________________
परिहार अन्निधानराजेन्डः।
परिहार मिति सर्व भग्नम् । एवं चारित्रशकटेऽप्युपसंहारो भावनीयः।
| गृहियबलो न सुज्झइ, धम्म सहावोत्ति एगई ॥ ३७१ ।। तथा परएडमण्डपे एकः सर्षपः प्रक्षिप्तः,सनापनीतः,अन्यःप्र
यः साधुर्यत् शुद्धतपः परिहारतपो वा कर्तुं समर्थः स साक्षिप्तः, सोऽपि नापनीतः। एवं प्रक्षिप्यमाणेषु सर्पपेषु भविष्य.
धुरशठभावः स्वकीयं प्रति मायामकुर्वाणः स्वधर्मव्यवस्थिति सर्वपो येन प्रक्षिप्तेन सोऽल्पीयानेरएडमण्डपो भज्यंत ।
तत्वात्तेन तपसा शुद्धयति । यः पुनर्ग्रहितबलः स्ववीर्य निएवं स्तोकेन स्तोकेनाऽऽपन्नेनाशोध्यमानेन कालक्रमेण चा
गृहात सन शुद्धयति । स्वधर्मगृहनात् धर्मः स्वभाव इति रित्रमण्डपो भज्यते । वस्त्रदृष्टान्तभावना यथा-शुद्धे वस्त्रे क
द्वयमप्येकार्थम् । एतेन "धम्मया सुद्धो" इति धर्मशब्दस्य दमाबिन्दुः पतितः स न प्रक्षालितः, अन्यः पतितः, सोऽपि न
पर्यायेण ब्याख्या कृता पादत्रयेण त्वादिमेन तत्वत इति । प्रक्षालितः । एवं पतत्सु कर्दमविन्दुषु अप्रक्षाल्यमानेषु कालक्रमेण सर्व तद्वत्रं कर्दमवः संजातम्, एवं शुद्धचरित्रं
(८) अथ शुद्धतपःपरिहारतपसोः कतरत् कर्कशं तपः।
सूरिराहस्तोकायां स्तोकायामापतितायामापत्ती प्रायश्चित्तेनाशोध्यमानायां कालक्रमेणाचारित्रं सर्वथा भवति ।
बालवणाऽऽदी उ पया, सुद्धतवे अस्थि कक्खडोन भवे । एवं दृष्टान्तः प्रायश्चित्तस्य दाने करणे च प्रसाधिते पर
इयरम्मि उ ते नऽत्थी, कक्खडओ तेण सो होइ ।।३७२।। आह
यस्मात् शुद्धतपसि दशाप्यालपनाऽऽदीनि सन्ति, तेन काअनुकंपिया य चत्ता, अहवा सोही न विजए तेसिं। रणेन तत्तपः कर्कशं न भवति, इतरस्मिस्तु परिहारतपकप्पट्ठगभंडीए, दिढतो धम्मया सुद्धो ।। ३७० ॥
सि यस्मासान्यालापनाऽऽदीनि पदानि न सन्ति, तेषां पूर्व
मेव सकलगच्छसमक्षं स्थापितत्वात् । तेन तद्भवति कर्कशतुल्यायामप्यापत्तौ यस्थ शुद्धतपः प्रयच्छत स युष्माभिर
| मिति । यः पुनस्तपःकालो, यश्च तपःकरणं तत् द्वयोनुकम्पितः,तद्विषये च भवतामवश्यं रागोऽन्यथेत्थमनुकम्पा
रपि तुल्यम्। करणानुपपत्तेः । यस्य पुनः परिहारं प्रयच्छत स परित्यक्तः
तम्हा ऊ कप्पट्ठिय अणु-परिहारिं च तो ठवेऊण । कर्कशतपोदानेन तथा वसति तस्मिन् व्यक्तं प्रद्वेषः। अथवापरलोकमपेक्ष्य परिहारतपश्चानुकम्पितः, परिहारतपोदाने
कजं वेयावच्चं, किचं तं विजवचं तु ।। ३७३ ।। न तश्चरणशुद्धिकरणात् शुद्धतपस्वी च परित्यक्ता, शुद्धतप- यस्मादेवं परिहारतपःस्थितिःतस्मात्कल्पस्थितम् अनुपरिसा तश्चारित्रस्य शुद्धयभावात् । एवं विवक्षातो द्वावप्यनुका हारिकं च स्थापयेत्, स्थापयित्वा च तो ततस्तदनन्तरं स्व. म्पिती यदि त्यक्ताविति। (अह्वा सोहीत्यादि) अथवा तयोः मापमं परिहारतपो वोढव्यं, तञ्चाऽऽअन्नं परिहारतपः प्र. शोधिःसर्वथा न विद्यते तथाहि-यदि परिहारतपसा शुद्धि. पन्नस्य ताभ्यां कल्पस्थितानुपरिहारिकाभ्यां स्थापिताभ्यास्ततः शुद्धतपस्विनो न शुद्धिः तस्य परिहारतपोऽभावात् । म्-"करणिजं वेयावचं" इति सूत्रपदम्, एतदेवानुवदति. अथ शुद्धतपसा शुद्धिस्तर्हि पारिहारिकस्य यत् परिहारतप. कार्ये वैयावृत्यम् । एतदेव व्याचष्टे-कृत्यं करणीयं तत् सः कर्कशस्य करणं तत् सर्व निरर्थक, शुद्धतपसाशुद्धधभ्यु- खेचितं ताभ्यां वैयावृत्यम् ।। पगती तेन शुद्धयभावात् । अत्राऽऽचार्य श्राह-(कप्पट्टगेत्यादि) किं तद् वैयावृत्यं यत्ताभ्यां कर्त्तव्यभित्यत आहकल्पस्थका बाला, तेषां भराडी गन्त्री तया दृष्टान्तः। कल्प
वेयावच्चे तिविहे, अप्पाणम्मि य परे तदुभए य । स्थकग्रहणं महदुपलक्षणं, तेन महद्गन्ध्या दृष्टान्त इत्यपि द्रएव्यम् । इयमत्र भावना-अत्र बालकगन्ध्या बृहत्पुरुषगन्या
अणुसट्टि उवालंभे, उवग्गहे चेव तिविहम्मि ॥ ३७४ ।। च दृष्टान्तः। तथाहि-डिम्भा आत्मीयया गन्त्र्या क्रीडन्ति वैयावृत्यं त्रिविधम् । तद्यथा अनुशिष्टिरुपालम्भोऽनुग्रहश्च । स्वकार्यनिष्पतिं च साधयान्त । न पुनः शक्नुवन्ति बृहत्यु त्रिविधेऽपि तस्मिन् वैयावृत्ये प्रत्येकं त्रयो भेदाः तद्यथारुषगळ्या कार्य कर्तुम् तथा वृहत्पुरुषा अपि प्रात्मीयया - अनुशिपिरात्मनि अात्मविषया, परस्मिन्परविषया. तदुभयहुदगम्च्या काये कुर्वन्ति न डिम्भकगया। अथ डिम्भकगा। स्मिन् तदुभयविषया, यात्मपरतदुभयविषया इत्यर्थः । एव. न्या कुर्वन्ति ततो भूयान् पलिमन्थदोषो, न चाऽभिलषि- मुपालम्भोपग्रहावपि प्रत्येकमात्मपरतदुभयविपया भावयितस्य कार्यस्य परिपूस सिद्धिः। अथ बृहद्न्या भारस्तस्याः। तव्यो । तत्र उपदेशमदानमनुशिष्टि स्तुतिकरणं वा अनुशिमारोप्यते ताह सा भज्यते, मूलत पव काये न सिद्ध्यति ।। ष्टिः, तत्र यत् प्रात्मानमात्मना अनुशास्ति सा आत्मानुशिएवं शुद्धतपास्वनां शुद्धतपसा शुद्धिर्भवति, परिहारतस्वि. ष्टिः। यत्पुनः परस्य परेण वाऽनुशासनं सा परानुशिष्टिः । नां परिहारतपसा, यदि पुनः शुद्धतपस्विनां परिहारतप आ- तत्रोदाहरणम् चम्पायर्या नगर्या सुभद्रा,सा हि सर्वैरपि नागरोप्यते ततस्तत्र तेषां शक्त्यभावात् मूलत एव भ्रंशः । अर्थ रिकजनैरनुशिधा,यथा धन्याऽसि त्यं कृतपुण्यासि त्वमिति । च परिहारतपस्विनां शुद्धतपस आरोपस्तर्हि चरण शुद्धयमा यत्पुनरात्मानं परं वाऽनुशास्ति सा उभयानुशिष्टिः । तघर,तावता तेषां चरणशुद्ध्ययोगात् । अथ कथं शुद्धतपस्वी, था-अनाबारे कृते सति यत्सा तु नयोपदेश दान मेव उपा. परिहारतपस्वी च स्वस्वतपता शुद्धयति, नान्येन, तत लम्भः । सोऽपि त्रिविधः, तद्यथा-श्रात्मनि परे, तदुभये च । थाह-(धम्मया सुद्धो) इह शुद्धतपस्वी परिहारतपस्वी वा| तत्र यदात्मानमात्मनेवोपालम्भते, यच्च त्ववेदं कृतं, तस्मा. शुद्धो भवति 'धम्मया' स्त्रीत्व प्राकृतत्वात् धर्मेण स्वश- सम्यक सहस्वेति स आत्मोपालम्भः । परेणाचार्या किलक्षणेन स्वभावेन, तत एवमेव शुद्धिर्नान्यथा।
ऽऽदिना यदुपालम्भनं स परोपालम्भः । तत्रोदादहरणम्एतदेय स्पष्टतरं भावयति
मृगावती देवी, सा हि आर्यचन्दनया अकाल बारिणीति जो जं काउ समत्थो, सो तेण विसुज्झए असहभावो। । कृत्वा उपालब्धा । उभयोपालम्भनो नाम-यत् प्रथमत श्रा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org