________________
परिहार
प्रान्निधानराजेन्डः।
परिहार
श्वापदाः १, स्तेनाः २, श्वापदा अपि स्तेना अपि ३, एत- धादिना कार्यमुत्पन्न, ततस्तत्र गच्छे आगमनम्। अन्यगच्छात्रयम् । अथवा-अनुकम्पया १, प्रत्यनीकतया २. अनुक-। त् संघाटक आगतस्तेन च वादी प्रेष्यतामित्युक्त गुरोम्पाप्रत्यनीकोभयार्थतया वा ३ । अथवा-तिस्रो विराधनाः, रादेशात् परिहारतपो वहमानस्यैव तस्य तत्र गमनम् । तत्र तद्यथा-स ग्रामे पारिहारिकः प्राप्तो बहिर्गामे पर्यटति उ.। गतेन तेन परवादी राजसभासमक्ष नि:पिएप्रश्नव्याकरण: तरति। अथ वेलाऽतिक्रमो दूरे वा स ग्रामस्ततस्तत्रैव मू. कृतस्ततः प्रवचनस्य महती प्रभावना समजनि, तेन च वादलग्रामे अर्द्ध परिहारिकः पर्यटति अर्द्ध गच्छसाधवः, तेन स्य करणे अमूनि प्रतिसेवितानि भवेयुःअटिते वा गच्छः पर्यटति । किंबहुना?-पक्षद्वयस्याप्ययं पर
पाया व दंता व सिया उ धोया, मार्थः।
वा बुद्धहेतुं च पणीयभत्तं । उच्यतेकप्पट्टिएँ परिहारी, अणुपरिहारी व भत्तपाणाणं ।
तं वातिगं वा मइसत्तहेओ, पंये खित्ते व दुवे, सो वि य गच्छस्स एमेव ।।७२०॥ |
सभाजयहा सुवयं च सुक्कं ॥ ३५४ ॥ पथि वा क्षेत्रे वा तयोरपि वर्तमानो ग्लानत्वाऽऽदी कारणे
पादौ वा दन्ता वा प्रवचनजुगुप्सापरिहारार्थ धौताः स्यु. कल्पस्थितः परिहारी अनुपरिहारिको वा पारिहारिकस्य भ.
र्भवेयुः, प्रणीतभक्तं वा घृतदुग्धाऽऽदिकं वारहेतोर्बुद्धिहेतोश्च क्रपानौपग्रहं करोति, सोऽपि च पारिहारिको गच्छस्यैव
भक्तं भवति. “घृतेन बीते मेधा" इति वचनात् । वातिकं मेवोपग्रहं करोति । वृ०४ उ०।
नाम-विककळं, तद्वा मतिहेतोः सखहेतोर्वा सेवितं भवेत् । परिहारकप्पढिए भिक्खू बहिया थेराणं वेयावडियाए
मनिर्नाम परवाद्युपन्यस्तस्य साधनस्याऽपूर्वापूर्वदृषपोहाss
स्मको शानविशेषः। सत्त्वं-प्रभूतप्रभूततरभाषणे प्रवर्धमान गच्छा , से य ाहच्च अइक्कमिजा, तं च थेरा जाणिज्जा आन्तर उत्साहविशेषः सभाजयार्थ वा शुक्लं 'सुवयं ' वस्त्रं अप्पणो आगमण असि वा अंतिए सुच्चा, तो पच्छा | प्रावृतं भवेत् "जिता वस्त्रवता सभा।" इति वचनात् । तस्स प्रहालहुस्सए नाम ववहारे पट्टवेयवे सिया ॥५३॥ थेरा पुण जाणंती, आगमओ अहव अमो सुच्चा। अस्य संबन्धमाह
परिसाए मज्झमिए, ठवणा वा होइ पच्छित्ते ।। ३५५ ।। निकारणपडिसेवी, अजयणकारी व कारणे साहू । एवमादिकं तेन प्रतिसेवितं स्थविराः सूरयः पुनरागमतो अहवा चिअतकिच्चे, परिहारं पाउणे जोगो॥३५२॥ | जानीयुः । अथवा-अम्यतः श्रुत्वा, ततस्तस्य भूयः समाग. निष्कारणे मानम्रक्षणाऽऽदिकं प्रतिसवितुं शीलमस्येति नि
तस्य पर्षन्मध्ये प्रायश्चित्तस्य स्थापना कर्तव्या भवति । कारणप्रतिसेवी स तथा, कारणे वा योऽयतनाकारी पू.
इदमेव व्याचष्टेबोक्कयतनां विना गात्रम्रक्षणविधायी साधुः । अथवा-यस्त्य- नवदसचउदसोही, मणणाणी केवली य आगमओ ।
कस्यो नीरुग्भूतोऽपि तदेव म्रक्षणाऽऽदिकमुपजीवति,स प. सो चेवऽप्यो उ भवे,तदणुचरो वा वि ओगो वा ॥३५६।। रिहारतपः प्राप्नुयादिति योगः संबन्धः । अनेन संबन्धेना
नवपूर्विणो,दशपूर्विणश्चतुर्दशपूर्विणः, अवधिशानिनो. मनःऽऽयातस्यास्य सूत्रस्य (५३) व्याख्या-परिहारकल्पस्थितो
पर्यवशानिनः, केवलज्ञानिनो वा, ते आगमातिशयेन शात्वा भिक्षुर्वहिरन्यत्र नगराऽऽदौ स्थविराणामाचार्याणामादेशेन
प्रायश्चित्तं दाः । अन्यो नाम स एव परिहारिकः सन्मुधैयावृत्यर्थ गच्छेत् । किमुक्तं भवति ?-अन्यस्मिन् गच्छे के
खादालोचनाद्वारेण श्रुत्वा । यद्वा-ये तभ्य परिहारिकस्यापाश्चिदाचार्याणां वादी नास्तिकाऽऽदिक उपसंस्थितः,तेषांच नुचराः सहायाः प्रेषितास्तैः कथितम् । उवको नाम-अन्यः मास्तिवादलब्धिसंपन्नस्ततस्ते येषामाचार्याणां स परिहारि- कोऽपि तिर्यगापतितो मिलितः तेषां गच्छसत्को न भवकस्तेषामन्तिके संघाटकं प्रेषयन्ति । स च संबाटको बूते-वा- तीत्यर्थः । तेन वा कथितम् यथैतेनामुकं पादधावनाऽऽदिकं दिनं कमपि मुत्कलयत । एवमुक्त ते प्राचार्याः परिहारकं पर- प्रतिसेवितम् । पादिनिग्रहक्ष मत्वा प्रेषयन्ति, ततस्तदा देशादसौ परिहा.
ततः-- रतपो वहमान एव गच्छेत् । इदं च महत्प्रवचनस्य वैया त्यं यदग्लान्या परवादिनिग्रहणं, ततस्तदर्थ गतः स परि- तेसिं पच्चयहेलं, जे पेसविया सुर्य व तं जेहिं । हारिकः ( प्राहच्च) कदाचिदतिक्रमेत् पादधावनाऽऽदिक भयहेउं सेसगणे, इमाउ आरोवणारयणा ॥३५७॥ प्रतिसवितुम्, तत् स्थविरा मौलाऽऽचार्या आत्मन आगमेना- ये तेन सार्द्ध प्रेषिताः, यैर्वा प्रेषितैरपि तत्प्रतिसेवनं श्रुतं, वध्याचतिशयशानेन अन्येषां वा अन्तिके श्रुत्वा जानीयुः ।। तेषामुभयेषामयपरिणामकानां प्रत्ययहेतोः, शेषाणां च श्रततः पश्चात् तत्परिज्ञानानन्तरं तस्य पारिहारिकस्य यथा
तिपरिणामिकानां भयोत्पादनहेतोरियमारोपणा रचना व्यवलघुस्वको नाम स्तोकप्रायश्चित्तरूपो व्यवहारः प्रस्थापयि
हारप्रस्थापना सूरिभिः कर्तव्या। (वृ०) (यथालघुखको तव्यः स्यादिति सूत्रार्थः।
व्यवहारः 'प्रहालहुस्सय' शब्दे प्रथमभागे ८७० पृष्ठे विस्तअथ भाष्यम्
रतो गतः) (कं व्यवहारं केन तपसा प्रयतीति अस्मिन्नेपरिहारिओ य गच्छे, आसमे गच्छ वाइणा कजं । व शब्दे ६८१ पृष्ठे गतम्) भागमणं तहिँ गमणं, कारणपडिसेवणा वाए ॥३५३॥
एवं प्रस्तारं पूरयिात्वा सूरयो भणन्तिपरिहारिकः क्वापि गच्छे विद्यते, क्वचिस्वासो ऽस्यगन्छ। जं इत्थं तुह रोयइ,इमे व गिएहाहि अंतिमे पंच ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org