________________
( ६७४) अभिधानराजेन्
परिहार
बर्तमा महया तस्य च क्रियमाणार्या महानाश्वासो भवति, समाधिं च परमं लभते ततः साधयति परमसुसमार्थम् । तथा तृषापीडितस्य सतः पानकं पानं समर्पणीयम् ( धीरबणा वेष ति ) दुःखेन परिताप्य मानस्य धीरापना कर्त्तव्या यथा- धीरो भव भई तत् पुखं विभ्रामणादिना अपनेष्यामि अपि च पुण्यभा गिन् ! सहस्यैतद् दुःखं सम्यग्यत एव तरलहनानन्तरमचि - रास्सर्वदुःखप्रणो भविष्यसीति इत्यादि । तथा धर्मकथना पूर्वपरमदुष्करकारिमुनिचरितरूपा कथयितम्या मध्ये प प्रेमसहमानस्य बहिनि बहिर्नयनं पहिर्याता 55 विकम सहमानस्य अन्ते निर्हरणम् । तथां तस्मिन् काले मरणसमबे नमस्कारी दातव्यः । गतं परिशाद्वारं, ग्लानद्वारं वा ।
संमति संगमातीतद्वारं वादिद्वारम् तथा चाजो चिय सिअंते, गमभो सो चेव मंसियापि । हेडा अकिरियवादी भवितो इथमो किरियवादी ॥
२६ ॥
य एव चारित्राद् भ्रंश्यमाने संयमप्रत्युत्पन्नद्वारे गमक उकः स एव भ्रंशितानामुत्मनाजितानामपि श्रियमाणानां बेदितम्या, न पुनः किञ्चिदपि नानात्यम् । यतं सेवमातीतद्वारम् अधुना चादिद्वारमाह-अकिरियवादी इत्यादि) य एव प्राक्पश्वादिनि गम उक्तः स एवात्रापि द्रष्टव्यः, केवलं सोऽक्रियावादी भणितोऽयं तु क्रियावादीति विशेषः । यत्र स्थाने वादी दातव्यः तत्र गतस्य यत्कर्त्तव्यम्,
तथा चाऽऽद्द
बादे जे समाही, विजागरणं च वादिपटिवक्खे।
न सरइ विक्खेवेणं, निव्विसमाणो तहिं गच्छे ॥ १३० ॥ वादे वादविषये येन तस्य समाधिरुपजायते तत्सर्वे क्रियते । तद्यथा-वादी भणति वाक्पाटवकारि ब्राह्मयाद्यौषधं दीयताम् इति तदीयते । शरीरजाड्यापहारि तदुपदिष्टं वैचोपदिष्टं वास्तु यदि वा दुग्धाऽऽदिविकृतिप्री तनक्रम् अथवा देशानं सर्वजानं वाऽऽदिविभूषा या । विद्याग्रहणं च (पादपवित) विद्याग्रहणं वा वा दिप्रतिपक्षे वादिभिर्विद्याप्रतिपक्षभूतं कार्यते । किमुक्तं भवति ?, याः प्रतिवादिज्ञाताः, तासां प्रतिपन्थिन्यो या अन्या विद्याः । यथा - " मोरी नउलि विराली " इत्यादि । तासां ग्रहकार्यते। तत्सर्वे क्रियते इति चेत् उच्यते-गुरा र्शनात् । तथाहि ब्राहम्याऽऽद्यौषधोपयोगतो वाकूपाटवं, शरीरजायापहार्यौषधाभ्यवहारतः शरीरलघुता, दुग्धप्रणीताssद्वाराभ्यवहारती मेधाविशिष्टं व धारा सर्पिःसम्बिधभोजने मुझे तु ऊर्जा, "घृतेन पाटयम्" इति वचनात् । देश सर्वतो वा खानेन वस्त्रादिभूषायां च तेजस्विता, प्रतिपक्षविद्याग्रहणतो महान्मानसिको ऽवष्टम्भः । एतत्सर्वं वादवे सायामुपयोगि ।
1
तथा चाऽऽह
वाया पुग्गललहुया, मेहा उजा य धारण बलं च । तेजस्सिया व सतं, नायामहयाम्म संगामे ।। १३१ ।। बाग्व्यक्लाक्षरा, पुद्गललघुता शरीरपुद्गलानां जाड्यापगमः, मैथा अपूर्णापूर्वऊहा 55रमको ज्ञानविशेषा, ऊर्जा बलं प्र भूततर भाषणेऽपि प्रवर्द्धमानस्वयसः प्रान्तर उत्सादविशेष
Jain Education International
परिहार
इत्यर्थः । धारणा प्रतिवादिनः शम्यतदर्थावधारण तेजस्विता प्रतिवारिशोभाभरिका शरीर स्फूर्तिमती दे दीप्यमानता, सायं प्राणम्यपरोपण समर्थविद्याप्रयोगेश्याविच-' तितमानोपमाहेतुरषहम्नः । एतत्सर्व वाङ्मये संत्रा मे उपयुज्यते । सूत्रम् - परिहारकप्पहिते भिक्खु बहिया थेराणं वेयावडियार गच्छेजा, पेरा य से मो सरेजा, कप्पर से निष्षिसमाणस्स एगराइयाए पडिमा ॥ २४ ॥ इत्यादि) अल" मी सरेजा " इति विशेषः । शेषं समस्तम`पि पूर्ववत्। "मो सरेखा " इत्यस्यायमर्थः-पप परिहा तपोवनसिहतीति स्थापित प्राचार्या न स्मरेयुः क स्मान स्मरेयुरिति चेत्, उच्यते-व्याशेषात् । तथा चाऽऽह"नसरह " इत्यादि पूर्वगाथापश्चार्द्धम् । विद्यानां निमिचान प्रत्युतराणां च कथनतो. बहुविधसंदेशकथनतो या माचायों म स्मरति ततस्तसिस्मरये सति स निर्विशमानक एव गच्छेत्, गत्वा च यत्र गन्तव्यम्, तत्र यत्करोति तदाह
तत्थ गतो विय संतो- पुरिसं थामं च नाउ तो उवयं । साहीणमसाही, गुरुम्मि ठवखा असहयाओ ॥ १३२ ॥
तंत्र गतोऽपि च सत्पुरुषं प्रतिवादिलक्षणं प्रचण्डं वा स्थाम च प्राणमात्मनो ज्ञात्वा तदनन्तरं यदि समर्थमास्मानं संभावयति तदा न निक्षिपति अथाशक्तिः संभाव्यते ततः स्थापना निक्षेपणं परिहारतपसः कर्तव्यम् किमु भवति ? - दुर्जयः खलु प्रतिवादी न यथा कथञ्चन जेतुं श
पते, अहं च क्षामतथा बहुविधमुत्तरं दातुमशको मतिमो हो वा तदानीं मम क्षामतया भवेत् इति यदि संभावयति तर्हि निक्षिपति । अथ कथं स निक्षिपतीत्यत श्राह - ( साहीत्यादि ) स्वाधीने सन्निहिते अस्वाधीने असनि हिते गुरौ च सहस्य स्थापना परिहारतपसो निक्षेपणं भ यति । इयमत्र भावना-यद्याचार्यः सन्निहितो भवति ततः
एतं निक्षेपयति अथ नास्ति सन्निहितः ततोऽशा क्षामत्वेन परवादिनं जेतुमित्यालम्बनतः स्वयमेव निक्षिपति । श्रत्र पर श्रह - ननु यदि स्वयं निक्षिपति ततः स आत्मच्छन्दसा निक्षिपन् यदि उद्धातितं वहति ततोऽनुशतितं प्राप्नोति अथानुद्घातितं ततः परतरं स्थानमा - प्नोति इति ।
सूरिराहकामं अच्छंदो, निक्खिनमाणो उ दोसवं होइ । तं पुरा जुन अस वीरियको पुरा बाजा || १२३ ॥ कामशब्द मकरध्वजे अती दावते काममयधृतमेतत् । श्रात्मच्छन्दसा निक्षिपन् दोषवान् भवति, परं निष्कार यदि पुनरशठः सन् एवं चिन्तयति न शक्रः क्षामतया परवादिनं जेतुमिदानीं पीरितकार्यः समाप्तकार्यः पुनर्भूयो वद्देयमिति ततस्तद् नियुज्यते च दुष्टमे पुलम्बनत्वात् सूत्रम् (परिहारकपडिए भिक्खु क हिचा घेरा पावडियार गच्छेखा, बेरा व से सरिखा या नो सरिजा वा नो कप्पर से निव्विसमाणस्स ॥ २५ ॥ इत्यादि ) एतदपि सूत्रं तथैव, नवरमेतावान्विशेषः - ( थेरा य से सरिजा वा नो सरिक्षा वा नो कप्पर से निव्विसमा
For Private & Personal Use Only
www.jainelibrary.org