________________
परिहार
भाभिधानराजेन्द्रः।
परिहार
पवमनुमानितोऽपि यदान तिष्ठति तदा ये राका सातिका,स्व. तास्तथा प्रवचनप्रद्विष्टं राजानं समूलमुत्पाटपति । ये व जना इत्यर्थः । तैरनुमान येत्। तैरपि प्रतियोग्यमानो यदि नाशिष्ठ | तस्य साहाय्यं कुर्वते, ये च तटस्थिता अनुमोदन्त, ते सर्वे सितदाविद्याऽबिमा वश्य कुर्वात् । बादशब्दात मन्त्रेण योग शुखा. प्रवचनोपधातरक्षणे प्रवृत्तत्वात् । नवसंशद्धिमाबाबा वश्यं कुर्वादिति परिग्रहः। विवादिनाऽध्यगृह्यमाणे चा. |, किं त्वचिरान्मोक्षगमनम् । तथा चात्र रसता प्रवचमोरिविषये पश्चात्कृतो भूयात् स्वलिङ्ग परित्यज्य गृहिलिव पघातरक्षको विष्णुकुमार इति। गृहीत्वा तथा कत्तव्यं यथा नैव स राजा भवति । एतद. समतीतम्मि उकज्जे, परे वयंतम्मि एग दुषिई वा। पिस कुर्वाणः शुख पत्र, प्रयवमरक्षार्थ तस्य प्रवृतेः।
संवासो न निसिद्धो, तेव परं छेय परिहारो ॥११॥ यथा च स राजा मुत्पादनीयः तथा तद्विषयं मरकोटकोच्छेदि चाणक्यप्रयुकं मन्दसत्कचौरसमूलधाति नलदामकुविन्दर
| समतीते पुनः कार्ये यदि परो वदति- एकरा हिरा हास्तमुपदर्शयति
वा संवासः क्रियतामिति । एवं परसिम् ववति एकरा दि.
रात्रं विरात्रं वा बासो न निषिद्धः, तथा संवालेऽपिन नन्दे भोइय खद्या, आरक्खियघडण गेरु नलदामे । किमपि प्रायश्चित्तमिति भावः । ततो द्विरात्रा लिरात्राबा मूइंगगेहडहणा, ठवणा भत्तेसु कत्तसिरा ॥ ११ ॥
परं यदि वसति ततस्तस्य प्रायश्चित्तं छेदः, परिहारी था।
- यदि पुनः सूत्रार्थप्रतिपृच्छादानादिलक्षणं कारखं भवेत् नन्दे चाणक्येनोपाटिते चन्द्रगुप्ते च राज्य संस्थापिते न. सहि ततः परमाप वसेत् यावत्प्रयोजनपरिसमाप्तिः । तथा बसका ये भोजिकास्ते चाणक्य न, " स्वराणा" इति। -
चाऽऽहशीपदमेतत् सर्वात्मना वृषिताः, ततस्ते अजीबन्नइचगु
सुत्सत्यपाडिपुच्छं, करेंति साहू उ तस्समीवम्मि । मारककैः सह संघट्टनं कृतवन्तः, कृत्वा चकेवा खननाऽऽदिमानगरमपन्ति , येऽयम्य प्रारकिकाः स्थाप्यन्ते तानपि संघ.
आगाढम्म उ जोगे, तेसि गुरू होज कालगतो॥१२॥ लयित्वा तथैव नगरोपद्रवं कुर्वते । ततचाणक्येन विन्त सूत्रार्थप्रतिपृच्छां कुर्वन्ति तस्य समीपे साधवः । यदि वायित्वा गेरुकवेषेण 'मुइंगो" ति देशी पदं माकोटकवाचकम् । आगाढ योगे व्यवस्थितानां तेषां साधूनां गुरुः, उपलक्षणमेमस्कोटगेहदहने प्रवृतं नवदामनामानं दृष्टा तस्मिन्नारक. तत्, यो वाचनाप्रदानेन नेषां निस्तारकः सोऽपि कालगतः, कपदस्य स्थापना कृता। तेन च नन्द सत्कभोजिकानां समस्ता- ततः स तान् सूत्रार्थप्रदानाऽऽदिना निर्वाहयति, तथा याव. नामपि सपुत्राणां भक्त जक्तदानवेलायां शिरसि अनानि 1 सूत्रार्थप्रतिपृच्छा यावश्च तेषामबगाढयोगानां परिसमाप्ति. पक्ष गाथासंकेमार्थः । भावार्थः कथानकादवसेयः । तश्चेद- स्तावदवतिष्ठते ततः परं तु नेति । अथ सूत्रे-"से संतरा म्-" नंदे निच्चूढरजे परिछाविते चंदगुते नंदस्त जे जोइया छेदे वा परिहारे वा।" इत्युक्तम्, तत्र परिहारात् छेदो गरीते चाणक्केण बूसिया, ताहे ते अजीयमाणा चंदगुप्तारक्खि. यान् । प्रथमं च लघु वक्तव्यं, पश्चात् गुरु, ततः से संतरा पहिं सम संवलिया स्वत्तवणणादीहि नगरं नववंति, जे वि परिहारे वा छेदे वा" इति वक्तव्ये किमर्थ प्रथमः ।। अग्ने प्रारक्खि या विजंनि तेवि संवत्रंति,ताहे चाणकेण चिति
उच्यतेयं-को लन्निज्जा धौरम्माहो जो न संबलिज्जा,जो य समुले चोरे उ.
बंधाणुलोमयाए, उक्कमकरणं तु होति सुत्तस्स । ध्यामेर, ताहे चाणको परिचायगवेस काऊ ग नयरबाहिरियाए हिंममहिममाण दिडो नलडामविंदो तंतुवायसालाठितो,त.
भागाढम्मि य कजे, दप्पेण ठिते भवे छेदो ॥१३॥ मिचेलार नसदाभकोलि यस्स पुसो रममाणो मकोमपण खा
एवंरूपो हि पाठो ललितपदविन्यासतस्ततो बन्धानुतो,रोयतोऽपि उस्तम्गसमीणो काहियं मक्कोमपण महं खहतो,
लोमतया, तथा भागाढे प्रयोजने समुपस्थिते यदि कथमममदामेण नया सेहि जत्योगासे मतितोऽसि ।सितोसो भो. पि दर्पण स्थित्ते छेद एव प्रायबिते, तस्य भवति पयासो, ततो तेण नलदामेण जे बिलातो निगया विद्या मनोम- रिहारतप इति, एतदर्थ च सूत्रस्याप्युत्क्रमकरणमिति । या ने विस्खनित्ता, जे बिलस्संतो अंमया दिट्टा तेसु जणाणि
तन यदि प्रदिई राजानं समूलमुत्पाटयितुमीशा तर्हस पविखवित्ता पनीवित्ता अंडयाणि वाणि। चाणकेण सो पुस्ति
सलब्धिकः समस्तं संघ निस्तारयेत् , अथ न समस्तं तो किं कारण खाता तो विनम्स पनाविय ? नलडामोभणा
संघं निस्तारयितुमीथे, तत इमान् पञ्च निस्तारयेत् । पर अंकया निष्फन्ना खाइस्सनि । ततो चाणकेण चिनियं
तानेवाऽऽहएस चोरग्गाहो कतो संतो समत्थो मुइंगपरिदाह व्य चोरा आयरिए अमिसेए, भिक्खू खुढे तहेब घेरे य । उच्छेदाउं । ततो सो चोरग्गाहो ठवितो ताहे के नंदप
गहणं तेसिं इणमो, संजोगगमं च वोच्छामि ॥ १४ ॥ खिया चोरा नलदाम मंतवेंति, सुबहुं चोरभागं दाहामो,
प्राचार्यों गच्छाधिपतिः, अभिवेकः सूवार्थतवुभयोपेत मा रक्खेह । नलदामेण भणियं-एवं होउ त्ति, इमं च भणिय. अग्ने वि एवमुबलभेह, तो सब्वे पत्तेजावेत्ता मसकस
प्राचार्यपदस्थापनाईः, भिक्षुः प्रतीता, खुल्लको बालः. स्थ
विरो वृद्धः। एतेषां पञ्चानामपि ग्रहणमिदं वक्ष्यमाणं सं. माणेहि तेहिं तह सि कयं सव्वे सम्माणिया नलदामेण ।
योगगर्म संयोगतो गमः प्रकारो यस्य तत्तथा वक्ष्यामि । अन्नया तेण नलदामेण तेसिं चोराणां विपुलं भत्तं सजि. यं, जाहे सव्वे सपुसा आगया, ताहे सब्वेसि सपुत्ताणं
प्रतिक्षातमेव निर्वाहयतिसिराणि छिन्त्राणि ।" तदेवं यथा चाणक्येन नन्द उत्पाटि
तरुणे निप्फन्ने परि-बार लद्धीजुते तहेव अम्भासे। तो, यथा च नलदाम्ना मत्कोटकाचौराश्च समूला उच्छदि । अभिसे यम्मि य चउरो, सेसाणं पंच चेव गमा १५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org