________________
(६५७ )
अभिधानराजेन्द्रः ।
परिसा
सागरोपमाणि सप्त च पल्योपमाणि स्थितिर्मध्यमिकायां द्वादश सागरोपमाणि पट् पल्योपमाणि, बाह्यायां द्वादश सागरोपमाणि पञ्च पल्योपमाणि । जी० ४ प्रति० २३० ।
महामुकपुच्छा है। गोयमा ! ० जाव अम्भितरियाए एगदेव साहसीओ, मझिमियाए परिसाए दो देवसाहस्सीओ पणत्ताओ, बाहिरिया परिसाए चचारि देवसाहसीओ, हिती भितरियाए परिसाए असोलससागरोपमाई पं च पलिमाई, मज्झमियाए श्रद्धसोलससागरोवमाई चारि पलिओदमाई, बाहिरियाए अद्धसोलससागरीवमाई तिमि पलिओमाई, अट्ठो सो चेव ।
अभ्यस्तरिकायां पदि एक देवख मध्यमिकायां देवसहस्रे, बाह्यायां चत्वारि देवसहस्राणि । तथा श्रभ्यन्तरिकायां पदिपोश सागरोपमा मानि स्थितिः मध्यमिकायामपीड सागरोपमाथि चरवारि प स्थोपमान स्थितिः सागरोपमाणि श्रीणि पल्योपमानि । शेषं पूर्ववत् । जी० ४ प्रति० २ उ० । सहस्सारे पुच्छा ? ० जाव अभितरियार परिसाए पंच दे2
बसया मामिया परिसाए एगा देवसाहस्सीओ वा परिसाइ (स) परिलाविन्-जि० दुष्पकत्वाऽऽदिना रके, हरियाए दो देवसाहसीओ पमत्ताओ, ठिती भितरया द्वारससागरोवमाई सत्त पलिओ माई ठिती पमता । एवं मज्भिमियाए श्रद्धद्वारस सागरोवमाईं छपलियोमाई, बाहिरियाए अद्धद्वारस सागरोपमाई पंच पलियो माई, अट्टो सो चेव ।
अभ्यन्तरिकायां पदि पञ्च देवशतानि मध्यमिकायामेकं देवसहस्रं बाह्यायां द्वे देवसहस्रे, तथा श्रभ्यन्तरिकायां पयदि देवानामदादश सागरापमाणि सप्त च पपीपमानि मध्यमिका पर्षया सागरोपमाथि पटपमा नि. वाद्याचामाद सागरोपमाण पक्ष पत्यापमानि । शेषं पूर्ववत् । जी० ४ प्रति०२ उ० ।
आणपाणयस्यपि पुच्छा० जाव तम्रो परिसाओ, गवार अभितरिया अड्डाइजा देवसया मस्किमिया पंच देवसया रागा देवसाहसीओ दिती अभितरियाए
नागरोपमा पंचलियोमाई, मझिमिया परिसा एएससागरोपमाई चत्तारि पलिओदमाई बाहि रियाए परिसाए एवं ससागरोवमाई तिमि पलिवमाई ठिती, असो चेव ।
अन्तरकार्यापर्वदितानि देवशतानि मध्यमकायां पञ्च देवशतानि बाह्यायामेकं देवसहस्रं तथा अभ्यन्त रिकापदि देवानाम कोनविंशतिः सागरोपमा प पल्योपमान स्थितिः, मध्यमिकायाम कोनविंशतिः सागमादित्यादिपपमानि पाणायाम कति सागरोपमाणि त्रीणि च पल्योपमाने, शेवं पूर्ववत् जी० ४ प्रति० २३० । १६५
Jain Education International
परिसाव हारि (ग)
श्रारणाऽच्युताऽऽदीनाम्
कहि मं देवा है, तब अचुपरिवारे० जाव विहरति । अच्चुयस्स गं देविंदस्स तो परिसाओ पाओ-भितरपरिसाए देवाणं पणुवीससयं, मझिमिया अट्टाहसया, बाहिरपरिसाए पंचसया, अ forare एकवी सागरोपमा सत्त पलिओदमा, मज्झि मित्राए एकवीस सागरोवमा छपलिवमा, वाहिराए एकवी सागरोपमा पंच लियोना डिती पा अभ्यन्तरकार्यापदि पञ्चविंशं देवशर्त, मध्यमिकायाम् अनि देव देवतानि तथा अभ्यन्तरकार्या पर्षदि देवानामेकविंशतिः सागरोपमाणि सप्त च पस्योपमानि मध्यमिका पर्षद एकविंशतिः साग रोमाणि पद्मानियाशतिः सागरोप माणि पञ्च पल्योपमाणिः शेयं पूर्ववत् । जी०४ प्रति०२ उ० । श्री देवस्य सामानिकपरिपत्रकवानां स्थितिः ' ठि' शब्दे चतुर्थभागे १७२६ पृष्ठे गता ) ( प्रावधि तदानयोग्य परसा "इति द्वार शब्देऽस्मि भाग १३६ पृष्ठे गतम् )
1
स्था० ४ ० ४ उ० ।
परिसाइय-परिश्राव्य - अभ्य० । निर्माल्येत्यर्थे, प्राचा० २०
१ चू० १ ० ८ उ० ।
परिसागय पर्षत वि० साधुसंहनिमध्यगते पा० । परिसाड परिशाट पुं००४० शट' रुजा चरणगत्यवसादीच्या पुलानां परिशाटनमसादनं परिशाटः । पुद्गलानामवसादने, विशे० । परिसार करण- परिशाद करन० करपचाऽऽदिना श स्यैव निष्पादने, सू० १ ० १ ० १ ३० । विशे० । श्रा० म० श्र० चू० । ( एतच्च 'करण' शब्दे तृतीयभागे ३६१ पृष्ठे दर्शितम्)
|
S.
परिसारखा परिचाटना- बी० जीवदेशेभ्यः पृथकरणे,
।
सूत्र ० १ ० १ ० १ उ० ।
परिवारखिया परिशानिकाखी० अनिकायाम् ०
१ उ० १ प्रक० ।
परिसादिय परिशादित बिपृथकते१०
२ क्षण ।
परिशाय्य त्यक्त्वेत्यर्थे कल्प० १ अधि० २ क्षण । परिवाडि (ग) परिशारि०स्तारका परिभुञ्जानस्व यस्य न किञ्चित्परिशडति स परिशाटी । वं. शकल्याssदौ संस्तार के नि० २० । परितामिय-परिश्यामि भ० कृष्ण
و
For Private & Personal Use Only
1
१ अ ।
मध्य
परिहार (ण) पदव्यवहारिक १० हारयो ssपि पक्षो न व्रते यदि द्वाऽपि पक्षी मध्यस्थी भवत इति स्वरूप व्यवहारीणि व्य० ३३० ।
www.jainelibrary.org