________________
( ६६१ ) अभिधानराजेन्द्रः |
परिहार
1
वार्थः तत्र यदि ने गीत-गीतार्थः । ततः पुनरपि पृच्छयते त्वं किं वस्त्विति श्राचार्य उपाध्यायो वृषभाऽऽदिर्घा । तत्राऽन्यतरस्मिन्कथिते भूयः पृच्छ्यते - ( कास व सि जोग्गो ति) कस्य वा तपसस्त्वमसि योग्यः । किमुक्तं भवति ? - किं तपः कर्तुमुत्सहसे, कस्य वा तपसः समर्थ इति पृच्दनीय इति अथ स - अहमयिगतो, न विशिष्ट नीतः, अनीतार्थ इत्यर्थः। ततोऽविगीत इति भणिते पुनः पृथ्
(थिरमथिर ति ) किं त्वं स्थिरो वा अस्थिरो वा । तत्र स्थिरो नाम-प्रतिसंहननाभ्यां बलवान् तद्विपरीतो स्थिरः। तत्र यदि ब्रूयादहमस्थिरः, ततः पुनः परिपृच्छा कार्या- (तवे य कयजोगो त्ति ) तपसि कृतयोगो नाम-कर्कशतपोभिरने कधा भाविताऽऽत्मा, इतरस्तु नेति । तत्र यदि तपसि कृतयोगस्ततस्तस्मै परिहारतपो दीयते, इतरस्मै शुद्धतपः । गतं पृच्छाद्वारम् ।
(२) अधुना पर्यायद्वारमाह
गिहि सामने य वहा, परियाओं दुविह होइ नायन्यो । इगुतीसा वीसा प जहरू उकोस देगा ।। ३५२ ।। पर्यायी भवति द्विधातव्यः तथा गृहिणिय जन्मन श्रारभ्येत्यर्थः । तथा श्रामण्ये श्रामण्यविषयः, श्रमभावप्रतिपत्तेरारभ्य इति भावः । इयमत्र भावना द्विविधः पर्यायः तथा जन्मपर्यायी दीक्षापर्यायवा वीसाय जहन्न त्ति ) यथासंख्येन योजना - जन्मपर्यायो जयभ्यतो जन्मत एकविंशतिवर्षाणि उत्कर्ष उभयचापि देशांना फोर्ट उच" परियाओ दुविहो- जम्मपरियातो य, दिकखापरियातो य जम्मपरियातो - जहणं इगुणतीसं ठाणं. उक्कोसेणं देणा पुव्दकोडी दिसापरिया वासा उ देसूणा पुचकोडी ति । " ( श्रत्र बहु वक्तव्यता 'परियाय शब्देऽविभागे ६२६ गता गतं पर्यद्वारम् । (३) संप्रति सूत्रार्थमाह
1
|
"
नवमस्स तय जस उक्कोस ऊगा दसओ । सुतत्वाणि अभिग्गह दव्वाऽऽदि तयोरव समादी ॥ ३५४ ॥ जघन्यतः सूत्रमर्थश्च यावत् नवमय पूर्वस्य तृतीयमाचानामकं वस्तु, उत्कर्ष तो यावदूनानि किञ्चिन्न्यूनानि दशपूयाणि परिपूर्ण पूर्वपराऽऽदीनां परिहार पोरानायोगात् । तेषां हि वाचनाऽऽदिपञ्चविधस्वाध्यायविधानमेव सर्वोत्तमं कम्मे निर्जरास्थानम् मतं पार्थद्वारम् ।
Jain Education International
(४) इदानीमभिग्रह द्वारमाह श्रभिग्रहा द्रव्यादिकाः । तद्यथाद्रव्यतः, क्षेत्रतः, कालतो, भावतश्च तत्र द्रव्याभिग्रहाः - श्रद्य मया कुल्माषा ग्राह्याः । यदि वा तक्राऽऽदिकमेकं द्रव्यमिति । क्षेत्रतोऽभिग्रहाःदेहली माकपेत्यादिकाः । कालो मित्रहातनीयस्यां परस्याम् भावतोऽभिग्रहाः यदि दन्ती वा भिक्षां ददातीत्येवमादिकाः गतमभिप्रहारम् । (५) अधुना तपहारमाह- तारयणमादी ) तर्प र लादिकम् पदेकदेशे पदसमुदायोपारा रस्नाऽऽय sseयादिकम् । श्रविशब्दात्कनका ऽऽवलिमुक्काऽऽवलिसि हविक्रीडिताऽऽदितपः परिग्रहः । एवं गीतार्थत्वं यथोक पाककेश तपः कम्मल जगुणसमूह पुस्
१६६
परिहार
परिहारतपो दीयते एतद्गुणविहीनस्य पुनः शुद्धं तपो देयम् ।
अत्र शिष्यः पृच्छतिएयगुणसंजयस्स उ, किं कारण दिजए उ परिहारो । कम्हा पुस परिहारों, न दिजए हिस्स १।। ३५५ ।। भगवन् ! किं कारणमेतैरनन्त रोदितै गतार्थत्वादिभिर्गुणैर्युक्रस्प परिहारः परिहारतपो दीयते । कस्मातस्तद्विडीनस्य गीतार्थत्वाऽशुगविकलस्य परिहारो न दीयते ? | अत्राssचार्यो द्वौ मण्डपौ दृष्टान्तीकरोति - शैलमण्डपमेरण्डमण्डपञ्च । तथा चाऽऽह
जं मायति तं भति, सेलमए मंडवे न एरंडे | उभयलियम एवं परिहारो दुब्बले सुद्धो || ३५६॥ शैलमये पाषाणमये मण्डपे यत्किमपि माति तत्सर्वभ्यते इति क्षिप्यते । तस्य तावत्यपि प्रतिमासंभवात् । पर परम पुनर्मण्डपे न यन्माति तत्सर्व क्षिप्यते भ संभवात् किं तु यावत् क्षमते तावत्प्रक्षिप्यते । एवं उभय धृत्या शरीरसंहनेन च पलिके बलिष्ठे गीतार्थत्वाऽऽदिगुणयु के परिद्वारा परिहारतो दीपते। दुर्बले या संवेग वा उभयेन या बाविने दीपने परिवार शुद्धतपसी तुल्यायामप्यापत्तौ पुरुषविशेषाऽऽश्रयणेन दीयेते ।
तथा चाऽऽद्द
विसिट्ठा यावी, सुद्धतवे तह य चेत्र परिहारे ।
त्थं पुरा सजा, दिजइ इयरो व इयरो वा || ३५७|| शुद्धसि दातुमिष्टे परिहारे च प्रविशिष्टश तुल्या आप तिस्तथाऽपि वस्तु धृतिसंहनन संप पुरुषवस्तु आसाय अदर इतरत् परिद्वारतपो दीयते प्रतिसहननविहीने
स्तुवाय इतर शुभति ? - यद्यपि द्वावपि जनौ तुल्यमापत्तिस्थानमापन्नौ तथाउपि यो तिनसंपत्रस्त से परिहारतो देवम् इतर तुल्यायामव्यापत्तौ शुद्धतपः ।
अत्र दृष्टान्तमाह
वमण विरेयमाई, कक्खड किरिया जहाऽऽउरे बलिए । कीर न दुग्धलम्भी, अह दिनो भवे दुबिहे || ३५८|| यद्यपि प्रामि पुरुषी सह रोगाभिभूती तथापि तवीमध्ये यः श्रातुरः शरीरेण बलवान् तस्मिन् वालिके यथा वम नविरेचनाssदिका कर्कशा क्रिया क्रियते, न तु दुर्बल तस्मिन् यथा संहते तथा कर्कशा क्रिया क्रियते । ( श्रह त्ति) एप दृष्टान्तः तपसि द्विविधे परिहारशुद्धत पोलक्षगे। इदमुक्कं भवति श्रयमत्रोपसंहार-त्या तिसंह ननसंपत्रे परिहारली दीयते बलहीने स्वकर्कशकियेष निशुद्ध इति ।
(६) संप्रति येभ्यो नियमतः शुद्धतपः परिहारतपो वा शुद्ध. उपपरिहारोग्याऽऽपत्तिस्थानापतीपदे
तिपादनार्थमाह-
सुद्धा अनियत्यले अपय
For Private & Personal Use Only
www.jainelibrary.org