________________
(६७३) परिहार अभिधानराजेन्दः ।
परिहार कस्य यदा प्रथमतो भक्तपानविषये निस्तारणं क्रियते
तत्र कारणमाहतदा तस्यानुकम्पा कृता भवति,यदि पुनस्तस्य प्रथमं निस्ता.
वसहे जोहे य तहा, निजामगविरहिए जहा पोए । रोन क्रियते किं वाचार्याऽऽदीनां तवा जनगरे । यथाधिगतान् मुण्डान् यत् बालं बुभुक्षालान्तं मुक्त्वा आत्मानं
पावति विणासमेवं, भत्तपरिमाएँ संमूढो ॥ १२३ ।। चिन्तितवन्त इति । अपि च-बालत्वादेव स तीक्ष्णदुस्वा
यथा वृषभो बलीवर्दः सुसारथिरहितः, यथा वा योधाः च, स्तोककालेनापि भक्तपाननिरोधेन कममुपयाति ।
सुखामिविरहिताः, यथा च निर्यामकविरहितः पोतः प्रामोति तेन कारणेन तुझकः प्रथमं निस्तार्यते, तदनन्तरं स्थ
विनाशम्, एवं भक्तपरिक्षायां सम्यग्निर्यामकाभावतः संमूढः विरः, सोऽपि हि बालवत् स्तोककालेनाऽपि भक्तपान
सन् समाधिलाभलक्षणं प्राणविनाशमानोति । निरोधेन काम्यति. केवलं कुल्लकापेक्षया मनाक् सहत इति
तब प्रथमं वृषभष्टान्तं भावयतितदनन्तरं तस्योपादानम् । स्थविरादपि भिक्षुश्चिरकालसह
नामणं गोएण य, विपलायंतो वि सावितो संतो। इति तदनन्तरं तस्योपादानम् । ततोऽप्यभिषेकः समर्थस्त- अवि भीरू विनियत्तइ,वसहो अफालियो पहुणा।१२४। स्मादाचार्य इति तदनन्तरं तौ क्रमेणोपात्ताविति । इति यथा वृषभः प्रथम सारथिरहितः सन् प्रतिवृषभेण युद्धे प्रथमं भक्तपाननिरोधकुश काऽऽदिक्रमकरणे प्रयोजनगतं पराजितो विपलायते, न युद्धाऽभिमुखो भवति, विपलायविधि लभत इतिद्वारम् । अधुना रुखकमलद्वारमाह (दुल्ल. मानव कथमपि प्रभुणा सारथिना दृष्टः सन् नाम्ना गोत्रेण भभत्ते वि एमेव ) एवमेव अनेनैव प्रकारेण दुर्भिक्षत्वेन च शापितः शब्दितः, आकारित इत्यर्थः । तथा प्रसादपुरदुर्लभे भक्के निस्तारणविधिर्वक्तव्यः।
स्सरमास्फालितश्च स्कन्धाऽदिप्रदेशेषु हस्तेन, तत एवं तद्यथा
प्रोत्साहितसवः सन्. अपिः संभावने, भीरुरपि विपलाय. खुड़े थेरे भिक्खू, अभिसेयाऽयरिऍ दुल्लभं भत्तं । मानोऽपि पुनरपि प्रतिवृषभेण सह युद्धदानाय प्रतिनिवर्तकरणं तेसिं इणमो, संजोगगमं तु वुच्छामि ॥ ११७ ॥
ते । एवं कृतप्रत्याख्यानोऽपि सम्यग्निर्यामकभावतो जातम
न्दपरिणामोऽपि निर्यामकेन प्रोत्साहितः सन् प्रतिवर्तते स तरुणे निष्फअपरिवारे, सलद्धिए जे य होइ अब्भासे ।
परीषहचमूमभिभवितुमिति वृषभदृष्टान्तः। अभिसेयम्मि य चउरो, सेसाणं पंच चेव गमा ॥११॥
संप्रति योधदृष्टान्तभावनामाहखुड्डिय थेरी भिक्खुणि, अभिसेय पवित्ति दुल्लभं भत्तं ।
अप्फालिया जह रणे, जोहा भंति परबलाणीयं । करणं तासिं इणमो, संजोगगमं तु वुच्छामि ॥ ११६ ॥
गीयजुतो उ परिमी, तह जिणइ परीसहाणीयं ॥१२॥ तरुणी निष्फन्न परिवारा, सलद्धिया जा य होइ अब्भासे।।
प्रभुणा नाम्ना गोत्रेण गुणप्रशंसनेन च प्रास्फालिताः-श्रा. अभिसेयाए चउरो, सेसाणं पंच चेव गमा ॥ १२० ॥ समन्तात् स्फारं प्रापिता यथा योधाः सुभटा रणे संग्रामे खुल्लकाऽऽदिक्रमकरणप्रयोजनमपि तथैव वक्तव्यम् । गतं परबलानीकं परेषां वैरिणां बलं परवलं, तच्च तत् अनीकं दुर्लभभक्तद्वारम्।
च परबलानीकं भजन्ति । तथा परिशी भक्तपरिक्षावान् गी. मधुना भक्तपरिक्षाद्वारं ग्लानद्वारं च युगपदाह- तयुतः सम्यग्निर्यामकोपेतो जयति अभिभवति परीषहापरिमाय गिलाणस्स य,दोएह वि कयरस्स होति कायव्वं ।
नीकमिति । उक्ता योधदृष्टान्तभावना। असतीएगिलाणस्स य, दोएह वि संते परिमाए ॥१२१॥
संप्रति पोतहष्टान्तभावनामाहपरिझातेति पदैकदेशे पदसमुदायोपचारात् भक्तपरिक्षात
सुणिउणनिजागमविर-हियस्स पोयस्स जह भवे नासो। शबः प्रत्याख्यानवाची कान्तस्य च परनिपातः, प्राकृतत्वा
गीयत्यविरहियस्स उ, तहेव नासो परिस्मस्स ।।१२६॥ स्सुखाऽऽविदर्शनाद्वा। प्रत्याख्यानभक्तस्य, ग्लानस्य च संभवे सुनिपुणः सम्यग्जलमार्गकुशलः तेन निर्यामकेन विरद्वयोर्मध्ये कतरस्य भवति कर्तव्यम् ? । उच्यते शक्ती सत्यां हितस्य पोतस्य यथा भवति विनाशः, तथैव गीतार्थविर. द्वयोरपि कर्तव्यम्, अथ न शक्नो द्वयोरपि कर्तु. ततो ग्ला- हितस्य परिक्षणः कृतभक्तपरिज्ञानस्य भवति विनाशः, प्र. नस्य कर्तव्यं तस्य जीवितसापेक्षत्वात्। शक्ती सत्यां द्वयोरपि त्याख्यानफलस्य सुगतिलाभस्याभावात् । वैयावृत्त्ये क्रियमाणे सति परिझाते प्रत्याख्यातभनस्येत्य
निउणमतीनिजामग, पोतो जह इच्छियं वए भूमि । थैः, विशेषतरं कर्तव्यमिति वाक्यशेषः। अथ शकावसत्यां ग्लानस्य कर्तव्यमित्युक्तमकारणमत पाह
गीयत्येणुववेतो, तह य परिणी लहइ सिद्धिं ॥ १२७॥ साक्खो उगिलाणो, निरवेक्खो जीवियम्मि उ परिमी ।
यथा पोतः प्रवहणं, निपुणमतिः निर्यामका कर्मधारो य. इइ दोएह विकायचे, उक्कमकरणं करे असहू ॥१२२।।
स्य स तथा. ईप्सितां भूमि व्रजति, एवं गीतार्थेनोपैतो युग्लानो जीविते जीवने सापेक्षः, परिक्षी भक्तपरिज्ञानवान्
तः सन्परिक्षी लभते सिद्धि मोक्षमिति । उक्का पोतह.
टान्तभावना। जीविते मिरपेक्षा,ततोऽवश्यं ग्लानो जीवयितव्य इति । इ. योरपि कर्तव्ये 'असर' अशक्तः, उत्कमेण भक्तपरिक्षाव
अथ किं तस्य विशेषतरं करणीयमित्यत आहन्तं मुक्त्वा ग्लानस्य करणं धैयावृत्यं कुर्यात् । ययुक्तं शक्ती |
उच्चत्तणा य पाणग, धीर वणा चेव धम्मकहणा य । सत्यां योरपि कर्तव्यं, प्रत्याख्यातभक्तस्य विशेषतः क.
भंतोबहिनीहरणं, तम्मि य काले नमोकारो ॥ १२८॥ र्तव्यमिति ।
तस्य कृतभक्तप्रत्याख्यानस्य स्वयमुहर्तनं कर्तुमशक्नुवत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org