________________
(६६६) परिहार अभिधानराजेन्डः।
परिहार नाविना, सपा कागतः, ततो यावतान् वासयति तापश्य- यः पुनरतिशयज्ञानी अवधिज्ञानाऽऽदिकलिता, स च बहुतरं तिले(पथ रि) किमपि शाखमपान्तराले तेन ल- तस्य सुशीलस्वमवगम्य सर्वमुनिःशक्तिं भणति-यथैन
पमिमधीते गाढावान्भवति, ततः प्रामोऽहं भूयामि- भिन्नवा इति । ततः कोऽनेन समस्माकं बादो य एष ए. तिसे।
मपि न युज्यते इति । भय केन समं यज्यते बाद उध्योसमादरम्य कथं ब्रजलीति', अत आह
प्रार्थवाऽऽविगुणोपेवेन । मथा चोक्तम्-“ओण भव्येण वि. बहमास प्रवाहमायो, संघाडगेण वा असति एगो। याणपण, धम्मप्पयझेना प्रलीयभीरुणा। सालापार.
समन्निएणं, वायं च तेणं सममायरेजा ॥१॥" मार्य प्रार्यकर्मअसती मूलसहाए, भने वि सहायए देंति ।। ८३ ॥
कारी,प्रजुगुप्सितकारीत्यर्थः। तेन,भध्योऽनेकगुणसंभावनीया, परिहारतमा बहन्, यदि षा भवदन् निकित पारहारतपाः
विको बाबाभिक, धम्मप्रतिको धर्माकरणान्युपगमपर, (संपाम्गेणेति) संघाटकेन संघाटसाधुनकेन सह बजेत ।
भनीकनीक सत्यवादी, तथा शीलाचारसमन्वितः, शील. ज्या प्राचार्येण ग्लामाऽऽविप्रयोजनम्यापूतवया तस्प संघर
दोषरहितः, कुलाचारसममिता कुलदोषरहितः । तेन सम वावं साधुः सहायो न दत्ता, सतोऽसति संघाटकसाधायेकाकी
समाचरेत् । तत ईरशेन समं वादस्तीर्थकरैरनुकाती, नान्याप्रजेत् । एकाकिनाच गतः सतोरसति मनसहाये म.
दृशेनति । अथ स शून्यवाद। भवेत् नदर्शनी, तः स्वशक्तिव. विद्यमाने मूलादारज्य संघ टकसाधाबम्ये ऽपि चषामाचार्याणां
लेन यया इन्सुमुरुचरति स स प्रत्युचार्यासिखस्वविहरूस्वामायेन गच्छति, तेऽपि तस्य सहायान इति ।
নানিবাস, মানস্কিনাথ মুখামু। मुत्तूण भिक्खवेलें, जाणि य काइँ पुब्बभणियाई ।।
भय कदाचिसेनास्मदीय एक सिकान्तो जगृहे-यथा द्वी अप्पडिबद्धो वाइ, काल थामं च आसज ॥४॥ जीवाजी बलकणी राशी जगतीति मम प्रतिकति । अत्र पूर्व. मुक्त्वा निकापेक्षां पानि च कार्याणि पूर्वभरिणतानि “ उभ-| गाथाख यमस्याऽधकाशा-(पराजितो निम्धिसयपरूयणा स. जोगे लसेवा" इत्यादिरूपाणि, तानि च मुक्त्या अप्रतिबको मए इति) तेन पारिहारिकेण श्रीन राशीन प्रस्थापयित्या गोकुमाऽऽविशु प्रचुरगोरससबिरादिमानेऽनि प्रतिबन्धमकुर्व- वाही पराजेतव्यः, एतच निदर्शनमात्रम् । अन्यथापि सिकाकासं बिहारोचित स्थामं चाणमात्मीयं गमनविषयमासाद्य, | म्तीत्तीगणं मुशाषित्वा पराजेतव्यः, पराजितश्च स यदि भ. बिहारक्रमकालोचियेन स्वत्यौन्स्येिन चेत्यर्थः, प्रजेत् । वेत् राज्ञा च निर्विषय प्रादिष्टः, ततः पश्चात्सकलपर्षसमकं गंतूण य सो तत्थ य, पुचि संगिएहए ततो परिसं ।
समये स्वसमयविषया प्ररूपणा कर्तव्या। संगिणिहत्ता परिसं, करेइ वादं समं तेणं ।। ८५॥
कथमित्याह
परिभूय मतिं एय स्स एतदुत्तं न एस णे समभो। यस्मिन् स्थानेषु प्रयोजन तत्र सोऽधिक: परिहारकल्पस्थितो निकितपरिहारनपो वा गत्वा पूर्व मेव संगृहाति प्रा.
समएण विणिग्गहिए, गज्जइ वसभोव्व परिसाए । स्मीकरोति परिषद, संगृह्य च परिषदं पटहे नाऽऽघोषयति
यदुक्तं मया त्रयो राशयो--जीवोऽजीवो नोजीब थायस्य वावं क शक्तिरस्ति मतदनिकाल सत्वरं समागच्च.
दि, न एषोऽस्माकं समय:, किं स्वेतस्य वादिनी मति प. तु, पत्रं च घोषणायां कारितायां तेन समं बादं करोति । रिभवितुमेत दुतम् यदि पुनः स्वसमयेन परो विनिगृहीतः कमित्याह
स्यात्ततस्तस्मिन्धि निगृहीते वृषस व प्रतिवृषभं निर्जित्य प. अवंभचारि एसो. किं नाहिति कोट्ट एस उवगरणं ।
पंदि पर्वमध्ये गर्जति गर्जविशेषतः स्वसमय प्रकपणां कुरुते ।
तदेवमक्रियावादरीति गतम् । बेसित्याऍ पराजितो. निधिसबपरूवणा समए ॥७६॥ (10) संप्रति "जीए ति" धारव्याश्यानार्थमाह - धादात् पूर्वमेव निमित्तमुपयुज्य तस्य स्वरूपमवगच्छति, अणुमाणेउं राय, समातीयग गेम्हमाण विज्जाऽऽदि। सतस्तस्मिननागते बेटे-पप ताबदब्रह्मणोऽपि दोषास जा
पच्छाकडे चरित्ते, जहा तहा नेव सुद्धो उ ॥८६॥ नाति, भन पत्रोऽब्रह्मचारी भब्रह्मप्रतिसवी पशुवद ब्राह्मणोऽपि बोपानजानन् कथमन्यत हास्थति ? । प्यमुले सन्याः प्रेकका
यदि राजा द्यूते-मया सह बादो दीयतामिति तदा रा. बाम-कथमसितमेोऽब्रह्मवारीति। स प्राड-गन्छन
जानमनुमानयेतू अनुकूलवचसा प्रतियोधयेत । यथा राजा प्रेमध्वं यूयं यत्रासावधस्थितः तास्मन् कोष्ठके प्राश्रयविशेषे उ.
पृथिवीपतिः, तच्याश्रिताः प्रजाः सर्वे च दर्शनिना, ततः पकरणं यादि अमुकपदेशे संगोपितमस्तीति । तथा अमुक
कथं राज्ञा सह विवादः । था वेरुपया समभामुकदिबले पूतन रममाणः पराजितस्तत
अत्रार्थे चेवमुकं चेत् किं तदिस्याहपतस्य सत्व वसं प्रहणकगृहीतम, एवमादिभिडिचहरबगाछत अत्यवतिणा निवतिणा, पखवता बलवता पर्यडेण । प्रयोऽब्रह्मबारीति ते गन्धा सर्व संवेदितं कथितं राकः । “नि
गुरुणा नीएण तव-स्सिणा य सह वज्जए वादं ॥१०॥ विसपरूषणा" इत्यादि पश्चात् ज्याच्याश्यते । तदेवं मि. मित्ताऽऽभोगवसवतो यत् कर्तव्यं तदुक्तम् ।
अर्थपतिना धनपतिना नृपतिना राहा, पता नृपवर्गीयपकसांप्रतमति शमविशेषमधिकृत्पाद
समधिसेन, सपा बलवना विद्यामप्रथमोपेसेन,
प्रचण्डेन बीबरोबण, तथा गुरुणा विच दायिना, धर्मभदायिना जो पुण अतिसपनाणी, सो भणती एस भित्रवत्तो सि ।
पा.तथा नानीबजातीयेन, तथा तपस्विना विकृरसपाकाकोऽग्रेण सम वादो, दई पिन जुज्जए एस ॥८७॥ । रिणा च सह बर्जभेत् बाद मिति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org