________________
(६८) परिहार अभिधानराजेन्डः।
परिहार गृहीत्वा स्वयमानीय गुरवो ददति । एतावता “कप्पइ श्रा- क्लान्तो ग्रामं प्राप्तुं न शक्नोति, ततोऽनुपरिहारिको भक्तपान परिश्री उवज्झाएणं तद्दिवसं एगगिहंसि पिंडवायं दवा-। गृहीत्वा तस्यान्तरनामे ददाति । अथवा-स भगवान् अभिगूवित्तए।" इति सूत्रं व्याख्यातं मन्तव्यम् ।
हितबलवीर्यो यथा कामं भिक्षांपर्यटति,तत्र हिण्डित्वा तपःअथ “तेण परं से नो कप्पई" इत्यादि सूत्रं व्याख्याति- क्लान्तो यदान शकोत्यागन्तुम् तत आगन्तुमसमर्थे तस्मिन् भत्तं वा पाणं वा, ण दिति परिहारियस्स ण करेंति । । क्षेत्रस्य स्थापना कर्तव्या। मूलग्राम एव स हिरडते. न बहिकारणे उट्ठवणाऽऽदी, चोयग गोणी' दिलुतो ॥७०२।।
भिक्षाचर्या गच्छतीत्यर्थः। (पालणा दोराहं ति) द्वयोरपि पारि
हारिकानुपारिहारिकयोः पालना कर्तव्या। कथमित्याह (अभनं वा पानं वा ततः परं परिहारिकस्य निष्कारणे न
सहुस्स भत्तदाणं कारणे त्ति) यदि स पारिहारिकः स्वग्राप्रयच्छन्ति, न वा किमप्यालपनाऽऽदिकं कुर्वन्ति. कारणे
मेऽपि हिरिडतुं न शक्नोति ततोऽनुपारिहारिको हिण्डित्वा तु यदा स्थानाऽऽदिकं कर्तुं क्षीणदेहतया न शक्नोति तत
तस्य प्रयच्छति, अनुपारिहारिकस्तु मण्डलीतः समुद्दिशति । उत्थापनाऽऽदिकं कारयन्ति । अत्र चोदकः प्राह-किं प्राय
तथाऽनुपारिहारिकोऽपि ग्लानत्वेनासहिष्णुर्भिक्षां गन्तुं न श्चित्तं राजदण्ड इवावशेन वोढव्यं, येनेहशीमवस्था प्राप्त
शक्नोति, तत एवंविधकारणे द्वयोरपि गच्छसत्काः सास्यापि भक्तपानमानीय न दीयते । सूरिराह-गौईष्टान्तोऽन
धवः प्रयच्छन्ति । एवं द्वावपि पालितावनुकम्पिती भवतः । क्रियते । यथा-नवप्रावृषि या गौरुत्थातुं न शक्नोति, तां
एवं स्थानस्थितानां यतना भणिता। गोप उत्थापयति, अटवीं च चारिचरणार्थ नयति, या तु गन्तुं
संप्रति पर्ने मासे वर्षावासे वा ग्रामानुयामा विदरतां पन शक्नोति, तस्या गृहे बानीय प्रयच्छति । एवं पारिहारि
थि प्रामे प्राप्तानां वा यतनाऽभिधीयतेकोऽपि यत्कर्तुं शक्नोति तत्कार्यते, यत्पुनरुत्थानाऽऽदिकं कर्तुं न शक्नोति तदनुपरिहारिकः करोति ।
ठवयंति डहरगाम, पत्ता परिहारिए अपावं ते । कथं पुनरसौ करोतीत्याह
तस्सऽद्धा तं गाम, ठवेंति अन्नसु हिंडंते ।। ७०७॥
पथि वजन्तो डहरं लघुतरं ग्रामं प्राप्ताः परिहारिकउद्वेज निसीएज्जा, भिक्खं गेएहेज भंडगं पेहे ।
स्यार्थाय स्थापयित्वा द्वितीयमर्द्ध स्वयमटन्ति । एवं ताकुवियपियवंधवस्त व, करेइ इयगे वितुसिणीयो।७०३।। वत्पथि वर्तमाने परिहारिके भाणितं यत्र तु साधवः प. स परिहारिकस्तपसा क्लान्तो ब्रवीति-उत्तिष्ठेय, निषीदेयं, रिहारिकश्च समकमेव प्राप्तास्तत्राप्यर्द्ध ग्रामे साधवो हिभिक्षां हिरडेयं, भाण्डकं प्रत्युपेक्षेयम्, एवमुक्ते अनुपारिहा
एडन्त, अर्धे पारिहारिकः । अथ साधूनाम पर्यटतां न रिक उत्थापनाऽऽदिकं सर्वमपि करोति । कथमित्याह-यथा
पूर्यते ततस्तैः सर्वस्मिन् ग्रामे पर्यटिते पारिहारिकः प. प्रियबाधवस्य कुपितः कश्चिद्वन्धुर्यत्करणीयं तत्तूष्णीकः क
र्थात्पर्यटति। रोति । एवमितरोऽप्यनुपरिहारिकः सर्वमपि तूपणीकमा अथ पारिहारिको यथा कारणे गच्छसाधूनां चैयावृत्त्यं कधेन करोति।
रोति तथाऽभिधीयतेअथ भिक्षाहिण्डनाऽऽदौ विधिमाह
विश्यपयकारणम्मि, गच्छे वाऽऽगाढे सो तु जतणाए । णीणेति पवेसेति य, भिक्खगए उग्गह ते उग्गहियं ।
अणुपरिहारिउ कप्प-द्वितो व आगाढ संविग्गो ॥७०८।। रक्खति य रीयमाणं, उक्खिवइ करे यहाए ॥७०४॥
द्वितीयपदे कारणे कुलाऽऽदिकार्ये पारिहारिकोऽपि साधूनां भिक्षां गतस्य पारिहारिकस्यावग्रहं प्रतिग्रहं तेन पारिहा- वैयावृत्यं करोति । यथा पाराश्चिकः "अत्थउ पदाणुभंगो, रिकेण गृहीतमनुपारिहारिकः पात्रं बन्धते निष्काशयति री- महासु पुण सयागरो संघो।" इत्यादि भाणत्या वैयावृत्यं यमाणं च पर्यटन्तं तं गवाद्युपद्रवात् प्रपतनाऽऽदेवो रक्षया कृतवान् । तथा गच्छे वा आगाढं कारणं समजनि ततः सोति, भाए डप्रत्युपेक्षणायामशक्तस्य करौ हस्तावनुपरिहारिक | ऽपि यतनया वक्ष्यमाणया भलपानीयाहरणाऽऽदिवैया. उत्क्षिपति येन स्वयमेव प्रत्युपेक्षते।।
श्यं करोति। (अणुपरिहारिए) इत्यादि पश्चार्द्धम् । अथ गआह-यदि नामाश कस्तर्हि कस्मादसौ भिक्षाहिण्डनाऽऽदि. च्छसाधवः प्रज्ञप्तिमहाश्रुताऽऽदीनामन्यतरमागाढयोग प्रतिकं विधीयते?, इत्याह
पन्ना, उपाध्यायश्च ग्लानः कालगतो वा, ततोऽनुपारिहारि एवं तु असदभावो, इरियायरियाविअणुचिसो । कः कल्पस्थितो वा वाचनां गच्चस्य ददाति । अथ ताय. भयजणणं सेसाण य, तवो य सप्पुरिसचरियं वा ।७०५।
प्यशक्ती ततः परिहारिकोऽपि वाचनां ददाति, स च तां दएवं यथाशक्ति कुर्वतस्तस्याशठभावो भवति, वीर्याss
दानोऽपि संविग्न एव मन्तव्यः। इह मा भूकस्यापि मतिः-पू. चारधानुचीसे भवति, शेषाणामपि साधूनां भयजननं कृतं
सूत्रेण प्रतिषिद्धं, पूर्वसूत्रार्थदानाऽऽदिकमनेनानुज्ञातम् । भवति, तपः सम्यगनुपालितं भवति, सत्पुरुषचरितं च
एवं पूर्वापरविरुद्धमाचरन्नसंविनोऽसाविति तन्मतिव्यपोकृतं भवति ।
हाथै संविग्नग्रहणं व्याचष्टे"अथ छिनावापसु पंथेसु" इत्यादिसूत्रं व्याचष्टे- मयणच्छवगविसो मे, देति गणो वा तिरो व अतिरो वा । छिन्नापाते किलते, ठवणा खेत्तस्स पालणा दोएहं । तज्झाणेसु सएसु व, तस्स वि जोग्गं जगणो देति ॥७०६।।
असहस्त भतदाणं, कारण पंथे व भते वा ॥७०६॥ मदनः कोद्वः,तस्य करेण भक्तेन गच्छः सवोपिग्लानो जातः। छिन्नाऽम्पाले अध्वनि गच्छन् परिहारिको यदि बक्षया तुषा। शवकमशिवं तेन वा गृहीतः, प्रत्यनीकेन वा विषो दत्तः, अ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org