऽताए।।७१६॥ कहाश्रो तरङ्गवत्याद्याः कथयन्ति साधवः । अंतउरि
प्रसाऽऽदीनां संघट्टना जलेन वा सेचनमुपकरण ऽऽस्यात्मनो याणं कोउगं जायं . रायाणं विनवेति-जह ते साहुणा इह
चा पतनं वा पते संयमे दोषाः । श्वापदकृता स्तेनकृता वा माणिजिजा ता अम्हे वि सुणेजामो । रन्ना गवसित्ता प
आत्मविराधना (तिरहेगयर त्ति) अनुकम्पाप्रत्यनीकताबेसिता साहुणो अंतेउरे।"
तदुभयाऽऽदिरूपाणां त्रयाणामेकतरस्मिन् संयमविराधना____तत्र च प्रविष्टानामेते दोषाः
ऽऽत्मधिराधना च भवति । एष संग्रहगाथासमासार्थः । सुत्तत्थे पलिमंथो-ऽणेगा दोसा य णिवघरपवेसे ।
अथैनामेव विवृणोतिसइकरण कोउएण च,भुत्ताऽभुत्ताण गमणाऽऽदी।७११॥
तसउदगवणे घट्टण, सिंचण लोगे अणावि सिंचणता । सूत्रार्थयोः पलिमन्थः, स्मृतिकरणेन कौतुकेन च भुक्ताभुक्नानां प्रतिगमनाऽऽदयोऽनेके दोषा नृपगृहप्रवेशे भवन्ति ।
बुझण उवधी तुभये,मगराऽऽदि समुद्र तेणे य॥७१७।। एते अनुकम्पायां दोषा उक्लाः।
जलोद्भवानां त्रसानामुदकस्य वा सेवालाऽऽदिरूपस्य बनअथ प्रत्यनीकतायां दोषानाह
स्पतेर्वा संघट्टनं भवेत् , लोकेन नाविकेन वा साधोरुपकरबुझण सिंचण बोलण, कंबलसबला य घाडिते मित्ते।
गस्य वा सेचनं क्रियते, अतिसंबाधे वा उपधेरात्मनस्तदु
भयस्य वा स्ताघे अस्ताघे वा जले (बुज्झणं) बोलनं अनुसट्ठी कालगता, णागकुमारेसु उववरले ॥ ७१२ ।।
भवति । मकराऽऽदयः श्वापदाः समुद्रे स्तेनाश्च तत्र भवेयुः। वाहनं सेचनं बोलनं वा प्रत्यनीकेन साधुना क्रियेत । तत्र
इदमेव व्याच - सामान्येन दृष्टान्तोऽयम्-मथुरायां भण्डीरयक्षयाायां कम्बलशबली वृषभी घाटिकेन मित्रेण जिनदासस्यानापृच्छया
ओहार मगराऽऽदी वा, घोरा तस्य उसावया। वाहिती तनिमित्तं सातवैराग्यौ श्रावकेणानुशिष्टौ भक्तं
सरीरोवहिमदीया, णावा तेणा य कत्थई ।। ७१८ ।। प्रत्याख्याय कालगतौ नागकुमारेपूपपन्नौ ।
आहारमकराऽऽदयस्तत्र तथा घोराःश्वापदा भवन्ति । श्रोततस्ताभ्यां किं कृतमिनि?, ग्राह
हारो मत्स्यविशेषः, स किल नाचमधस्तले जलस्य नयति । वीरवरस्स भगवतो, नावारूढस्स कासि उवसग्गं । शरीरहरा उपधिहरा वा नौस्तेनाः कुत्रापि भवेयुः । एतैमिच्छदिटिपरद्धो,कंबलसबलहिँ तारिओ भगवं ॥७१३।।
रात्मन उपधेर्वा विनाशे तनिष्पन्नं प्रायश्चित्तम्। वीरवरस्य भगवतो नावारूढस्य सुदीढी नागकुमार उ.
अथ “लिरहेगयर त्ति" पदं व्याख्यातिपसर्गमकार्षीत् . तेन मिथ्यादृष्टिना प्रारब्धो जले बोलयि
सावय तेणा उभयं, अणुकंपादी चिराहणा तिमि । तुं कम्बलशबलाभ्यां मोचितो भगवान् । कथानकमावश्य- । संजम आतुभयं वा, उत्तरणावुत्तरंते य ।। ७१६ ।।
१७३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org