________________
(६६३) परिहार अभिधानराजेन्द्रः।
परिहार युष्माभिरप्येष सूत्रार्थाऽऽदौ न प्रष्टव्यः, तथा युष्माभिः सह | एवं स्थापनायां स्थापितायां भीतस्य च पूर्वोक्तप्रकारेणाssनैष सूत्रमर्थे वा परिवर्तयिष्यति नाऽपि युष्माभिरनेन सह श्वासनायां च कृतायां स पारिहारिकः तपो वोढुं प्रवर्तते, सूत्रादि परिवर्तनीयम्। तथैष कालवेलाऽऽदिपुयुष्मानोत्था. तपो वहश्च क्लमं गतो वीर्याऽऽचारमनिगृहयन् यद्यन्यवरां पयिष्यति युष्माभिरप्येष नोत्थापयितव्यः । तथा न बन्दनं क्रियां कर्तुमसमर्थो भवति तदा तु पारिवारिकः करोति । युष्माकमेष करिष्यति, नापि युष्माभिरेतस्य कर्तव्यम् । तथा
तथा चाऽऽहउच्चारप्रश्रवणखेलमात्रकाण्येष युष्मभ्यं न दास्यति नापि | उहिज्ज निसीएज्जा, भिक्खं हिंडिज भंडयं पेहे। युष्माभिरेतस्मै दातव्यम् । तथा-न किश्चिदुपकरणमेष यु.
___ कुवियपियबंधवस्स व,करेइ इयरो वितुसिणीओ॥३६८॥ ष्माकं प्रतिलेखयिष्यति नापि युष्माभिरुपकरणमेतस्य प्र.
यद्युत्थातुं न शक्नोति ततो ब्रूते-उतिष्ठामि तदनन्तरमनुतिलेखनीयम् । तथा नैष युष्माकं मंघाटकभावं यास्यति न च युष्माभिरेतस्य संघाटकैर्भवितव्यम् । तथा न युष्म
पारिहारिकः समागत्योत्थापयेत् । तथा यदि निषीदनं भ्यमेष भक्तं पानं वा पानीय दास्यति न च युष्माभिरे
कर्तुमसमर्थस्तदा निषीदामीति वचनानन्तरं सत्वरमागत्य तस्याऽऽनीय दातव्यम् । तथा नायं युष्माभिः सह भोच्यते
निषीदयेत् । यच्च भिक्षां गतः सन् कर्तुं न शक्नोति तदपि मापि युष्माभिरेतेन सह भोक्तव्यम , तथा कल्पसमाचा.
भिक्षाग्रहणाऽऽदिकं करोति । अथ ब्रूते-भिक्षामेव हिण्डितुम
समर्थः तदा भिक्षामनुपारिहारिका केवलो हिराडेत । एवं रात् । तस्मात् आलापने प्रतिप्रच्छन्ने परिवर्तने उत्थापने चन्दनदापने मावे उच्चारप्रथवणखेलमात्रकानयने प्रतिलेख
भएडकप्रत्युपेक्षणेऽपि साहाय्यं करोति, समस्तं वा भण्डकं ने संघाटके संघाटककरणे भक्तदाने संभोजने च सहभो
प्रत्युपेक्षते । कथमेतत् सर्व करोतीत्यत आह-(कुवियेत्याजनविषये व्याघातो न कर्तव्य इति संबन्धः,पालापनाऽऽदि
दि) यथा कोऽपि कुपितप्रियवान्धवस्य यत्करणीयं तन्सर्वे भिर्व्याघातो न कार्य इत्यर्थः । एवमेतैर्दशभिः पदैर्गच्छेन स
तूष्णीकः करोति । एवमितरोऽप्यनुपारिहारिकस्तस्य पारिपरिहृतः सोऽपि गच्छमेतैः पदैः परिहरति ।
हारिकस्य तूष्णीकः सन् सर्व करोति ।
अत्र पर माह(७) यदि पुनर्गच्छवासी एतानि पदान्यतिचरति तत इदं प्रायाश्चित्तम् ।
अवसो व रायदंडो, न एव एवं तु होइ पच्छित्तं । संघाडगो उ जाव य, लहुओ मासो दसएह उ पयाणं।
सक्करसरिसवसगडे-मंडववत्थेण दिटुंतो ॥३६॥
'अवसो' इत्यत्र प्रथमा तृतीयाऽर्थे, पार्षत्वात् । ततोऽयलहुगा य भत्तपाणे, मुंजाणे होतऽणुग्धाया ॥ ३६५॥
मर्थः-यथा राजदण्डोऽवश्यमवशेनापि वोढव्यः, किमेवमा दशानां पदानां मध्ये आलापनपदादारभ्य यावदष्टमं पदं
ध्यवसानं कृत्वा प्रायश्चितं वोढव्यम्,उतान्यदालम्बनं कृत्वा? संघाटकरूपं तावदेकैकस्मिन् पदेऽतिचर्यमाणे लघुको मा- सूरिराह-नवरं राजदण्डन्यायेन वोढव्यं, किं तु चरणविसः प्रायश्चित्तम् । यदि पुनर्भक्तं पानं च गच्छवासिनः प्रय- शुद्धिनिमित्तमेतत् प्रायश्चित्तमित्येवमध्यवसायेन भवति प्रा. च्छन्ति ततो भक्तदाने भक्तपानदानविषये लघुकाश्चत्वारो। यश्चित्तं वोढव्यम्। अथवा यथा राजदण्डोऽवश्यमवशेनाप्युलघुमासाः प्रायश्चित्तम् । संभोजने सहभोजने भवन्त्यनुद्धा- ह्यते यदि पुनर्नेति नोह्यते ततः शरीरविनाशो भवति । एवताः, चत्वारो गुरुमासा इत्यर्थः ।
शब्द पवंशब्दात्परतो द्रष्टव्यः । एवमेव राजदण्डन्यायेनैव साम्प्रतमेतेष्वेव पदेषु परिहारिणः प्रायश्चित्तमाह- प्रायश्चित्तमप्यवश्यं भवति वोढव्यम् , तद्वहनाभावे चारित्रसंघाडगो उ जाव य, गुरुगो मासो दसएह उ पयाणं ।
शरीरविनाशाऽऽपत्तेः। पुनरप्याह-प्रभूतं प्रायश्चित्तस्थानमाप
समुह्यतां किं स्तोकमापनमुह्यते, न खलु किमपि तावता भत्तप्पयाणे संभु-जणे य परिहारिगे गुरुगा ॥३६६॥
प्रायश्चित्तस्थानेनाऽऽपचेन भवति । अत्राऽऽचार्यःप्राऽह-"संदशानां पदानामालापनपदादारभ्य यावरसंघाटकः संघा- करेत्यादि पश्चार्द्धम्।"सर्करस्तृणाऽद्यवस्करः, तेन,तथा सटकपदं तावदेतेषु पदेष्वतिचर्यमाणेषु प्रत्येकं पारिहा- र्षपाःप्रतीताः,सर्षपग्रहणं पाषाणोपलक्षणम् । ततोऽयमर्थ:रिके गुरुको मासः, यदि पुनर्गच्छवासिभ्यो भक्तपदानं क- शकटे पाषाणेन, मण्डपे सर्षपेण, वखेण चात्र दृष्टान्तःतरोति, तैः सह भुने वा तदा प्रत्येक भक्तदाने संभोजने च थाहि-यथा सारण्या क्षेत्रे पाप्यमाने सारणीस्रोतसि तृणप्रायश्चित्तं गुरुकाश्चत्वारो गुरुमासाः।
शूकमेकं तिर्यग्लग्नं, तैर्नाऽपनीतं, तनिश्रया अन्यान्यपि तृणयः पुनः कल्पस्थितः स इदं करोति
शूकानि लनानि, तन्निाश्रया प्रभूतः पङ्को लग्नः । तत एवं कितिकम्मं च पडिच्छइ, परिस पडिपुच्छयं पि से देइ ।
तस्मिन् स्रोतसि रुद्ध क्षेत्र समस्तमपि शुल्कम् । एवं स्तोकेसो वि य गुरुमुवइटइ, उदंतमवि पुच्छितो कहए ।।३६७।।
नाऽऽपन्नेन पङ्केनाशाध्यमानेन चरणकुल्यानिरोधचरणक्षेत्र
विनाशो भवति, तत एवं ज्ञात्वा स्तोकमपि प्रायश्चित्तस्थानकृतिकर्म वन्दनकं तत् यदि पारिहारिको ददाति तदा मापनं वोढव्यमिति।शकटदृष्टान्तो यथा-एकापाषाणःशकटे गुरुः प्रतीच्छति । उपलक्षणमेतत्-आलोचनमपि प्रती. प्रक्षिप्तः स नापनीतः अन्यः प्रक्षिप्तः, सोऽपि नापनीतः, च्छति । (परिम ति)प्रत्युषसि अपराएहे च परिक्षां प्रत्या- एवं प्रक्षिप्यमाणेषु भविष्यति स कोऽपि गरीयान् पाषाणो क्यानं तस्मै ददाति । तथा सूत्रे अर्थे वा यदि पृच्छति ततः यस्मिन् प्रक्षिप्ते तच्छकटं भक्ष्यति। एवं स्तोकेन स्तोकेन प्रतिपृच्छां च ददाति । सोऽपि च परिहारिको गुरुमाचार्य- समापनेन प्रायश्चित्तस्थानेन शोध्यमाने चरणक्रमेण चारित्रमागच्छन्तमभ्युत्थानाऽऽदिना विनयेनोपतिष्ठते । उदन्तःशरी- शकटं भज्यते। अथवाऽन्यथा शकटष्टान्तभावना-शकटे ए. रस्य वात्तैमानिकी वार्ता,तामपि गुरुणा पृष्टः सन् कथयति। केदारु भन तन्त्र संस्थापितमेवमन्बदस्यत् भग्नं न स्थापित
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org