________________
स्वधार्थ पिपरिहारावान पडिसेहो।
परिहार अनिधानराजेन्धः।
परिहार क्षिप परिहारतपः। तत्र यदि सामर्थ्यमस्ति,ततः परिहारतपः लक्षणमेतत्-उपाध्यायस्य च प्रतिषेधो भिक्षुग्रहणेन, आ. प्रपखो गच्छति अथ नास्ति, ततो निक्षिपति.निक्षिप्य च (से) चायोपाध्यायप्रतिषेधार्थ भिजुग्रहणामात भावः। नस्य कल्पते एकरात्रिक्या प्रतिमया, अत्र प्रतिमाशब्दोऽभि
पुनरप्यत्राऽऽक्षेपपारेहारावाहप्रहबाची, एकराषिकेणाभिग्रहेण । किमुक्तं भवति ?-यत्रापा- वेयावच्चुञ्जमणे, गणिआयरियाण किन्नु पडिसेहो । भतराले वसामि तत्र गोकुलाऽऽदी प्रवुरगोरसाऽऽदिलामे
भिक्खुपरिहारिओ विहु, करेइ किमु आयरियमादी॥६॥ ऽपि प्रतिबन्धमकुर्वता कारणमन्तरेण मौकरात्रमेव वस्तव्यं. नाधिकामत्येवरूपेणाभिग्रहेण (जंणं जं णं दिसमित्या
वैयावृत्योद्यमने वैयावृत्त्यविषयोद्यतकरणे,किं नु खलु गण्या. दि) अत्र द्वितीया सप्तम्यर्थे, यस्यां यस्यां दिशि, शंशब्दो
चार्ययोर्गच्छाधिपत्यनुयोगाऽऽचार्योपाध्यायानां प्रतिषेधः,नैबाक्यालङ्कारे । अन्ये साधम्मिका:-(लिङ्गसाधर्मिकाः) प्रव.
वाऽसौ युक्त इति भावः । यतो भिरपि, अपिशब्दो भिन्नचनसाधम्मिका वा संविनसांभोगकाऽऽदयो वक्ष्यमाणा
क्रमत्वादनोपात्तोऽप्यन्यत्र संबध्यते । पारिहारिकः करोति । स्तिष्ठन्ति । (तं णं तं णं दिसमिति) तांतां दिशं, णंशब्दो प्रा
संघवयावृष्यं किमुताऽऽचार्याऽऽदि न करोति, सुतरां तेन कग्वत् । उपलातुं ग्रहीतुम्, आभवितुमित्यर्थः। 'ला श्रादाने'
तव्यम्, गुणोत्तमतया विशेषतस्तस्य तत्करणाधिकारत्वात्। इति बचनात्। (ने। से कप्पर इत्यादि) (नो) नैव (से) तस्य
अत्र सूरिराहपरिहारकल्पस्थितस्य, निक्षिप्तपरिहारतपसो वा कल्पते,
जम्हा आयरियाऽऽदी, निक्खिविणं करेइ परिहारं। तवेति गच्छन् यत्र वसति भिक्षांवा करोति, तत्र सुन्दर प्रा.
तम्हा आयरियाऽऽदी,वि भिक्खुणो होति नियमेण ॥६६॥ हार, सुन्दर उपधिः, सुन्दरा शय्येति समीचीनो बिहार इति
यस्मादा-
बाऽऽदिकः परिहारंपारहारतपः करोति प्राचाविहारप्रत्ययं वस्तुम् (कप्पद से इत्यादि) कल्पते (से) तस्या
दिपदं निक्षिप्य मुक्त्वा, तस्मादाचार्यादयोऽपि भवन्ति नन्तरोदितस्य यत्न भिक्षां कृतवान् उषितवान् वा, तन्न कार
नियमेन भिक्षा इति । भिनुमहणेन तेऽपि तदवस्थोपगता
गृहीता इति। णप्रत्ययं वक्ष्यमाणसूत्रार्थप्रतिपृच्छादानाऽऽदिकरणनिमित्त वस्तुम् (तस्सि च णमित्यादि)। येन कारणेनोषितस्तस्मिन्
(६) श्रय स्थविराणां वैयावृत्त्याय गच्छतीत्युक्तं, तत्र कि कारणे निष्ठिते परिसमाते यदि ब्रूयात्-अहो आर्य ! यस ए.
वैयावृत्यं, येन हेतुभूतेन स गच्छति ? । तत श्राहकरा द्विशत्रं वा तत एवं तदुपरोधतः (से) तस्य कल्पते ए
परिहारिनो उ गच्छे. सुत्तत्थविसारो सलद्धीओ। करावं.द्विरानं वा वस्तुं, न पुनः (से) तस्य कल्पते एक रात्रात्
अनेसिं गच्छाणं, इमाई कजाई जायाई ॥७॥ द्विरात्राद् नापरं वस्तुं, यत्पुनस्तत्रैकरात्रात् द्विरात्राद्वा परं
यस्मात्त पारिहारिकः सूत्रार्थविशारदः सम्यक् सूत्रार्थतवसात निष्कारणवसनरूपात् वा (से) तस्य प्रायश्चित्तं
दुभयकुशलः । तथा सलब्धिको नेकलब्धिसंपन्नः। ततः सू. छेदो चा परिहारो वा परिहारतपो वेति । एष सूत्रसंक्षे.
त्रार्थप्रतिपृच्छाप्रदाननिमितम्, तथाऽन्येषां अच्छाऽऽदीनां प. पार्थः ॥ २३ ॥ (परिहारकम्पट्टिए) पतदपि सूत्रत्रयं तथैव
ष्ठी सप्तम्यर्थ प्राकृतत्वात् अन्येषु गच्छेषु, इमानि वक्ष्यमाणानवरमेतावान् विशेषः-(थेरा य से सरिजा वा नो सरि
नि, कार्याणि जातानि, ततः साधनार्थ च गच्छेत् । जा वा नो कप्पह से निविसमाणस्स ति) अस्याऽयम
इदं तु महत्प्रवचनस्य वैयावृत्यं यत् सूत्रार्थप्रदानादि करोति। र्थ:-स्थविराः (से) तस्य परिहारकल्पं स्मरेयुः। यदि वा
अथ कान्यन्येषुजातानि कार्याणि.यदर्थ स व्रजेत्?.अत पाहव्यापान स्मरेयुः, वाशदादुभावपि न स्मरयाताम्, तथा
अकिरिय जीए पिट्टण-संजम बंधे य भतमलभंते । ऽपि यदि निविशमानको गच्छति ततः (से) तस्य नि-1 भत्तपरिम गिलाणे, संजमऽतीए य वादी य ॥ ७१ ॥ विशमान कस्प एकरात्रिक्या प्रतिमया एकरात्रिकेण वा
प्रक्रियावादी नास्तिको वादी स राजसम वादं याचते। साभिग्रहेण कदाचिदपि प्रतिबन्धमन्तरेण गच्छत इत्यादि।
(जीए ति) जीविते वा साधूनां प्राणेषु वा राजा केनापि तथाचाऽऽह-इह त्रीणि सूत्राणि, तद्यथा-प्रथमं स्मरणसूत्रं,
कारणेन प्रद्विष्टः (पिट्टण त्ति) पिट्टयति वा लकुटाऽऽदिद्वितीयमस्मरणसूत्रम्, तृतीयं मिश्रकसूत्रम् स्मरणास्मर- भिः साधून (संयम त्ति ) संयमाद्वा च्यावयति, उत्प्रवाजयणसूत्रमित्यर्थः ॥ २४ ॥ २५ ॥
तीति भावः । ( बंध त्ति ) बनाति वा साधून, बन्धे च कृते साम्प्रतमेतदेव सूतं विवरीषुः प्रथमतो भि
साधवी राक्षः सकाशाद्भक्तपानं लभन्ते वा, न वा। किम. शब्दविषये चालनाप्रत्यवस्थाने श्राह
क्तं भवति?-बन्धयित्वा स्वयं ददाति वा, धारयति वा यदेते. परिहारियगहणणं, भिक्खुग्गहणं तु होइ किं पगयं ।
भ्यो हिण्डमानेभ्यः कोऽपि मा भिक्षां दद्यादिति । (भत्ते किंच गिहीण विभामित्ति,गणिआयरियाण पडिसेहो।६७। त्ति) दुर्भिक्ष वा समापतिते भक्तमतीव दुर्लभं जातमिति
अथवा-पारिहारिकग्रहणेन परिहारकल्पस्थितग्रहणेन भि. गत्वा स संपादयति । (भत्तपरिणत्ति) भक्तमत्याख्यानं वा क्षुग्रहणं किं न भवतीति भावः, परिहारिकस्य भिक्षुत्वा- केनाऽपि साधुना कृतं, सच परिहारिका शोभनो निर्यामव्यभिचारात् न खलु पारिहारिकत्वं गृहस्थस्याऽपि भव- का (गिलाण सि) ग्लानो वा कोऽप्याचार्याऽऽदिकः प्रवचति । एतदेव काका अाह -(किं च गिहीणं वित्ति) किं वा गृ
नाऽऽधारभूतो जातः. स च पारिहारिका सम्यक वैद्यक्रियाहिणामपि गृहस्थानामपि भवति पारिहारिकत्वं, येन तव्य
कुशलः । (संजमतीते त्ति) संजीतीताः उत्तवजिताः बच्छेदकरणतोभिक्षुग्रहणं सफलतामश्नुवीत?, नैव भवतीति तेराशा कृताः, कृत्वा च धृता वर्तन्ते इति तन्मानार्थ गभावः ततो निरर्थकं भिक्षुग्रहणम्। अत्राह-भण्यते उत्तरं छति (वादिति) नास्तिकवादिव्यतिरिक्तो दर्शनान्तरस्थः दीयते-गरपाचार्ययोर्गणी गच्छाधिपतिराचार्यस्तयोः, उप- कोऽपि वादं याचते । एतेषां कारणानामन्यतमसिन्नपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org