________________
परिसिद्ध
परिसिद्ध - परिशिष्ट- त्रि० । उद्वारते श्राचा०१०२०३७० ।। परिसित परिषिक्त - न० । नपुंसके क्लः । परिषेके, प्रश्न० १
-
श्राश्र० द्वार ।
परिचित्तपाणग परिषिक्रपानकन० यत उष्णोदकेन दधि मृत्तिका नित्यं गाल्यते तस्मिन् नि० चू० ४ उ० । परिसिल पर्षद त्रिप
,
परिक्षीस प्रतिशीर्षक नः स्वशिरःप्रतिरूपके पिदिमयशिरसि "परिसीसयं च दलाहि ।" प्रतिशर्षकाणि च दत्त स्पशिरःप्रतिरूपाणि पिष्टादिमयशिरांसि शरीरा यच्छत चvिsat sऽदिभ्य इत्यर्थः । प्रश्न०२ श्राश्र० द्वार । परिमुक परिशुष्क - वि० सतोषमुपागने विपा० १४० ।
२ श्र० ।
-
( ६५८ )
अभिधानराजेन्थः ।
परिमुह-परिशुष्कमुख वि० परिशुष्कं निर्गतनिष्ठीवन - त्रि० । तयाऽनाद्वैतामुपगतं मुखमस्येति परिशुष्कमुखः । उत्त० २ श्र० । गतनिष्ठीवनत्वेन शुल्कतालुजिह्नोष्ठे, उत्त० २ श्र० । परिसुद्ध - परिशुद्ध त्रि० । निर्दोष, पञ्चा० ४ विव० । सर्वप्रकारशुद्धे, पो० १ वि० । विशुद्धिप्राप्त तथा निश्चिते, पञ्चा० २ विव० ।
-
परिसुद्धग- परिशुद्धक- त्रि० । अपगतदोवे, पञ्चा० १६ विव० । परिसुलग्ग परिशुद्ध न लग्रह-न० । वस्त्रपूतलसरहितजलग्रहणे, धा० । परितुद्धि-परिशुद्धि-श्री दोरवड पञ्चा० १६० परिमेय परिषेक- पुं० वाऽऽदेरिथतस्योपरि पेने पिं० । श्रघ० । परिसोत्र - पर्वदुपपन्नक - पुं० । परिहारोपपन्नके, स्था० ३
ठा० १ उ० ।
Jain Education International
परिसोसिय-परिशोषित-त्रि। परि समन्ताच्छोषितमपचितीकृतम् । उत्त० १ श्र० । तपसा दुर्बलीकृते, उत्त० १ ० । परिस्सम परिश्रम पुं० समता " खुहं पिवासं परिस्समं व न विदइ । " श्र०म० १ ० ।
परिस्सव परिश्रव - पुं० । कर्मनिर्जराऽऽस्पदेषु अनुष्ठानेषु प रिसमन्ताच्छ्रति गलति यैरनुष्ठानविशेषस्ते परिश्रवा इति व्युत्पतेः । श्राचा० १ ० ४ ० २० । ( " जे आसवा ते परिस्लवा । " इति ' आसव ' शब्दे द्वितीयभागे ४७५ पृठे व्यायाम्
परिस्सर्व परिश्रचिगलति सर्वतो चल तितं परिस्सा - ( ) - परिखाविन्पुंग आलोचकदोषानुपश्रुत्योगिरति, स्था० १ ठा० ।
परिह-परिव-पुं० अर्गलायाम्, अनु० । परिरह-मृद चा० सोदे, "दो मलम परि० ॥ ४ १२६ ॥ इत्यादित्रेण खातोः परदादेशः परिह । प्रा० ४ पाद । परिहट्टिय परिवहित-त्रि० । मर्दिते, "पन्नाश्रियं परिहहिझं । " पाइ० ना० १७८ गाथा ।
परिहरणा
परिहट्ठी- देशी - प्रति हारिण्याऽऽकृष्टौ दे० ना० ६ वर्ग ७२ गाथा | आकृष्ौ, दे० ना० ६ वर्ग २१ गाथा | परिहण - देशी बसने, दे० ना० ६ वर्ग २१ गाथा । परिणय-परिधानकन० परिधानीचे "जान सिचयं कडि डिल्लं. नियंसणं साहुली य परिहण्यं । " पाइ ना०६६ गाथा । परिहत्थ - देशी- दक्ष, आव० ४ श्र० । श्राचा० । परित्थो दच्छा. पाइ० ना० २४४ गाथा ।
4
6.
35
66
"
परिहरंत परिहरन् त्रि०" धातवो ऽर्थान्तरेऽपि ॥४॥ २५६ ॥ इति परिहरतेस्त्यागे वृत्तेः । त्यजति प्रा० ४ पाद । परिहरण परिहरण न० । आसेव्यस्य वस्तुनो नासेपने वस्तुनोऽनासेवने,
स्था० १० ठा० ।
परिहरणदोस-परिहरणदोष-पुं दोपमेदे, स्था । परिहर। । णमासेवा, स्वदर्शन स्थित्या लोकरूढ्या वा अनासेव्यस्य तदेव दोष परिहरणदोष अथवा परिहरणमना सेचनं समायाव्यस्य पुनस्तदेव तस्माद्वा दोषः परिहर दोपः अथ वादिनोपन्यस्तस्य दूषणन्यासम्यकपरिहारो जा स्युतरं परिहरण दोष इति । यथा बीजेनन् - अनित्य सन्द कृतकत्वात् घटयदिति । अत्र मीमांसकः परिहारमाह ननु घटतं कृतकत्वं शब्दस्यानित्यत्वसाधनायोपन्यस्यते शब्दगतं वा ? यदि घटगतं तदा तच्छब्दे नास्तीत्य सिद्धता हेतोः। अथ शब्दगतं तचानित्यत्वेन व्याप्तमुपतमित्य साधारण नैकान्तिको हेतुरित्ययं सम्यक् न परिहारः । एवं हि सर्वानु मानोच्छेदप्रसङ्गः अनुमानं हि साधनधर्ममात्रात्साध्यधर्ममा नियामकम् अन्यथा धूमादनलानुमानमपि न सिध्येत् । तथा हि श्रग्निरत्र धूमाद्यथा महानसे । अत्र विकल्पति किमप्रेति शब्दनिर्विषपर्वत कम देशादिगतधूमोऽझिसाधनापात्तः, उत महान लगतः । यदि पर्वतादिगतः सोऽग्निना न व्याप्तः सिद्ध इत्यसाधारणानैकान्तिको हेतुः । श्रथ महानसगतस्तदा नाऽसौ पर्वतैकदेशे वर्तत इत्यसिद्धों हेतुरिति । श्रयं परिहरणदोष इति । स्था० १० ठा० ।
परिहरणा - परिहरणा - स्त्री० । 'हृञ् ' हरणे, अस्याः परिपूर्वस्यैव तस्यैव परिहरणं परिहरणा सर्वप्रकारिर्वजेनायाम्, प्रतिक्रमणशब्दार्थे, श्राव० ।
निक्षेपः
नाम उबला दविए, परिश्व परिहार बजाए य । अगह भावे तहा, विहा होइ परिहरणा ॥१२३६ ॥ नामस्थापने गतार्थे परिहरणायं विषयमधिकृत्य अनुपयुक्तस्य, सम्यग्डप्रेर्लब्ध्यादिनिमित्तं वा उपयुक्तस्य वा नियस्यादिपरिहरणा पेति परिश्यपरिहरणा गि रिसरित्परिश्यपरिहरणा परिहारपरिहरणा लीफिकलोफोतरमेनिया, लौकिकी माजादिपरिहरण: लोको पा स्थापरिणा। वर्जनापरिहरणा अपि लौकिक लोकोत्तरदैव. लौकिका इत्वरा यावत्कथिका च इत्वरा प्रसूतसूतका55दिपरिहरणा वापर कविका डोम्यादिपरिहरणा लां कोतरा पुनरियरा शय्यातरचिण्डा दिपरिहरणा पावरक थिका तु पिण्डाऽऽदिपरिहरणा अनुग्रहपरिहरणा
For Private & Personal Use Only
www.jainelibrary.org