________________
(६६०) परिहार भन्निधानराजेन्द्रः ।
परिहार रिति यावत् । उनं च-"पजाहारोत्ति वा परिरोत्ति वा अपरिहार इति व्युत्पत्तेः । तथा चाऽऽह-(मासाऽऽदी श्रावएग;।" परिरयेण परिहारः, सच परिरयो भवति सं- न्ने इति) मासाऽऽदिकं यत्प्रायश्चित्तस्थानमापन्नं तत प्रापभवति गिरिनद्यादीनां विषये । इयमत्र भावना-यत् गिरि
ने परिहार इति भावः । अथवा-परिहरणं परिहार इ. नदीस्,श्रादिशब्दात् समुद्रमटवी वा परिरयेण परिहरति, एष
ति भावे घज्ञ , आपनेन प्रायश्चित्तस्थानेन परिहारो वर्जनं. परिरयपरिहारः । तथा परिव्हियते इति परिहरणं, भावे
साधोरिति गम्यते । आपनपरिहारः । तथाहि-प्रायश्चित्ती अनन् । तच द्विधा-लौकिक, लोकोत्तरं च । तत्र लौकिक अविशुद्धत्वात् विशुद्धचरणः साधुभिर्यावत्प्रायश्चित्तप्रयथा-माता पुत्रं परिहरति, भ्रातरं परिहरति, न परिभु
तिच्या न शुद्धो भवति तावत् प्रतिहियते, इह तेन बरने इत्येवमादि । लोकोत्तरं साक्षादाह-परिहरणधरणभोगे
आपन्नपरिहारेण प्रकृतमधिकारोन शेषैः परिहारः तदेवं लोकोत्तरं परिहरणं द्विधा-धरणभोगे धरणपरिहरणं, परिहारशब्दनिक्षेपप्ररूपणा कृता । व्य०१ उ) । नि० चू। परिभोगपरिहरणं चेत्यर्थः । तत्र धरणपरिहरणं नाम
(मासिकाऽऽदिपरिहारस्थानं प्रतिसव्याऽऽलोचयेत् इति यत्किमप्युपकरणं संगोपयति,प्रतिलेखयति च.न परिभुते। 'पच्छित्त' शब्देऽस्मिन्नेव भागे १४२ पृष्ठे गतम्) परिहरण परिभोगपरिहरण-यत्सूत्रिककल्पाऽऽदि परिभुङ्क्ते, प्रावृणो.
परिहारः। पुं० । तपोविशेष, स्था०५ ठा०२ उ० । प्रव० । तीत्यर्थः । उक्तं च-“लोगे जह माता ऊ एत्तं परिहरइ एव
विशे। अनेषणीयाऽऽदेस्त्यागे च । अनु० । मादीओं। लोगुत्तरपरिहारो.दुावेहो परिभोग धरणे य ॥१॥"
मासिकाऽऽदिपरिहारस्थानं प्रतिसेव्याऽऽलोचयेत् । तत्र अत्रैवं व्युत्पत्तिः-परिहरणमेव पारहारः (लोगुसर वज इत्त
परिहारतपोदानम्रिए) वर्ज वर्य तत् द्विधा-(लोग तिलौकिकम् (उत्तर त्ति) जे भिक्ख चाउम्मासियं वा सातिरेगचाउम्मासियं वा लोकोसरम् । लोकिकं द्विधा-इत्वरं, यावत्कथितं च । तत्वरं पंचमासियं वा सातिरेगपंचमासियं वा एएसिं परिहारट्ठायत् सूतकमृतकाऽऽदि दशदिवसान यावत् वय॑ते इति । या.
णाणं अन्नयरं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा अपचकथिकम्-"वरुडविंडकचम्मकारोबाऽऽदि, एतेहि" याव
लिचियमाणे ॥४॥ जीवं शिः सांभोगाऽऽदिना वय॑न्ते । लोकोत्तरमपि वयं द्विधा-इत्वरं,यावत्कधिकं च । तत्रत्वरं दाणे अभिगमसडे"
इत्यस्य सूत्रावयस्य व्याख्या प्राग्वत् । ('पच्छित्त' इत्यादि । यावत्कथिकम् "अट्ठारस पुरिसेसुं, वीसं इत्थीसु द
शब्देऽस्मिन्नेव भागे १४५ पृष्ठे कृतः परिहारतपोवक्तसनपुंससु।" इत्यादि। 'वज इत्तरिए' इत्यत्र ग्रहणमुपलक्षणं,
व्यतासंग्रहः) अधस्तनसूत्रे परिहारतपो नोक्नमिह परिहा. सेन यावत्कथिकमित्यपि द्रष्टव्यम् , तस्य परिहारः परित्यागो
रतपो विभाव्यते इति तत्र येन वक्तव्यक्रमेण परिहारतपो पर्जनपरिहारः।
वक्तव्यं भवति तद्वक्लव्यक्रमसंसूधिकां द्वारगाथामाहखोडाऽऽदिभंगऽणुग्गह, भावे आवरण-सुद्धपरिहारो ।
को भंते ! परियाओ, सुत्तत्थाभिग्गहो तवोकम्मं । मासाऽऽदी आवले, तेण उ पगयं न अन्नेहिं ॥ २६ ॥
कक्खडमकक्खडे वा, मुद्धतवे मंडवा दोनि ॥३५०॥ " स्रोडभंग इति वा उक्कोडभंग इति वा अक्षोटभङ्ग इति
प्रथमतः परिहारतपोयोग्यतापरिज्ञानाय को भदन्त ! त्वमवा" एकार्थम् । उक्तं च निशीथी
सीति पृच्छा कर्तव्या, तदनन्तरं परिहारतपोयोग्यस्य -खोटभंगो ति वा
पर्यायो वाच्यः, ततः सूत्रार्थी, तदनन्तरमभिग्रहः, तथा तउकोडभंगो त्ति वा अक्खोडभंगो त्ति एगटुं।" खोदं नाम
पःकर्म, तत्र यदि तपसा कर्कशो भवति । किमुक्तं भवति?यत् राजकुले हिरए पाऽदि द्रव्यं दातव्यम्। श्रादिशब्दात् वेटिकरणं चारभटाऽऽदीनां भोजनाऽदिप्रदानमित्यादिपरिग्रहः।
कर्कश तपसि सदा कृताभ्यासतया न कर्कशेन तपसा खोटाऽदेर्भङ्गः खोटाऽऽदिभङ्गो नुग्रहः, पदैकदेशे पदसमुदा
परिभूते ततः परिहारतपस्त मै दीयते, इतरसिँस्त्वयोपचारादनुग्रहः परिहारः । एतदुक्तं भवति-राजकृतानुग्र
कर्कशं शुद्धं तपः। अत्रार्थे द्वौ मण्डपावेरएडशिलानिष्पन्नौ दवशेन एकद्विव्यादिवर्षमर्याद्या यथोक्तरूपं खोटाऽऽदिभञ्ज
दृष्टान्तौ । एष द्वारगाथासंक्षे गर्थः । न एकं द्वे त्रीणि वर्षाणि यावत् वसति तावन्तं वा का.
व्यासार्थ तु प्रतिद्वारं विवतुःप्रथमतः पृच्छाद्वारं विवृणोतिलं यावत् राशाऽनुग्रहः कृतः तावन्तं कालं वसति, न च
सगणम्मि नत्थि पुच्छा,अनगणा आगतं तु यं जाणे । हिररावाऽऽदि प्रददाति,नापि वेष्टि करोति,न चापि चारभ
अप्लायं पुण पुच्छे, परिहारतबस्स जोगहा ।। ३५१ ।। टाऽऽदीनां भोजनादिप्रदानं विधत्ते । एष खोटादिमङ्गोऽ- स्वगणे स्वगणसम्बन्धिनि पृच्छा उक्लस्वरूपा, वक्ष्यमारगा नुग्रहपरिहारः। (भवि इति ) भावविषयः परिहारी द्वि
वा नास्ति, स्वगणवास्तव्य तया परिचितत्वात् । अभ्यगणा. धा । तद्यथा-आपत्रपरिहारः, शुद्धपरिहारश्च । तत्र यत्
दपि, तुशब्दोऽपिशब्दार्थः। स च भिन्नकमत्वादन संबध्यते; विशुद्धः सन् पञ्चयाममनुत्तरं धर्म परिहरति, परिहार
श्रागतं यं जानाति गीतादिरूपमाकारङ्गिताऽऽदिभिः, तशब्दस्य पारभोगेऽपि वर्तमानत्वात् स शुद्धपरिहार:, शु
स्मिन्नपि नास्ति पृच्छा, अज्ञातं पुनः परगणादागतं परिहारबस्य सतः परिहारः पञ्चयामानुत्तरधर्मकरणं शुद्धपरिहार
तपसो योग्यार्थ योग्योऽयं न वेति परिक्षानार्थ पृच्छेत् । इति व्युत्पत्तेः । यदि वा-यो विशुद्धकल्पव्यवहारः क्रियते स
__ कथमित्याहशुद्धपरिहारः, शुद्वश्वासी परिहारश्च शुद्धपरिहार इति व्यु.
गीतमगीतो गीतो,अहं ति किं वत्थु कास वऽसि जोग्गो। स्पतेः। तथा यम्मासिकं यावत्यारमालकं वा प्रायश्चित्तमाप- अविगीए ति व भणिए,थिरमथिर तवे य कयजोग्गो३५२ पनस्तत् अपने अरिभोगेऽपि वर्तते, परिव्हियते इति । स प्रायश्चित्तस्थानप्राप्त झालेचयितुमुपस्थितः पृछ यते. परिहारः । कर्मणि घम् । श्रापन्नमेव परिहार प्राप-! किं त्वं गीतो गीतार्थः ?: मकारोऽलाक्षणिकः। अगीतोऽगी.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org