________________
(६६८) अभिधानराजेन्डः।
परिहार
परिहार
यदि पारिहारिकोऽपि गच्छति ततः सुतरामपारिहारिकेण सति पश्चात्कृतो व्रतपर्यायैस्तैः पश्चात्कृताःमुक्तयतपर्यायाः, गन्तव्यमिति स्थापनार्थ पारिहारिकग्रहणम्। न चोभयग्रहण- पुराणा इत्यर्थः । एतस्यापि भङ्गस्थाऽभावे पश्चात्कृतसानिग्रहसुपपत्तिमत्. पारिहारिकग्रहणेनैवोक्तयुक्ति उमयग्रहणस्य श्रावकेषु नितां कृत्वा असंविग्ना सालोगिकेषु वसति । एतद. सिद्धत्वात् ।यदि पुनरपारिहारिकग्रहणमेव केवलं स्यात्ततः नावे पश्चात्कृतसानिग्रहश्रावकेषु नितां कृत्वा पश्चात्कृतसामिपारिहारिको न यातीति प्रतिपत्तिः स्यात् । न चैव तत्समी. ग्रहश्राकेषु वसति । इदानी पश्चास्कृतसानिग्रहनिरनिग्रहश्रा. चीनम्. अतो यथान्यासः श्रेयानिति ।
बकचतुर्जकी नाव्यते-पश्चात्कृतसाभिग्रहश्राबकेषु भिक्कां कृत्वा संप्रति तस्य संस्थितस्य सहायचिन्तां करोति
पश्चात्कृतसाभिग्रहश्रावकेषु वसति १ । एष पूर्वचतुर्भस्याश्च
तुथो भगः। पतस्याभावे पश्चात्कृतसाभिग्रहश्रावकेषु भिकां - संविग्गमणुमजुओ, असती अमगुप्म मास पंथेणं ।
स्वा पश्चात्कृतनिरनिग्रहश्रावकेषु बसति । एतस्यानावे पश्चा. समणुगणेसुं भिक्खं, काउं वसएऽमणुप्मेसु ॥ ७ ॥ स्कृतनिरभिग्रहश्रावकेषु भिक्षां कृत्वा पश्चात्कृतसाभिप्रहश्रावके. स पारिहारिकः संविग्नमनोशयुक्तोऽसति मनाने संविना- षु बसति ३। एतदभावे पश्चात्कृतनिरनिग्रहश्रावकेषु भिक्कांक. मनोक्षसहायो गच्छेत् । इयमत्र भावना-तस्य पारिहारिक स्वा पश्चात कृतनिरभिग्रहश्रावकेषु बसति ४। संप्रति पश्चास्कृनस्य गन्तुं प्रस्थितस्य संविग्नो मनोक्षश्च सहायो दातव्यः । निरभिग्रहसंविमपातिकश्रावकेषु चतुर्नङ्गीभावना - पश्चात्कृमनोशः सांभोगिकः, तदभावे संविग्नोऽसांभोगिकः । एवंभू- तनिरभिग्रहश्रावकेषु भिक्का कृस्वा पश्चात्कृतनिरभिग्रहश्राव. तसहायस्य च यदि सामर्थ्यमस्ति तत उत्सर्गतः कल्पते केषु वसति १। एष प्राकृत चतुर्भमन्याश्चतुर्थी भक्तः पतनिर्विशमानकस्य सतो गन्तुम्, निर्विशमानको नाम-परिहा- स्याभावे पश्चात्कृतीनरभिग्रहभावकेषु भिकां कृत्वा सविनपा. रकल्पस्थितः । अथ नास्ति सामर्थ्य, ततः परिहारतपो विकश्रावकेषु वसति। एतस्याप्य संन्नवे संविनपाक्षिकथाघनिक्षिप्य गोकुलादिषु प्रतिबन्धमकुर्वन् गच्छति । तत्र यदु- केषु निकां कृत्वा संविग्नपातिकश्रावकेषु वसति १। एप पूर्वकम्-"जसं जसं दिसं साहम्मिया तसं तमं दिसं उवलित्तए" श्चतुरचाश्चतुर्थों नङ्गः । पतस्याभावे संविग्नपातिकश्रावकेषु इति । तद्व्याख्यानमाह-(मीसपंथेण) मिश्रेण साधर्मिकयु- भिकां कृत्वाऽलंबिम्नपातिकश्रावकेषु वसति २। एतस्याभावे केन पथा गन्तव्यम् । तस्यैव व्याख्यानमाह-( समणुम्मसु असविग्नपाक्तिकश्रावकेषु भिक्तां कृत्वा सबिनपातिकश्रावइत्यादि) स पारिहारिकः समनोज्ञेषु वसति १, एष प्रथमो केषु वसति ३। अस्याऽप्यसंभवे असंविग्नपातिकश्रावकेषु भङ्गः साक्षादुपात्तः। एतस्यासंभवे सांभोगिकेषु भिक्षां कृत्वा भिकां कृत्वा असंविग्नपातिकश्रावकेषु वसति ।। असांभोगिकेषु वसति २। एतस्याप्यभावे तृतीयः-असांभो.
संप्रति यमुक्तम-"नो से कप्पर बिहारवत्तियं बथए" इति । गिकेषु भिक्षां कृत्वा सांभोगिकेषु वसति ३। एतस्याप्यसंभवे
तत्र विहारं व्याख्यानन्यन्नाहचतुर्थ:-असांभोगिकेषु भिक्षां कृत्वा असांभोगिकेषु वसति ।। एवमेते संविग्नसांभोगिकेषु चत्वारो भङ्गा उक्ताः । एवं सं.
आहारोवहिकातो, सुंदर सेजा वि होइ हु विहारो। विनासांभोगिकाऽऽविष्वपि द्रष्टव्याः।
कारणतो उ वसेजा, इमे उ ते कारणा हुँति ॥ ८१॥ तथा चाऽऽह
श्राहारः खल्वत्र शोभनो लज्यते, यदि वा-उपधिः, स्वाध्या. एमेव य संविग्गे, असंविग्गे चेव एत्थ संजोगा।
यो वा तत्र सुखेन निर्वहति । अथवा-सुन्दर। शोजना शय्या एमेव य पच्छाकड-सावगसंविग्गपक्खा य॥८॥
वसतिरिति । एष आहाराऽऽदिविहारहेतुत्वाद्भवति विहारः,
तत्प्रत्ययं न कल्पते वस्तुम, कारणतः पुनः चशब्दस्य पुनःयथा संविग्नसांभोगिकासांभोगिकेषु चतुर्भया भिक्षा व.
शब्दार्थत्वात् । एतेन "कारण पत्तियं वत्थर" इति व्यास्था. सतय उक्ताः, एवमेव अनेनैव प्रकारेण संविग्ने असंविग्ने वा सांभोगिक भितावसतिविचारे संयोगा वक्तव्याः । एवमेव
नयति । तानि पुनःकारणानि इमानि वक्ष्यमाणानि नवन्ति ।
तान्येवाऽऽहअसंविग्नाः सांभोगिकाः पश्चात्कृतसाभिग्रहनिरभिग्रहश्राव. केषु, तदभावे पश्चात्कृतनिरभिग्रहश्रावकसंविग्नपाक्षिकश्रा
उभतो गेलने वा, वास नदी सुत्तपत्थपुच्छा वा। वकेषु, तेषामप्यसंभवे संविग्नपाक्षिकासंविग्नपाक्षिकधा- विजा निमित्तगहणं, करेइ आगाढपने व ॥२॥ बकेषु प्रत्येकं चत्वारः संयोगाः । सर्वत्र च पूर्वपूर्वचतुर्भङ्गी उजवतो द्वाभ्यां प्रकाराच्यां ग्लान्यं ग्नानत्वं नवेत् । किमुउत्तरोत्तरचतुर्भनयां प्रथमो भङ्गः । तद्यथा-संविग्नासंभो- तं नवति स एव परिहारिको गच्छन् अपान्तराले मानो गिकेषु भिक्षां कृत्वा संविग्नासांभोगिकेषु वसति । एत- जान, ततो बसेत् । यदि वाऽन्यः कोऽपि साधुरानक्तं - स्य भङ्गस्याभावे संविग्नासांभोगिकेषु भिक्षां कृत्वा असंवि- प्रा भूत्वा वा तत्परिचरणार्थ तिष्ठेत् । यदि वा-वर्ष पतति, नग्नासांभोगिकेषु वसति २। असंविग्नालांभोगिकेषु भिक्षां द। बा पूरेण समागता ।( सुत्तअत्यपुच्छा वा इति) केचि. कृत्वा संविग्नासांभोगिकेषु वसति ३१ अस्यासंभवे असंवि-दाचार्याः सूत्रमर्थ प्रतिपृच्छेयुः, ततः सूत्रार्थप्रतिपृच्छादा. ग्नासांभोगिकेषु भिक्षां कृत्वा असंविग्नासांभोगिकेषु वस-1 ननिमित्तं वसेत् । (बिज्जेति) परवादिनो मुखबन्धकारण। ति ४ । तदेवं संविग्नासंविग्नासांभोगिकचतुर्भङ्गी भाविता। कस्यापि पावें विद्या समस्ति, यदि वा-मायूरीनाकुनी इत्या. सांप्रतमसंविनासांभोगिकपश्चात्कृतसाभिग्रहचतुर्भङ्गी भाव्यते। दिकाः कस्यापि विद्याः सन्ति, निमित्तं वा अतिशापि कस्य. असविनासांभोगिकेषुभितां कृत्वा असंविमासांभोगिकेषुषस- चिनकाशेऽस्ति, ततो यावद् विद्याग्रहणं वा करोति ताब. ति। एष पूर्वचतुर्भङ्ग्याश्चतुर्थो भङ्गः। एतस्यासनचे असंधि- दास्ते तथा (आगाढ नि) आगाढयापप्रविष्टाः केचन साधा प्रासांभोगिकेषु भिकां करवा पश्चात्कृतसाभिग्रहश्रावकेषु व- वः, तेषामाचार्या । यदि चा-यस्तं निर्वाहयति वाचनाप्रहा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org