________________
(१५६) परिहरणा अभिधानराजेन्डः।
परिहार खोडभनपरिहरणा।भावपरिहरणा-प्रशस्ता,अप्रशस्ता च। परिहरियन-परिहर्त्तव्य-त्रि० । सर्वैः प्रकारैर्वर्जनीये, श्रा। अप्रशस्ता ज्ञानाऽऽदिपरिहरणा,प्रशस्ता क्रोधाऽऽदिपरिहरणा।। निचल। अथवा ओघत एवोपयुक्तस्य सम्यग्दृष्टः तयेहाधिकारः,प्रति-परिहरिस-परिहर्ष-पुं० । आनन्दे, "आमोश्रो परिहरिसो कमण पर्यायता चास्याः प्रतिक्रमणमप्यशुभयोगपरिहारेणैवे.
| तोसो।" पाइ ना० १६८ गाथा। ति । श्राव. ४ अ० श्रा० चू० । विशे। अथ परिहरणायां दुग्धकायेन दृष्टान्तः-दुग्धकायो दुग्ध
परिहलावित्र-देशी-जलनिर्गमे, दे० ना.६ वर्ग २६ गाथा। काययष्टिः
परिहवंत-परिभवत-पुं० । पार्श्वस्थाऽऽदौ यतमाने, "परिह" एकः कोऽध्यभवद् प्रामे, कुत्रापि कुलपुत्रकः ।
वंतो नाम पासत्थो" व्य०१ उ०। अन्यान्यनामयोस्तस्यो-दूढमस्ति स्वसृदयम् ॥१॥ परिहा-परिखा-स्त्री० । अध उपरि च समखाते. भ० ५ १० तस्याभूद् दुहिता जाम्योः, पुत्रौ तेषां च यौवने ।
७उ.नि.चू० । क्षाअनु०। "खायं तह खाइमा परिहा।" स्वस्त्रसूनुकते जाम्यौ, पुश्यर्थ सममागते ॥२॥
पाइ ना० १५८ गाथा। रोषे, देना.६ वर्ग ७ गाथा । सोऽवदत्कस्य यच्छामि, पुज्यका तयुवां सुती। अत्र प्रेषयतं दास्ये, ततः कृत्यविदः सुताम् ॥३॥
परिहाअ-देशी-क्षीणे, दे० ना०६ वर्ग २४ गाथा। गते ते प्रेषितौ पुत्रौ, मातुलेन तदैव तौ।
परिहाएमाण-परिहीयमान-त्रि० । परिहाणिमुपनीयमाने, अर्पयित्वा घटावुक्ती, दुग्धमानयतं व्रजात्॥४॥
"मायाए परिहाएमाणा।" स्था०४ ठा. २००। काययष्टि गृहीत्वा तौ, गतौ भृत्वा पयो घटान् ।
परिहाण-परिधान-न० । वने, सूत्र.१ श्रु०४ अ०१ उ० । निवृत्तौ तानथाऽऽदाय, तत्र चास्ति पथद्वयम् ॥५॥
परिहाणि-परिहानि-स्त्री-अपचये, आव०१०। सूत्रार्थनेदीयान् विषमः पन्थाः, दवीयाँश्च समः पुनः । विषम परिहत्यैक सत्राचालीसमाध्वना ॥६॥
विस्मरणे,अोघलासर्वथा त्यागे,ध०२ अधिपं०भा०1०चा विषमेणापि नैकट्या-चलति स्म द्वितीयकः।
परिहाय-त्रि० । दुर्बले, “परिहार्य दुब्बलं होणं । " पाह स्खलत्पदस्य तस्यैको, भग्नः कुम्भोऽपरोऽपि च ॥७॥ ना. १८१ गाथा। अभाजि पतता तेन, रिक्त एवाऽथ सोऽभ्यगात् । परिहार-परिहार-न । परिहियते परित्यजते गुरुमूलं गत्वा समाध्वना शनैरन्यो, गृहीत्वा दुग्धमाययौ ॥८॥
यत् तत् परिहारम् । “अकर्तरि च करके.-" ॥ २३१६॥ तुष्टस्तस्मै ददौ पुत्री, द्वितीयं प्रेषयत्पुनः ।
इति (पाणि) कर्मणि घम् । विषये, व्य०१ उ० । मयोक्तं दुग्धमानेयं, शीघ्रात् शीघ्रगतिर्न तु॥६॥ द्रव्ये परिहरणेयं, भावे वोपनयः पुनः।
(१) संप्रति परिहारशब्दनिक्षेपप्ररूपणार्थमाहतीर्थकृत्कुल पुत्रोऽभू-श्चारित्रं पयसः पदे ॥१०॥
नाम ठवणा दविए, परिरय परिहरण वजऽणुग्गहता। तद्रक्षद्भिः प्रयत्नेन, प्राप्या कन्येव निर्वृतिः।
भावाऽऽबने सुद्धे, नव परिहारस्स नामाई ॥ २७ ॥ गोकुलं मानुषं जन्म, पन्थास्तत्र परं तपः॥११॥
परिहारशब्दो विभक्तिपरिणामेन सर्वत्र संबध्यते । तद्यथास्थविराणामनिकटो, निकटो जिनकल्पिनाम् ।
नामपरिहारः, स्थापनापरिहारः, (दविए त्ति) द्रव्यविषयः रक्षेन्न चारित्रपयोऽ-गीतार्थो जिनकल्पिकः ॥१२॥ परिहारो द्रव्यपरिहारः, परिरयपरिहारः, परिहरणपरि. दुष्पापा निर्वृत्तिस्तस्य, स्खलितस्य कथञ्चन ।
हारः, 'वृजा' वर्जने, वृज्यते इति वर्जनं, कर्मण्यनट, वय॑मि. प्राप्याऽन्यैस्तु शनैः सिद्धि-श्चारित्रक्षीररक्षकैः ॥१३॥ श्रा० त्यर्थः । वर्जनपरिहारः । अनुगृह्यते इति अनुग्रहः, कर्मण्यच क. ४ अ० । आसेवायाम् , स्था० ५ ठा०२ उ० । वृ०। तस्य भावोऽनुग्रहताऽनुग्रहणमित्यर्थः । अनुग्रहतया परिपरिभोगे व्यापारणे, वृ०१उ०३ प्रक० । पं० चू। स्था०। हारोऽनुग्रहतापरिहारः। (भाव ति) भावचिन्तायामापन्ने श्रा०म०।
आपन्नस्य परिहारः आपन्नपरिहारः, शुद्ध शुद्धस्य परिहारः। परिहरणिज-परिहरणीय-त्रि० । अकार्ये, प्रा० चू०१०। एवं परिहारस्य नामाऽऽदिविशेषणतो नव नामानि भवन्ति । परिहरणोवधाय-परिहरणोपघात-पुं । अलाक्षणिकस्याक
एष गाथाऽक्षरार्थः। अधुना भावार्थ उच्यते-तत्र नामप्यस्य वोपकरणस्य सेवा, तया यः स परिहरणोपघातः ।
स्थापने प्रतीते, द्रव्यपरिहार उच्यते-द्रव्यपरिहारो विधा
बागमतो, नोआगमतश्च । तत्राऽऽगमतः परिहारशब्दाउपघातभेदे, स्था० १० ठा० । परिहरणा प्रासेवा, तयोप. ध्यादरकल्यता, तत्रोपधेर्यथा एकाकिना हिण्डकसाधुना
र्थज्ञाता, तत्र चानुपयुक्तः । नोभागमतनिधा-शशरीरं यदासेवितमुपकरणं तदुपहतं भवतीति समयव्यवस्था।
भव्यशरीरं तद्यतिरिक्तः । तत्र शरीरभव्यशरीरे प्राग्वत्। स्था० ५ ठार २ उ०। (श्रन विशेषः ' उवधाय' शब्दे द्विती
तद्यतिरिक्तपरिहारपरिरयपरिहाराऽदिप्रतिपादनार्थमाहयभागे ८८० पृष्ठे गतः)
कंटगमादी दव्वे, गिरिनइमाईण परिरो होइ। परिहरमाण-परिहरत्-त्रि० । परिभोगयति, व्य०६ उ० ।
परिहरणधरणभोगे, लोउत्तर वज्ज इत्तरिए ॥ २८॥ परिरित्तए-परिहर्तुम्-अव्य० । आसेवितुमित्यर्थे, स्था० ५|
द्रव्ये इति द्वारपरामर्शः। नोबागमतो शशरीरभव्यशरीरव्य
तिरिक्को,द्रव्यपरिहारोनाम-यत् कण्टकादि,कराटकम् श्राठा० ३ उ० । आचा।
दिशब्दात् । स्थाणुविषसऽऽदिकंच परिहरति,द्रव्यस्य परिहापरिहरिय-परिहृत्य-अव्यः । निक्षिप्येत्यर्थे, उत्त० १२ अ.।' रोद्रव्यपरिहार इति व्युत्पत्तेः। परिरयोनाम पर्याहारः,परिधि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org