________________
( ६७१ ) अभिधान राजेन्क
परिहार
यदि शक्तिरस्ति ततः पञ्चापि आचार्याssवीन युगपनिस्तारयेत् । अथ न शक्तिस्ततः स्थविरवजन् चतुरः, तनाप्राली गुज़रुस्थविरवजांन्, तत्राप्यसामध्ये श्राचार्यमेकं arscreः स्थविरो यदि वर्तते अपरन्तरुणस्तर्हि तयोर्मध्ये तरुण निस्तारणीयः प्रयोरतरुण पोर्चा मध्ये निष्पक्षः सम्प
अर्धकुशलः योरनिष्पक्षयोर्वा सपरिवारः द्वयोः रूप रिवारयोष लम्धियुयोर्वाभ्यासे समीप स्थित अत्र संप्र दाय:-योरभ्यासे स्थितमःस निस्तारणीयः । एतेषां पञ्च गमा आचार्ये भवन्ति । श्रभिषेकस्तु नियमाशि er एव भवति, अन्यथा तवत श्राचार्य पदस्थापनायोग्यत्वानुपपतेः । ततस्तस्मिन्त्रभिषेके निष्पन्नानिष्पन्नगमाना वात् शेवास्तु चत्वारो गमाः । तद्यथा स्थविरतरणयोर्म ध्ये तरुणः द्वयोस्तरुणयोर्वा सपरिवारः, द्वयोः सपरिवारोवलायुक्त द्वयोर्लब्धियुक्तयोरलब्धियुक्यो 5भ्यासे स्थितः । इति शेषाणां मिलकस्थविराणां पश्चिम गमा भवन्ति । ते यथा-अनन्तरमाचार्यो भावितस्तथा भा वनीयाः ।
तथा चैतदेव व्याचिख्यासुगीचाइयमाहतरुणे बहुपरिवारे, सलद्धिजुत्ते तव भासे । एते वसहस्स गमा, निष्फलो जेय सो नियमा ||३६|| तरु निष्फले वा बहुपरिवारे सलद्धि अम्भासे । भिक्खुडावेरा व होति एए गमा पंच ॥ ६७ ॥ गाथा इयमपीदं व्याख्यातार्थ नवरं वृषभोऽभिषेकः, स परिवारम्ध, वृषभाऽऽदी नामाचार्य प्रदत्तः प्रवजितस्वजन वर्गो या द्रष्टव्यः । तदेवं साधूनां निस्तारण विधिरुक्तः ।
इदानीं साध्वीनां तमाहपवितिणि भिसेयपत्ता, भिक्खुड्डा तहेव थेरी य । गहणं तार्सि इमो, संजोगगमं तु वोच्छामि ॥ ६८ ॥ प्रवर्ति समस्त साध्यीनां नाविकाऽऽचार्य स्थानीया. म भिषेकप्राप्ता प्रवर्तिनीपदयोग्या, भिकुलिका, स्थविरा व प्र तीता । एतासां पञ्चानामपि प्रयमिदं वयमाणं संयोगगमं संयोग तो नेमका पक्ष्यामि।
प्रतिज्ञातमेव निर्वाहयति
तरुणि निष्फल परिवार सलद्धिया जा य होति अन्भासे । अभिसेवा चरो, सेंसायं पंच चेव गमा ॥ ६६ ॥ यदि शक्तिरस्ति ततः पश्चापि प्रवर्त्तिन्यावयो युगपक्षिस्तारणीयाः चतख तथाप्यराति तदभावे सम्यका तथापि प का प्रवर्तिनी स्थविरा भवति अपरा च तरुणी तरुणीस्थ रिपोर्मध्ये सी निस्तारणीयाद्वयोःस्थरियोयो मध्ये निष्पाद्वयोनिष्पक्षपोष मध्ये सपरिवारा इयः सपरिवारपोरपरिवारयोर्चा मध्ये सम्धियुक्तायो युक्तयेोरलब्धिकयोर्धा या भवत्यभ्यासे सा निस्तारणीया । पते पच गया। प्रबर्तिम्याम् अभिषेकायां बागमत या नव्या निष्पन्नानिष्यन्नमाचात् भि की कास्यविराचां पञ्चगमा भवन्ति तेऽपि पश्चापि
1
Jain Education International
परिहार
गमाः प्रवर्त्तिम्या एव भावनीयाः । तदेवं साधूनां साध्वीन च प्रत्येकं निस्तारण विधिवक्तः ।
सांप्रतमुभयेषां संयोगत
- strator गणिणि वसभे, कमाण गहरी तहेव श्रभिसेया । सेसाण पुत्रमित्थी, मीसगकरणे कमो एस ॥ १०० ॥ यद्यस्ति शक्तिस्ततो द्वावपि वर्गों युगपनिस्तारयेत् । अ थासमर्थस्तत एवं यतना श्राचार्यप्रवर्त्तिन्योर्मध्ये प्रथमत आचार्य निस्तारयेत् ततः प्रवर्तिनीम् प्रवर्तिनीवृषभयोध्ये पूर्व प्रवर्त्तिनीं पश्चात् वृषभम्, वृषभाभिषेकयोर्मध्ये पूर्व वृषभं पश्चादभिषेकम् । ( सेलाण पुव्वमित्थी ति ) शेषेषु षष्ठी सप्तम्यर्थे प्राकृतत्वात् पूर्व स्त्री निस्तारणीया, अनुकयत्पुरुषाः। तद्यथा मिमिक्पोमध्ये पूर्व म की पचाद्भिः शकाल कषोर्मध्ये प्रथमतः सुशि का, पश्चात् क्षुल्लकः, स्थविरास्थविरयोः पूर्व स्थविरा, पश्चात् स्थferः । अत्रापि सुनिपुखेन भूस्या अपत्यविस्ता कर्त्तव्या । कृत्वा च यद् बहुगुणं तत्समाचरणीयम् । उक्तं च-'बहुवित्थरमुस्सग्गं, बहुतरमुववायवित्थरं नाउं । जह जह संजमवुडी, तह जयसू निजरा जह य ॥१॥ एष मिश्रकरणे युगपत्साधुसाध्वीवर्गनिस्तारणकरणे एपोऽनन्तरीदितः क्रमः। गतं " जीय त्ति " द्वारम् । (११) अधुना पिट्टनद्वारमाहभिक्खू खुड्ग थेरे, अभिसेगे चैव तह य श्रायरिए । गहवं ते इमो, संजोगगर्भ तु वृच्छामि ॥ १०१ ॥ भिक्षुः तुलकः स्थविरोऽभिषेक आचार्य:, तेषामेवं क्रमेण व्यवस्थितानां पञ्चानामपि ग्रहणमिदं वच्यमाणं संयोगगर्म संयोगनो नेकप्रकारं पयामि।
66
प्रतिज्ञातमेव निर्वाहयति
तरु निष्फले परिवार सलदिए ने भ होति भन्भासे । अभिसेयम्मिय चउरो, सेसागं पंच चेत्र गमा ॥ १०२ ॥ यदि शक्तिस्ततः पञ्चापि युगपनिस्तारयेत् तदशक्लावे. फैकहान्या यावदेके भिणुं सोऽपि यदेकः तरुणोपरा स्थबिरः तदा तरी निस्तारणांपाइयोस्पोर
या निष्पक्ष, योनिष्पक्षयोर्या सपरिवार जो स परिवारपोष सन्धिकः इयोः समधिकोषी प वत्यभ्यासे समीपे स निस्तारणीयः । एते पञ्च गमा भिक्षौ भवन्ति, अभिषेकत्वारो निपातस्य नि. व्यथानिष्पन्नमाभाषात् शेषाणां तु कस्यचिराचा र्यायां च मरिच च गमाः।
।
तत्र भिक्षुकाऽऽविक्रमकरणे कारणमाहअसते पचास, रणम्मि मा हो सम्बपत्थारो । खुट्टो भीरु शुकंपो; सहो घायस्स धेरा य ॥ १०३ ॥ गविभावरिया सह देदविभोर व साहसविवजी । एमेव सम्म वि, वेदोसि नावचं ॥ १०४ ॥ भिक्षवो हि यदा राम्रा पियितुमारभ्यन्ते तदा ते कि. चित्रगीतार्थत्वेनासहमानाः प्रत्यास्तरवेषुः प्रत्यास्तरणं नाम· संमुखीभूय युद्धकरणम्। ततोऽलहमाने जातावेकवचन
For Private & Personal Use Only
3
www.jainelibrary.org