________________
परिहार
(६६२) अनिधानराजेन्द्रः।
परिहार
धितिबलिए य समन्ना-गए य सम्बेसि परिहारो॥३५६।। , (७) संप्रति कायोत्सर्गकरणाय कारणान्तरमाहपरिहारतपोयोग्ये ऽप्यापत्तिस्थाने समापतिते आर्याणा- निरुवस्सग्गनिमित्तं,भयजणणहाएँ सेसगाणं च । मार्यिकाणां शुद्धतपो देयम्, आर्यिकाणां धृतिसंहनन
तस्सऽप्पणो य गुरुणो,य साहए होइ पडिवत्ती॥३६११ दुर्बलतया पूर्वानधिगमाश्च परिहारायोग्यत्वात् तथा योऽ
कायोत्सर्गकरणमादौ निरुपसर्गनिमित्तम्-निरुपसर्ग परिगीतार्थो, यश्च धृत्या दुर्बलो रोगाऽऽदिना अनुपचितदेहो दु.
हारतपः समाप्ति यायादित्येवमर्थम् । तथा शेषाणां साधूनां बलो. यश्चासंहनन आदिमानां त्रयाणां संहननानामन्यतमेना
भयजननार्थम् -यथाऽमुकमापत्तिस्थानमेव प्राप्त इत्यस्मै महाऽपि संहननेन विकलः एतेभ्यो नियमतः शुद्धं तपो दातव्यम्.
घोरं परिहारतपणे दास्यते, तस्मानतदापत्तिस्थान सेवनीयं, अगीतार्थत्वाऽऽदिना परिहारायोग्यत्वात्। यः पुनभृत्या बलि
कि तु यत्नतो रक्षणीयमिति । ततः कायोत्सर्गस्थ करणाको बलवान् वज्रकुड्यसमानो, यश्च समन्वागतः, आदिमानां
नन्तरं तस्य परिहारतपः प्रतिपत्तगुरोश्च साधके अनुकूले प्रयाणां संहननानामन्यतमेन संहननेन गीतार्थत्वाऽऽदिगुण
शुभे तिथिकरणमुहर्ताऽऽदिके शुभे ताराबले शुभे चन्द्रबले श्व युक्तः,पतेभ्यः सर्वेभ्यो नियमतः परिहारतपायोग्याऽऽप
परिहारतपसः प्रतिपत्तिर्भवति । त्तिस्थानप्राप्ती परिहारतपो देयम्। तस्याऽयं विधिः-"ठवणि
अन्यश्च कायोत्सर्गकरणानन्तरम् आदावेव तं परिहाज ठवइत्ता।" यत्तेन सह नाऽऽचरणीयं तत् स्थानीयमुच्य.
रिकमिदं गुरुबूंतेते, तत् सकलगच्छ समदं स्थापयित्वा।।
कप्पट्टितो अहं ते, अणुपरिहारी य एस ते गीतो । कथं स्थापयित्वेत्यत श्राहविउसम्गो जाणणट्ठा, ठवणा तीए य दोसु उविएसु ।
पुव्वं कयपरिहारो, तस्सऽसतीयरोऽवि दढदेहो ॥३६२।।
यावत्तव कल्पपरिहारसमाप्तिस्तावदहं तव कल्पस्थितः अगडे नदी य राया, दिलुतो गीय आसत्यो। ३६० ॥
वन्दनवाचनाऽऽदिषु कल्पभावे स्थितो,न तु परिहार्यः। शेषाः परिहारतपोदानात् प्राक् श्रादावेव कायोत्सर्गः क्रियते। कथ
पुनः साधवः परिहार्याः । अन्यश्च-एष साधुर्गीतो गीतार्थः। मिति चेत् ?। उच्यते-गुरुः पूर्वदिगभिमुखः, उत्तरदिगभिमु.
पूर्व कृतपरिहारत्वेन सकलसामाचारीज्ञाता तवायमनुपरिखो वा, चरन्तीदिगभिमुखावा, चैत्यानां चाभिमुखः, एवं प.
हारी-यत्र यत्र भिक्षाऽऽदिनिमित्तं परिहारी गच्छति तत्र रिहारतपस्यपि, नवरं गुरोर्वामपार्श्वे ईषत्पृष्ठतस्तौ द्वाव
अनु पश्चात् पृष्ठतो लनः सन् गच्छतीत्यनुपरिहारी। अथपि भणत:-" परिहारतवपज्जावणट्ठा करेमि काउस्तग्गं
वा-अणुपरिहारीत्यपिशब्दसंस्कारः। तत्राऽयमन्वर्थः-परिनिरुवसग्गवत्तियाए सद्धाए मेहार धिइए धारणाए० जाव
हारिणोऽणु स्तोकं प्रतिलेखनाऽऽदिषु साहाय्यं करोतीत्यणुवोसिरामि,पणुवीसुस्सासकालं सुभझवसायी चउ सत्यवं
परिहारी, तत्र यदि पूर्व कृतपरिहारोऽनुपहारी न लभ्यते, वा वितेजा, नमोकारेण पारेत्ता अक्वलियं चउवीसत्वयं
ततस्तस्य असति अभावे, इतरोऽपि प्रकृतपरिहारतपा उच्चरंति।" अत्र शिष्यः प्राऽऽह-किमर्थमेष कायोत्सर्गः कि
अपि दृढदेहो दृढसंहननो गीतार्थोऽनुपरिहारी स्थाप्यते । यते?,उव्यते-(जाणणट्ठा)साधूनां परिक्षानार्थम् । अथवा-नि
एवं कल्पस्थितमनुपरिहारिणं च स्थापयित्वा स्थापना रुपसर्गनिमित्तम्। एतच्चानन्तरगाथायां वक्ष्यति। (ठवण त्ति)
स्थापनीया। कल्पस्थितस्य अनुपारिहारिकस्य च स्थापना कर्तव्या ।
तां च स्थापनां स्थापयन्नाचार्यः शेषसाधूनिदं वक्तिततो (दोउ उविरसु)कल्पस्थिते अनुपारिहारिके च स्थापिते सति स पारिहारिकः । कदाचिद्भीतो भवेत्-कथमहमा
एस तंवं पडिवाइ, न किंचि लवति मा य आलवह। लापनादिपरिवर्जितः सन्नुग्रं तपः करिष्यामीति । तत ए. अत्तचिंतगस्सा, वाघातो भे न कायव्यो। ३६३ ॥ वं स भीतः सन् श्राश्वासयितव्यः । तवाऽचटः, कृपो, नदी, आचार्यः समस्तमपि सबालवृद्धं गच्छमामन्त्र्य ब्रूते एषः सरित् राजा च दृष्टान्तः । तथाहि-यथा कोऽप्यवटे पतितः 'साधुः' परिहारतपःप्रतिपद्यते,ततः कल्पस्थितिरेषा, न किसन् भयमगमत्-कथमुत्तरिष्यामि । ततः स तटस्थैरा- श्चित्साधुमितरं चा पालापयति । “वर्तमानसामीप्ये वर्तमानश्वास्यते-मा भैस्त्वं, वयं त्वामुत्तारयिष्यामः, तथा च वद्वा"॥३३६१३१॥ इति (पाणि०) वचनतो भविष्यति वर्तमारज्जुरियमानीता वर्तते इति । एधमाश्वासितो निर्भयः स- ना। ततोऽयमर्थः-न कश्चिदालापयिष्यति, मा च यूयमपि न् स्ताघां बध्नाति, यदि पुनस्तं प्रत्येवमुच्यते-मृत एप एनमालापयथ श्रालापयिष्यथ । तथा आत्मन एव केवलचराको न कोऽप्युत्तारयिष्यति, ततः स निराशः सन्नङ्गं स्यार्थ भक्ताऽऽदिलक्षणं चिन्तयति, न बालाऽऽदीनाम् , तथा निस्सह मुक्त्वा नियते, ततः स यथा नियमत आश्वा- कल्पसमाचारादित्यात्मार्थचिन्तका यदि वा-आत्मार्थो नामसनीयस्तथा पारिवारिकोऽप्याश्वासनीयः । यथा वा कोऽपि अतीचारमलिनस्याऽमनो यथोक्तेन प्रायश्चित्तविधिना निरनद्या अनुधोतसो ह्यमानो भयमायासीत् । ततः स तट- | तिचारकरणं विशोधनमिन्यर्थः। चिन्तयतीत्यान्मार्थ चिस्थैराश्वास्यते, आश्वासितश्च सन् स्ताधां प्राप्नोति, अ. न्तकस्तस्य (भे) भवद्भिरेतैः पदैर्व्याघातो न कर्तव्यः । नाश्वासितो निराशा भयेनैव घ्रियते । यथा वा कस्यचित्
तान्येव पदान्याहराजा रुएः, ततः स भीतो नूनमहं मारयिष्ये इति ततः सोऽन्यैराश्वास्यते-मा भैर्वयं राजानं विज्ञपयिष्यामो, न च
आलावण पडिपुच्छण-परियट्ठट्ठाण बंदणग मत्ते। राजा पन्यायं करोति । एवं पारिहारिक आश्वासनीयः ।
पडिलेहण संघाडग-भत्तदाण संभुंजणा चेव ॥ ३६४ ॥ प्राश्वासनदानेन च तस्मिन् भीते पा समन्तात् स्वस्थे
एष न कञ्चिदप्यालापयिष्यति युष्माभिरप्येष नालपयिजाते अधिकृततपसः प्रतिपत्तिः क्रियते ।
। तथ्यः । तथा सूत्रमर्थमन्यद्वा किंचिदेष न युष्मान् प्रक्ष्यति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org