________________
(६७२) परिहार अभिधानराजेन्द्रः।
परिहार म्, पाय सप्तमी । असहमानानां प्रत्यास्तरणे प्रति- 'संप्रति पलम्-" उदिनवेदो सि नाणत्तमिति" तथाषिफुलमभिमुलीभूय स्तरत्वकरणे मा सर्वप्रस्तारः समस्तसं- पासुराहपोपद्रवो भूयात् । किमुकं भवति १-मागाढतरं प्रदिर सन् अपरिणतो सो जम्हा, मन भावं वएज तो पुग्छ । पजा सर्वमपि सचमुपद्रवेत् । अनेन कारन पिनहारे अपरीणामो प्रहवा, न निजई किं वि काहीइ ॥१०६॥ मिः प्रथममुपात,तदनन्तरं दुमका, सहिपालवाङ्गीकर.
स भिक्षुर्यस्मादपरिणतोऽपरिणामत्वाद् चाऽन्यं भावमुजुकम्प्यमाततास वितीय स्थाने स्थापिता,तदनन्तरं स्थवि
स्मनाजनाभिप्रायलक्षणं, ब्रजेत् , ततः स सस्वरमेवोरममा रो, यतः स्थविरत्वेनाङ्गप्रत्यङ्गानां श्लथीभूततया सस्य
ज्यते । अन्यथ-अथवा न ज्ञायते सोऽपरिणामः सन् (किपिनस्यासह।(गणि पायरिया उ सहइत्यादि) गणी ग
बीति ) किमपि सम्मुखीभूय युवं करिष्यति, येन सकल. छाधिपतिराचार्य प्राचार्यपदाई,पता द्वापि सही समयौं,
स्यापि संघस्योपद्रवो भवेत् , तत एव तदोषमयात् पूर्व मातस्येति संवभ्यते, अपि च देहषियोगेपि देहभंशे भपि,
मिनिस्तारणीय इति पूर्व तस्योपादानं, शेषाणां तुकतुशब्दोऽपिशम्मायें। साध्वसविवर्जनी, प्रविमृश्य प्रवृत्तिः मोपन्यासे प्रयोजनं पिनद्वारषदवलेयमिति । साध्वस, तद्विवर्जनौ, संमुखीभूय पुखप्रदानलक्षण साध्वस- अत्रैव साध्वीरधिकृत्य निस्तारणविधिमाहरहिताविति भावः । ततः स्थविरानन्तरं तौ हावप्युपा- भिक्खुणि खुट्टी थेरी,अभिसेग पवत्तिणि संजमे पहुप्पामा । सौ, तत्राप्यभिषेकादतिशयेन सहो गच्छाधिपतिरित्यभि
करणं वा सिं इणमो, संजोगगमं तु बुच्छामि ॥११॥ कानन्तरं गणिन उपादानम् । (पमेवेत्यादि) अंशन सं. यमव्यवनबारेऽप्येवमेव अनेनैव प्रकारेण भिक्षुकाऽऽविक्रमक
तरुणी निष्फल परिवारा,सलद्धिया जा य होइ प्रभासे । रलाकरणमभिधानीयम् , नवरं भिक्षुहदीसंवेदोऽपि संभव
अभिसेयाए चउरो, सेसाणं पंच चेव गमा ।। १११ ।। तीति नानात्वम् । किमुक्तं भवति?-यदि मिक्षास्तरुणतया प्र- इदं गाथाद्वयमपि प्राग्वत् । चुरमोहनीयोदयतया या उत्प्रधाजनमनुकूलं भवेत्, ततःस __संप्रति संबन्धे लभन्ते इति द्वारव्याख्यानार्थमाहशिप्रमुत्प्रव्रजेत् इति,प्रथमं भिक्षुग्रहणम् ,सदनन्तरं खुलकाss- | खड़े थेरे भिक्खू, अभिसेयाऽऽयरिऍ भत्तपाणं तु। दिकमकरणे प्रयोजनं प्रागुक्तमवसातव्यम्।तासां पश्चानामपि करणं निस्तारणकरणमिदं वश्वमाणं संयोगगर्म बच्यामि ।
करणं तेसिं इणमो, संजोगगमं तु वुच्छामि ॥११२ ॥ प्रतिक्षातमेव निर्वाहयति
पुलकः, स्थविरो, भिक्षुरभिषेक आचार्यः, तेषां पश्चानातरुणी निष्फला ऊ, परिवार सलद्धिया य अन्भासे ।
मप्येवं क्रमव्यवस्थितानां राक्षा निरुद्धं भक्तपानमधिकृत्य
करणं निस्तारणकरणं संयोगगर्म संयोगतोऽनेकप्रकार अभिसेयाए चउरो, सेसाणं पंच चेव गमा॥१०५॥
वक्ष्यामि । अस्याः साधुगतगाथाया इव व्याख्या।
यथाप्रतिक्षातमेव करोतिसंप्रति योरपि साधुसाध्वीवर्गयोः संयोगेन निस्तारण- तरुणे निष्फलपरिवारे, सलद्धिए जे य होइ प्रभासे । विधिमाह
अभिसेयम्मि य चउरो, सेसाणं पंच चेव गमा॥११३॥ पंतावण मीसाणं, दोण्हं वग्गाण होइ करणं तु।
शक्ती सत्यां पश्चापि युगपनिस्तारयेत्, शक्त्यभावे एकैपुवं तु संजईणं, पच्छा पुण संजयाण भवे ।। १०६ ॥
कहान्या यावत्पूर्व बुल्लकं निस्तारयेत् सोऽपि यदेकस्त"पंतावणं" नाम पिट्टनं, तत्र मिश्रयाईयोरपि वर्गयोः
रुणोऽपरोऽतरुणः। तरुणो नाम-प्रथमकुमारत्वे वर्तमान साधुसाध्वीरूपयोः करणं निस्तारणकरणं भवति । पूर्व संय
इति । निष्पन्नता वजस्वामिन इव भावनीया । योनिष्पन्न तीनां पश्चात्पुनर्भवति । संयतानाम् तद्यथा-भिक्षुभिक्षुक्योः यो सपरिवारः, द्वयोः सपरिवारयोरपरिवारयोर्षा सलपूर्व भितुकी.पश्चाद्भिःएवं तुलिकाबुलकयोः पूर्व जुझका शु- ब्धिकयोरलम्कियो, यो भवत्यभ्यासेस निस्तार्यः । पते कास्थविरयोः स्थविरा. अभिषेकाभिषेकयोरभिषेकापाया
पश्चगमाः पुलकस्य, अभिषेके चत्वारः, निष्पन्नतया अस्य र्यप्रवर्तिन्योः पूर्व प्रवर्तिनी, पश्चादाचार्यः । गतं पिट्टनद्वारम् । निष्पनानिष्पन्नगमाभावात् । शेषाणां स्थविरभिवाचा. अधुना संयमच्यावनद्वारमाह
र्याणां पञ्च गमाः। भिक्खू खुड़े थेरे, अभिसेयाऽऽयरिऍ संजमे पडुप्पस्मे ।
संप्रति साध्वीरधिकृत्य निस्तारणमाहकरणं तेर्सि इणमो, संजोगमं तु वुच्छामि ॥ १०७॥ खुडिय थेरी भिक्खुणि, अभिसेय पवित्ति भत्तपाणं तु । भिक्षुः, बुद्धकः, स्थविरोऽभिषेक प्राचार्यः, कथंभूत एकैक करणं तासि इणमो, संजोगगमं तु वोच्छामि ॥११४॥ इत्याह-संयमे प्रत्युत्पन्नो वर्तमानः, तेषां भिनुप्रभृतीनां तरुणी निष्फन्त्रपरिवारा, सलद्धिया जा य होइ अब्भासे । पश्चानां निस्तारणकरणमिदं वक्ष्यमाणं संयोगगमं संयोग
अभिसेयाए चउरो, सेसाणं पंच चेव गमा ।। ११५ ॥ तोऽनेकप्रकारं वक्ष्यामि । _ यथाप्रतिक्षातमेव करोति.
इदं गाथावयं साधुगतगाथाद्वयमिव व्याख्यातव्यम्। तरुणे निष्फल परि-वारे सलद्धिए जे य होइ भन्मासे ।
अधुना शुल्लकादिक्रमकरणे प्रयोजन गहअभिसेयम्मि य चउरो, सेसाणं पंच चेव गमा ॥१०॥
अणुकंपा जणगरिहा, तिक्खखहो होइ खायो पढौ । मस्या व्याख्या प्राग्वत् ।
___ इइ भत्तपाणरोहे, दुल्लभभत्ते वि एमेव ॥११६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org