________________
परिहार
कारसे जाते अन्यगवर्तिभिः संघटक प्रेषितः तेन च संघाटन आचार्यस्य निवेदितम् ।
तत श्राचार्यस्तस्य परिहारिकस्य माहात्म्यमवगच्छनिद
माह
,
न वि व समत्यो अयो, अयं गच्छामि निक्खिविय भूमिं । सरमाणेहि विभणियं, आयरिया जाणिया तुज्भं ॥ ७२ ॥ पारिहारिकं मुक्त्वा नैव श्रपिशब्दोऽवधारणार्थः । अन्यः कोऽपि तं वादिनं निवारयितुम् अन्या प्रयोजनं साथवितुं समर्थः । यदि वास एवं पारिहारिको भूते-प्रचण्डः स वादी, न मां मुक्त्वा श्रन्यः कोऽपि निवारयितुं समर्थः, न या राजानं पादिकारवन्तम् ततो यदि गुरवोऽनुजा जति ततोऽहं गच्छामि । एवं स्वयं तन्माहात्म्ये ज्ञातेऽन्येन वा कथिते तैराचारेच परिहारतो वहतीति स्मरद्भितं प्रति भणितं कर्तव्यम् एतत् ब्रूयात् तं प्रतीत्यर्थः । यथा श्रार्य ! निपि मुञ्च भूमिमात्मीयां भूमिकां यावत् प्रत्यागमनमि द्द भवति तावत् मुच्यतां परिहारतप इति । एवमुक्ते यदि निक्षिपति ततो नि कार्यते अथ ते पारिहारिको भगवन ! शक्नोमि प्रायश्चित्तं बोडं तदपि च प्रये जनं कर्तुम् । तत श्राचार्यैर्वक्तव्यम् - ( श्रायरिया जाएगा तु ज्झमिति ) तव श्राचार्या शकाः । किमुक्तं भवति ? - यत्र त्वं गच्छसि तत्र ये धाचार्याले पत् ते तत् कुर्या इति ।
(६६७) अभिधानराजेन्द्रः ।
,
त्रयम्-"नपि य समत्यो असो अगष्यामिति" तद्विभावयिषुरिदमाह
जायंता माह, कति सो वा सयं परिकडे । तत्थ स वादी हु मए, वादेसु पराजितो बहुसो ॥ ७३ ॥ तस्य पारिहारिकस्य माहात्म्यमद्भुतां शक्तिं स्वयं जानाना इदं तस्मै कथयन्ति — यथा नान्यः कोऽपि समर्थकां मुक्त्वा । अथवा स एव पारिहारिकः स्वयं गुरुभ्यः परिकथयति । यथा--तत्र तस्मिन् गन्तव्ये स्थाने यो वादी वर्तते समया (हु) निश्चितं बहुशो अनेकवारं वादेष्वक्रियावादा :दिषु पराजितः प्रचण्ड स न मां मुकाऽन्येन निवारयितुं शक्यतेनापि राजा पिह्ननाऽऽदि कारयन् । ततो यदि शुरू नामनुशा भवति ततोऽहं गच्छामीति । शेषं पूर्वगाथागतसुतानमिति न व्याख्यातम् ।
"
Jain Education International
अत्र खोदक आहचोर कहं तुझे, परिहारतकं तगं पवं तु । निक्खिविडं पेसेहा ?, चोयग ! सुण कारणमिणं तु ॥ ७४ ॥ चोदयति प्रश्नयति परो, यथा-कथं यूयं तकं परिहारतपःप्रतिपन्नं परिहारतपो वहन्तं ( निक्खिविउमिति ) परिहारतपो निक्षिय निक्षेप परिहारतपसः कारवित्वा प्रे पयेत् ? स हि महातपत्नी दुष्करकारी, ततो न युक्तमेतस्य तपो मोचयित्वा प्रेवणमिति । अत्राऽऽचार्य श्राह-चोदक ! ण कारणमिदं येन कारणेन स तपो निक्षिप्य प्रेष्यते । तदेव कारणमाहतिक्खेमु तिक्ख कर्ज, सहमासु व कमेण कायां । न य नाम न कायव्वं, कायन्त्रं वा उवादाय ॥७५॥
परिहार
तीक्ष्णं नाम यद् गुरुकमतिपाति च तेषु तीक्ष्णेषु कार्येषु समुत्पत्ती कार्यम् अत्र तरलोपो द्रष्टव्यः । तीरयतरं कार्य तत्प्रथमं कर्तव्यं पश्चादितरत् । उक्रं च "युगपत्समुपे तानां कार्याणां यदतिपाति तत्कार्यम् । श्रतिपातिष्वपि फलदं, फलदेष्वपि धर्मसंयुतम् ॥१॥ (इमा यति) सहमानं गु रुकमनतिपाति च तेषु सहमानेषु पुनः कार्येषु तद्यथा देशकाखाद्योत्येन युज्यते तत्तथा मे कर्त व्यम् । ( न य नाम न कायव्वं ति) न च नाम तीक्ष्णतरं कार्ये कृत्या पश्चात्समानर्तकतु कर्तव्यमेव (कायव्यं वा उपादायेति ) यदि वा द्वयोरतिपातिनोः कार्ययोः स मुत्पन्नयोर्गुलायचचिन्तामुपादाय यत् यत् कंप कारि सकलसंघसाधारणं च तत्तत् कर्तव्यम्, इतरदतिपात्युपेक्षते ।
तत्र यदुक्तं तीक्ष्णतरं प्रथमतः कृत्वा पश्चात्लहमानकं कर्तव्यम्, न च तन्न कर्तव्यमिति तत्र दृष्टान्ते । व्रणक्रिया । तामेवाsss
वयकिरिवाए जा होइ बावडा जरपसुग्गहाऽऽदीवा । काउमुत्रवकिरियं, समिति तो तं वणं विजा ॥ ७६ ॥ वगक्रियायां प्रारब्धायामपान्तराले या भवति व्यापत् उपद्रवः । काप्यापदित्याह-ज्वरधनुर्ब्रहादिका. ज्वरो वा समु
धनु या वातविशेषः प्रादिशब्दा तदन्येषां गुरुक उपाधिविशेषाणां जीवितान्तकारियां परिग्रहः । तस्य व्याप लक्षणस्य उपद्रवस्य क्रियां कृत्वा ततः पश्चात्तं व्रणं वैद्याः शमयन्ति उपशमयन्ति एष दृष्टान्तः । अयमर्थेऽपनयः
जह आरोग्गे पग, एमेव इमम्मि कम्मखवयेण । इहरा उ अवच्छलं, ओहावण तित्थहाणी य ।। ७७ ॥ यथा चैवक्रियायामाचे प्रकृतं येनाऽऽरोग्यं भवति तत् प्रथमं क्रियते, शेवं पश्ादित्यर्थः । एवमेव अनेनैव प्रकारेण मानेकमेन महतं येनानुष्ठानेन कर्मक्षणमबिराद्भवति तत्प्रथमतः कर्तव्यमिति भावः । इयमत्र भावना मोक्षाचे कियमाणायां क्रियायामयान्तरा यदन्तरायमुपजायते येनाकिमान प्राधितज्ञायते तत्यथमतः कर्तव्यमिता तथापि परिद्वारप
1
माने अन्तरा संघाऽऽदिकार्यमुपस्थितं ततः परिहारतपो निक्षिप्य तद् अन्यथा प्रायखिताऽपतितः कर्मप णासंभवः । तथा चाऽऽह इतरथा अधिकृत संघाऽऽदिप्रयोज नाकर ये सेवावापत्ययम् अपभ्राजनाप्रत्ययं तीर्थानि तीर्थदानिप्रत्ययं च प्रावधि समापयते इति । परिहारी गच्छति, तस्स असतीऍ जो उ परिहारी । उभयम् अविरुद्वे, आदरहेतुं तु वग्गहसं ॥ ७० ॥
सामाचारी पद्यपारिहारिकः स्त्रार्थसंपन सल व्धिकश्च तत्कार्य साधयितुं समर्थः ततः स गच्छति । तस्य तथाभूतस्यापारिवारिक स्यासत्यविद्यमानत्वे यः परिद्वारी पारिहारिका सवागत एवमपरमपि पा रिहारिके अपारिहारिके च गमने अतिह
तत्रैव पारिहारिकस्य प्रहसं कृतं तदादरतोः सूबे द्वितीया पदव्यापनार्थमित्यर्थः । किमुकं भवति
For Private & Personal Use Only
www.jainelibrary.org